________________
पणिहाण
अनिधानराजेन्द्रः ।
पणिहि
रढाध्यवसाये, आव०४ अ न्तःकरणवृत्ती, सूत्र०२९० पणिहाण-प्रणिधानवत-त्रिका एकाग्रमनसि, उस०१६अ। २१०। पणिहाणं ति वा, अज्झवसाणं ति वा, चिटुं ति "संकाठाणाणि सव्वाणि वज्जेज्जा पणिहाण " उत्त. वा एगट्ठा । नि० चू०१ उ० ! प्रणिहितिः प्रणिधानम् । १६ अ०। एकाग्रतायास, स्था।
पणिहाणजोगजुत्त-प्रणिधानयोगयुक्त-वि। प्रणिधानं चेतःविधा प्रणिधान प्रतिपादयति
स्वास्थ्यस. तत्प्रधाना योगा व्यापारास्तैर्युक्तः समन्वितः तिविहे पणिहाणे पसत्ते। जहा-मणपणिहाणे, वयप- प्रणिधानयोगयुक्तः । व्य० १ उ० । दश । प्रणिधानं मन. णिहाणे, कायपणिहाणे । एवं पंचेंदियाणं जाव वेमाणिया.
स शुभमैकाम्यं तद्रूपस्तत्प्रधानो वा योगो व्यापारस्तेन
युक्तोऽन्वितः । अथवा-योगो मनोनिरोधस्ततश्च प्रणिणं । तिविहे मुप्पणिहाणे पलत्ते, तं जहा-मणसुप्पणिहा
धान-योगाभ्यां युक्तो यः स तथा। पञ्चा०१५ विव०। प्रणे, वयसुप्पणिहाणे, कायसुप्पणिहाणे।
णिधानरूपयोगैः, प्रणिधान-योगाभ्यां वा युक्ते । “पणिप्रणिहितिः प्रणिधानमेकाग्रता, तब मनःप्रभृतिसम्बन्धि- हाणजोगजुत्तो, पंचहि समितीहि तीहिं गुत्तीहि " पंचा०१५ भेदात् विविधेति । तत्र मनसः प्रणिधानं मनःप्रणिधानस, विव० । सम्म। एषामितरे । तच्च चतुर्विशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां पणिहाणपुरम्सर -प्रणिधानपुरस्सर-पुं० । प्रणिधानमेकाम्यं भवति,तदन्येषां तु नास्ति, योगानां सामस्त्येनाऽभावादिति। तत्पुरस्सरम् । उपयोगप्रधाने, पौरविव। अत एवोक्तस्-(एवं पंचेंदिया-इत्यादीति)। प्रणिधानं हि
धान र पणिहाय-प्रणिधाय-श्रव्याश्रित्येत्यर्थे, भ०१५ श० । अशुभाशुभमेदस् । अथ शुभमाइ-('तिविहे' इत्यादि) सामान्य
पेचयेत्यर्थे, झा०१श्रु.१००। सूवम् । विशेषमाश्रित्य चतुर्विशतिदण्डकचिन्तायां मनुष्या. णामेव, तनाऽपि संयतानामेवेदं भवति, चारित्रपरिणामरू
पणिहि-प्रणिधि-पुं० । प्रणिधाने, मनसो विशिष्टकाप्रत्ये, पत्वादस्येति । (सुप्रणिधान-दुष्पणिधानस्वरूपं स्वस्व. प्रश्न ५सम्ब० द्वार० । पाचू । प्रणिधानमवधानं चरश्च । स्थाने) स्था०३ ग०१०।
है । दश। __ चतुर्धा प्रणिधानम्
प्रणिधिनिक्षेपःचउबिहे पणिहाणे पामते । तं जहा-मणपणिहाणे, व
जो पुचि उद्दिडो, यारो सो अहीणमइरित्तो । यपणिहाणे, कायपणिहाणे, उवगरणपणिहाणे । एवं नेरइ
दुविहो य होइ पणिही, दव्वे, भावे य नायवो ॥५६॥
यः पूर्व क्षुल्लकाचारकथायामुद्दिष्टः श्राचारः सोऽहीनातिरियाणं । पंचेंदियाणं जाव वेमाणियाणं।
क्तस्तदवस्थ एवेहापि दृष्टव्यः इति वाक्यशेषः । सुराणत्वाप्रणिधिः प्रणिधानं प्रयोगः, तत्र मनसः प्रणिधानमार्त-रौ- नाम-स्थापन अनादृत्य प्रणिधिमधिकृत्याऽऽह-द्विविधश्च द्रधर्मादिरूपतया प्रयोगो मनःप्रणिधानस् । एवं वाक्काययो- भवति प्रणिधिः । कथम् ? इत्याह-द्रव्य इति द्रव्यविषयः । रपि । उपकरणस्य लौकिक-लोकोत्तररूपस्य वस्त्र-पात्रादेः भाव इति भावविषयश्च ज्ञातव्यः। इति गाथार्थः ॥५६॥ संयमाऽसंयमोपकाराय प्रणिधानं प्रयोग उपकरणप्रणिधान
तत्रस् । (पवमिति ) यथा सामान्यतस्तथा नैरयिकाणामिति । दव्ये निहाणमाई, मायपउत्ताणि चेव दव्वाणि । तथा चतुर्विंशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषा
भावेदिय-नोइन्दिय, दुविहो उ पसत्थ अपसत्थो ॥६०॥ मपि वैमानिकान्तानामेवमेवेति । स्था०४ ठा०१ उ० । दर्श०। प्रयोगे, श्राव०६अ।।
द्रव्य इति द्रव्यविषयः प्रणिधिर्निधानादि, प्रणिहितं नि
धानं निक्षिप्तमित्यर्थः । श्रादिशब्दः स्वभेदप्रख्यापकः। मायाकइविहा णं भंते ! पणिहाणे पालत्ते । गोयमा ! तिविहे प्रयुक्तानि चेह द्रव्याणि, द्रव्यप्रणिधिः पुरुषस्य स्खीवेषण पणिहाणे पएणते । तं जहा-मणपणिहाणे, वइपणिहाणे, पलायनादिकरणम् । स्त्रिया वा पुरुषवेषेण चेत्यादि । तथा कायपणिहाणे । णेरइयाणं भंते ! कइविहे पणिहाणे परम
भाव इति । भावप्रणिधिविधः-इन्द्रियप्रणिधिः, मोहन्द्रि
यप्रणिधिश्च । तत्र इन्द्रियप्रणिधिद्धिविधः-प्रशस्तोऽप्रशस्तते । एवं चेव । एवं जाव थणियकुमारा । पुढवीकाइयाणं
श्च । इति गाथार्थः ॥ ६॥ पुच्चा, गोयमा ! एगे कायपणिहाणे पएणत्ते, एवं जाव व
प्रशस्तमिन्द्रियप्रणिधिमाहः-- णस्सइकाइयाणं बेइंदियाणं पुच्छा, गोयमा! दुविहे पाण- सद्देसु य रूवेसु य, गंधेसु रसेसु, तह फासेसु । हाणे पएणत्ते । तं जहा-बइपणिहाणे य, कायपणिहाणे
न विरजइ न वि दुस्सइ, एसा खलु इंदिअप्पा ही ॥६॥ य। एवं जाव चरिंदियाणं । सेसाणं तिविहे जाव वेमाणि- शब्देषु च, रूपेषु च, गन्धेषु, रसेषु, तथा च स्पर्शषु-पतेष्वियाणं । भ०१८ श०७ उ०।
न्द्रियार्थेविष्टाऽनिष्टेषु चक्षुरादिभिरिन्द्रियैोऽपि रज्यते,
नाऽपि द्विष्यते । एष खलु माध्यस्थ्यलक्षणः इन्द्रियाणिधि: (प्रणिधानलक्षणम् 'धम्म' शब्देचतुर्थभागे २६७० पृष्ठे गतम्)
प्रशस्तः । इति गाथार्थः।। ('जय वीयराय!जगगुरु! होउ मम' इत्यादि प्रणिधानसूत्रं 'चेहयवंदण' शब्दे तृतीयभागे १३२० पृष्ठे व्याख्यातम्) ('णि
अन्यथा त्वप्रशस्तः, तत्र दोषमाहयाण' शब्दे चतुर्थभागे २१०५ निदानकरणदोषविचार उक्तः) | साइादअरस्साह उ, मुकाहि सहमाच्छा
६६
पपाणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org