________________
पणिहि
पोल्य
-
पणिहिय- प्रणिहित त्रिः संवृते ०५ सम्ब० द्वार । व्य। वस्थिते. आव० ४ श्र० । पणीय-प्रणीत त्रि० । प्ररूपिते, अनु० । श्राख्याते, आव० ४ अ०] सून०। प्रहसे, भाव ३ अ अर्थकथनद्वारेण प्ररूपते. नं० । सम्यगाचीर्णे सूत्र० १० ११ श्र० । शुभतया प्रकृष्टे, भ० ५ श० ४ उ० । स्निग्धे श्र० । गलत्स्नेहबिन्दुके भोक्तव्ये, प्रति०। आव ० ॥ भ० दश । स्था० प्रणीतं नाम यूस्नेहं घृतपूरादिकमाईमज्जकम् यद्वा वहिः स्नेहेन प्र शिवमण्डकादि, अपरं वा स्नेहावगाढं शराऽऽदि प्रणीतमुच्यते। तथा चाह
39
6
।
प्रणिहितयोगी पुनः प्रणिहितः प्रमजितो न लिप्यते विन्धादिभिः संवृताभ्रषद्वारत्यात् । निईदति च कम्मणि प्राक्तनानि तपःप्रणिधिभावेन । दृष्टान्त माह-शुष्कतृणानि यथा अग्निर्निदति तद्वदिति गाथार्थः । तम्हा अपसत्थं, पणिहाणं उज्झिऊण समणेणं । परिहासम्म पसत्ये मणिओ आयारपाणिहि ति ॥७४ || यस्मादेवमप्रशस्तप्रणिधिर्दुःखदः, इतरस्तु सुखदः । तस्मा दमशस्तं प्रणिधानमप्रशस्तं प्रणिधिमुत्वा परित्यज्य ध मयेन साधुना प्रणिधान प्रणिधी प्रशस्ते करवाये यत्ना कार्य इति वाक्यशेषः निगमयचाह अणित आचारप्रणिजं वादि। नेहागाई कुसरं तु एवमाई पणीयं तु । ०५० धिरिति गाथार्थः । दश०८ अ० । (श्राचारप्रणिधिः 'आयारप सिहि' शब्दे द्वितीयभागे ३५८ पृष्ठे उक्तः ) पणीयभत्त-प्रणीतभवत न० तदुग्धादिके, पृ० ५४० । व्यवस्थापनेत २३ अ मायायाम्, सा च द्विधा द्रव्य पणीयभोषण-प्रणीतभोजन-न० गलत्स्नेहभोजने, “जे पु । प्रणिधिः, भावप्रणिधिश्व । गतनेहं परणीयमिति तं हा वैति " यत्पुनर्गलनेहं भोबुहा जनं तत्प्रणीतं बुधास्तीर्थकृदादयो ब्रुवते । पिं० । पणीयमाहार-प्रणीताहार - पुं० । गलत्स्नेहे श्राहार्य्यवस्तुनि, "आहार उम्मीपुरा, पक्षीयमाहारभीयणा होति । वाईकरयाहरणं. कलाषपुरोइउज्जाये" उदाहरणमित्थकम्म शब्दे वध्र्यते । नि० चू० १३० । पणीयरसपरिच्चा-ममतिरसपरित्यागिन् त्रि० गत दुग्धादिविन्दु भक्तपरित्यागाभिप्राहिणि, औौ० । पणीयरसभोड़ प्रणीतरसभोगिन् वि० गलत्स्नेहविन्दुभी कार, स्था० ६ ठा० । “एगे पणीश्ररसभोई सिया " इति चतुर्थे ब्रह्मचर्ये, आचा० २ ० ३ ० १ श्र० । प्रणीतरसभोजिन् कि० गलत्स्नेह विन्दुभोक्तरि स्था०ठा०| पणीयरसभोयण- प्रणीतरसभोजन- न० । गलत्स्नेहरसाभ्यषहारे, " विभूसा इत्यसंसग्गो, पण रसोध । नरस्त उत्तगवेसिस्स, विसं तालउडं जहा ॥५७॥ " ६०८ श्र० । पशु-पक्षि- चा० प्रकर्षेण क्षेपये. "पिगलत्या-षणसोल-पेल गोल- बुद्द हुल परी घप्ताः " ॥ ८ ॥४। १४३ ॥ इत्य न शिशादेश पहर पोखर पशुपि स्स । पशुतो। पणुलिश्रं । प्रा० ४ पाद।' कम्मारं परनुज्ञयामो" प्रकर्षेण स्फेटयामः । उत्त० १२ श्र० ।
( ३८३ )
अभिधानराजेन्द्रः |
तत्र द्रव्यप्रणिधौ उदाहरणस्भरुच्छे जिणदेवो, भयंतमित्ते कुणालभिक्खू अ | पठाण सालवाहण, गुग्गुल भगवं च नहवाणे ॥ २०३ ॥ भरपुरे 155सी भूपतिर्नरवाहनः । स समृद्धयाऽऽत्मकोशस्य. श्रीदमप्यवमन्यते ॥ १ ॥ इतः प्रतिष्ठानपुरे, पार्थिवः शालवाहनः । बलेनाऽपि समृद्धः स रुरोध नरवाहनम् ॥ २ ॥ अनयत्यरिशीर्षाणि यस्तस्याऽदान्महर्द्धिकः । लक्षं विपक्षं तत्तस्य नित्यं निघ्नन्ति तद्भटाः ॥ ३ ॥ हा | तस्याऽपि भटाः केप्या55 - निन्युः सोऽदान किंचन। सोऽथ क्षीणजनो नंष्ट्वा, पुनरेति समांतरे ॥ ४ ॥ पुनर्नवा तथैवैति नाभूरामः ।
अथैको मायया हालं, सचिवो निरवास्यत ॥ ५ ॥ स परंपरा शासी रुकच्नराधिपः । अपास्तोऽल्पापराधोऽपि, निजामात्यस्ततः कृतः ॥ ६ ॥ ज्ञात्वा विश्वस्तं सोऽवक् तं राज्यं पुण्येन लभ्यते । तदन्यस्य भवस्यार्थे, पाथेयं कुरु पार्थिव ! ॥ ७ ॥ धर्मस्थानविधानाथै-ईव्यमव्याययन्तः ।
पक्षेज्जम प्रणीयक पुं० चन्द्रं गृहतो राहोरेकाइने कृष्ण पुनले ० ० २० पाहु० ।
आगान्मन्त्रगिरा हालः पार्थिवोऽथाऽऽह मन्त्रिणम् ॥ ८ ॥ मिलितोऽसि किमस्य त्वं, सोऽवदन्न मिलाम्यहम् । अथान्तःपुरभूषादि-द्रविणैस्तं तदाऽक्षिपत् ॥ ६ ॥ हालेऽथ पुनरायाते, निर्दव्यत्वाचनाय सः । नगरं जगृहे हालो, द्रव्यप्रणधिरेषिका ॥ १० ॥ आचार्यो जिनदेवोऽभूत्रैव भृगुपत्तने । वादिनौ भ्रातरौ भिक्षू, भदन्तक कुणालकौ ॥ ११ ॥ वादितः पटहस्ताभ्यां जिनदेवगुरुस्तदा । गतोऽभूदित्वा तेन स वारितः ॥ १२ ॥ जातो राजकुले वाद-स्तौ द्वावपि विनिज्जिता । दभ्यतुस्तावमीषां न सिद्धान्तावगमं विना ॥ १३ ॥ उत्तरं शक्यते दातुं शाठयाद्गोविन्दवत्ततः ।
पोल्न - प्रविष्य - अव्य० । 'प्रेर्य' इत्यर्थे, सू० १ ०८ श्र० । प्रणुद्य-अव्य० । 'प्रेर्य' इत्यर्थे. सूत्र० १० ८ श्र० । पयोग-पगति स्त्री० [बासादीनामिव परप्रेरणाद गता, स्था० ८ ठा० ।
प्रणोदनगति - स्त्री० । बाणादीनामिव पर प्रेरणाद् गती,
स्था० ८ ठा० ।
व्रतं जगृहतुः पश्चात्पठतां भावतोऽभवत् ॥ १४ ॥ क• ४ अ० । आ॰ चू॰ । आव० । मायाशल्ये, तन कार्यमिति योग- पणोल्लय-प्रक्षेपक - त्रि० । प्रेरके, “ संग्रहत्वमस्य । स० ३२ सम० । दश० ।
अचा० १०५०२३० ।
Jain Education International
-
-
-
For Private & Personal Use Only
परिसहा परोक्षर
www.jainelibrary.org