________________
पणिहि
(३८२) अनिधानराजेन्द्रः।
पणिहि
आइयइ प्रणाउत्तो, सदगुणसमुट्टिए दोसे ॥६२॥
उपसंहरमाहश्रोत्रेन्द्रियरश्मिभिः श्रोत्रेन्द्रियरज्जुभिः मुक्ताभिरुच्छ- एसो दुविहो पणिही, सुद्धो जइ दोसु तस्स तेसिं च । लाभिः । किमित्याह शब्दमूछितः शब्दगृद्धो जीवः, प्रा. एत्यो पसत्यमपसत्थ-लक्षणमझप्पनिष्फलं ॥ ६८॥ दत्ते गृह्णाति अनुपयुक्तः सन्, कान् ? इत्याह-शव्दगुणसमुः।
एषोऽनन्तरोदितो द्विविधः प्रणिधिः इन्द्रिय-नोइन्द्रियत्थितान् दोषान्-शब्द एवेन्द्रियगुणस्तत्समुत्थितान् दोषान्
लक्षणः शुद्ध इति निर्दोषो भवति । यदि योर्वाधाऽभ्यबन्ध-वधादीन् श्रोत्रेन्द्रियरज्जुभिरादत्त इति गाथार्थः ।
म्तरचेष्टयोः तस्येन्द्रिय-कषायवतस्तेषां चेन्द्रिय कषायाणां शेषेन्द्रियातिदेशमाह
सम्यग् योगो भवति । एतदुक्तं भवति-यदि बाह्यचेष्टायाजह एसो सद्देसुं, एसेव कमो उ मेसरहिं पि। मभ्यन्तरचेष्टायां च तस्य प्रणिधिमतः इन्द्रियाणां कषा. चाहिं पि इंदिरहिं, रूवे, गंधे, रसे, फासे ॥ ६३ ॥ याणां च निग्रहो भवति, ततः शुद्धः प्रणिधिः, इतरथा त्वयथेष शम्वेषु शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः,
शुद्ध एवमपि तत्त्वनीत्याऽभ्यन्तरैव चेष्टेह गरीयसी इत्याहएष एव क्रमः शेषरपि चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषा
अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारुलक्षणं मिधाने दृष्टव्यस्तद्यथा-"चक्खिदियरस्सीहि उ" इत्यादि।
प्रणिधेरध्यात्मनिष्पन्नमध्यवसानोद्गतम् । इति गाथार्थः । अत पवाऽऽह-रूपे, गन्धे, रसे, स्पर्श, रूपादिविषयः । इति
एतदेवाऽऽहगाथार्थः।
माया-गारवसहिओ, इंदिय-नोइंदिएहिं अपसत्यो । अमुमेवार्थ दृष्टान्ताभिधानेनाऽऽह
धम्मत्या अपसत्थो, इंदिअ-नोइंदिअप्पणिही ॥६६॥ जस्स खलु दुप्पणिहिया-णि दियाई तवं चरंतस्स। माया गौरवसहितः मातृस्थानयुक्तः,ऋद्धयादिगौरवयुक्तसो हीरइ असहाणेहिं सारही वा तुरंगेहिं ॥ ६४ ॥
श्वेन्द्रिय-नोइन्द्रिययोर्निग्रहं करोति;मातृस्थानत ईर्यादिप्रत्युयस्य खल्विति-यस्याऽपि दुष्प्रणिहितानीन्द्रियाणि
पेक्षणं द्रव्यक्षान्त्याद्यासेवनस्; तथा--यादिगौरवावेत्यप्रविश्रोतोगामीनि, तपश्चरत इति तपोअप कुर्वतः ।
शस्त इत्ययमप्रशस्तः प्रणिधिः। तथा धर्मार्थ प्रशस्त इति मास तथाभूतो व्हियते अपनीयते, इन्द्रियैरेव निर्वाणहेतो
या-गौरवरहितो धर्मार्थमेवेन्द्रिय-नोइन्द्रियनिग्रहं करोति श्चरणात् । दृष्टान्तमाह-अवाधीनैरववशैः, सारथिरिव रथ
यः स तदभेदोपचारात् प्रशस्तः सुन्दरः इन्द्रियनोइन्द्रियनेतेव, तुरङ्गमैरवैरिति गाथार्थः । उक्त इन्द्रियप्रणिधिः ।
प्रणिधिर्निर्जराफलत्वाद् इति गाथार्थः। नोइन्द्रियप्रणिधिमाह
साम्प्रतमप्रशस्ते-तरप्रणिधेर्दोष गुणावाहकोहं, माणं, मायं, लोभ, च महब्भयाणि चत्तारि ।
अट्ठविहं कम्मरयं, बंधइ अपसत्थपणिहिमाउत्तो। . जो रुंभइ सुद्धप्पा, एसो नोइंदिअप्पणिही ॥६५॥
तं चेव खवेइ पुणो, पसत्थपणिहीसमाउत्तो ॥ ७० ॥ क्रोधम्, मानम्, मायाम्, लोभं चेति; एषां स्वरूपमनन्तानु
अष्टविधं शानावरणीयादिभेदात्कर्मरजो बध्नाति श्रादत्ते । बध्यादिभेदभिन्नं पूर्ववत् । एत एव महाभयानि चत्वारि,
का? इत्याह-अप्रशस्तप्रणिधिसमायुक्तः प्रशस्त-प्रणिधी सम्यग्दर्शनादिप्रतिबन्धरूपत्वात् । एतानि यो रुणद्धि शुद्धा
व्यवस्थित इत्यर्थः। तदेवाष्टविधं कर्मरजः क्षपयति पुनः। त्मा उदयनिरोधादिना; एष निरोद्धा क्रोधादिनिरोधपरि
कदा ? इत्याह-प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः । णामानन्यत्वात् नोइन्द्रियप्रणिधिः कुशलपरिणामत्वात् ।
संयमाद्यर्थ च प्रणिधिःप्रयोक्तव्य इत्याहइति गाथार्थः।
दंसण-नाण-चरित्ताणि संजमो तस्स साहणडाए । एतदनिरोधे दोषमाह
पणिही पउंजिअव्वो, अणाययणाई च वज्जाई ॥७१॥ जस्स वि य दुप्पणिहिया, होति कसाया तवं चरंतस्स ।
दर्शन-शान चारित्राणि संयमः सम्पूर्णः। तस्य सम्पूर्णसंयमसो बालतवस्सी विव, गयएहाणपरिस्समं कुणइ ॥६६॥ स्य साधनार्थ प्रणिधिः प्रशस्तःप्रयोक्तव्यः । तथा अनाययस्यापि कस्यचिद्वयवहारतपस्विनः; दुष्पणिहिता अनि- तनानि च विरुद्धस्थानानि वर्जनीयानि । इति गाथार्थः । रुद्धा भवन्ति कषायाः क्रोधादयस्तपश्चरतः तपः कुर्वत इत्य.
एवमकरणे दोषमाहर्थः। स बालतपस्वीय उपवासपारणकप्रभूततरारम्भको जी.
दुप्पणिहिअजोगी, पुण लञ्छिज्जइ संजमं अयाणंतो। वो गजनानपरिश्रमं करोति; चतुर्थ-षष्ठादिनिमित्ताऽभिधानतः प्रभूततरकर्मबन्धोपपत्तेः। इति गाथार्थः ।
विठ्ठद्धो निसटुंगो- व्व कंटइल्ले जह पडतो ॥७२॥ अमुमेवार्थ स्पष्टतरमाह
दुष्पणिहितयोगी पुनः सुप्रणिधिरहितः प्रवजित इत्यर्थः । सामलमणुचरंत -स्स कसाया जस्स उक्कडा होति ।
लग्छ यते खण्डयते संयममजानानः-संयत एवेति।रपान्तमा. मन्नामि उच्छुफलं, व निष्फलं तस्स सामन्नं ।। ६७॥
ह-विएब्धो निसृष्टाङ्गस्तथा श्रयत्नपर: कराटकवति श्वभ्राद्री
यथा पतन् कश्चिल्लन्छ यते तदसौ संयमे । इति गाथार्थः । श्रामण्यमनुचरतः श्रमणभावमपि द्रव्यतः पालयतः इत्यथैः कषाया यस्योत्कटा भवन्ति क्रोधाऽऽदयः, मन्ये इतुपु
व्यतिरेकमाहपमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यम् ।
सुप्पणिहिअजोगी पुण, न लिप्पइ पुनभणिश्रदोसेहिं । इति गाथार्थः।
निद्दहइ कम्माई, सुक्कतणाई जहा अग्गी ॥७३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org