________________
(३८०) पणमुत्ति अन्निधानराजेन्छः।
पणिहाण पणमुत्ति-पणमुक्ति-स्त्री० । राजकुले व्यवहारविशेषे, आ० पणियघर-पण्यगृह-न० । 'पणियगिह' शब्दार्थे, प्राचा० २ म०१०।
श्रु०१ चू० २ १०२ उ०। पणय-प्रणत-त्रि.1 निम्ने, रा०। जं० । प्रहीभूते, सूत्र० १ पणियद्र-पणितार्थ-पुं०। पण्यवस्तुनि, दश०७०। प्राणिश्रु०२ अ०३ उ० । आचा० । प्राप्ते, सूत्र०१ श्रु० ४ अ० १ उ० । खर्वे, स्था० ४ ठा० १ उ० । [अत्र चतुर्भङ्गी 'पुरिसजाय'
द्यूतप्रयोजने, दश०७०। शब्दे वक्ष्यते
पणियभंड-पणितभाएड-ना पणितं व्यवहारस्तदर्थ भाण्ड. प्रणय-पुं० । स्नेहे, शा०१ श्रु०६०।
म्, पणितं वा क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणि. पणयखेइय-प्रणयखेदित-न० । प्रणयरोषणे, शा०१श्रु०६अ।
तभाएडम् । पणितार्थभाण्डे, भ० १५ श० । पणयभंग-प्रणयभङ्ग-पुं प्रार्थनाभङ्गे, बृ०३ उ०।
पणियभूमि-पणितभूमि-स्त्री० । भाण्डविश्रामणस्थाने, भ०
१५ श० । वज्रभूम्याख्याऽनार्यदेशे, कल्प०१ अधि०६ क्षण । पणयासण-प्रणतासन-न० । निम्नासने, जी०३ प्रति०४ अ.
तत्र हि वीरस्वामिनामेकं चातुर्मास्यं जातस् ।। धि०। रा००। पणव-पणव-पुं० । भाण्डपटहे, लघुपटहे च । जं० ३ वक्षः।
तए णं अहं गोयमा ! गोसालेणं मंखलीपुत्तेणं सद्धिं परा०। प्रश्न । भ० । कल्प० । शा० । पणवो भारडपटहो ल
णियभूमीए ब्वासाई लाभ, अलाभ, सुहं. दुक्खं, सकारं, घुपटह इत्यन्ये । औ००।
असक्कारं पच्चणुभवमाणे अणिच्चजागारियं विहारत्था । पणस-पनस-पुं०। [कटहर ] वृक्षभेदे, प्राचा० २ श्रु० २ पणितभूमेरारभ्य प्रणीतभूमौ विहृतवानिति योगः । भ० चू०१३ अ०।
१५ श०। पणसुन्न-पश्चशून-ज०। पंचसुरण 'शब्दार्थे, प्रव० ३५ द्वार। प्रणीतभूमि-स्त्री०। मनोभूमिः । भ० १५ श०। पणाम-प्रणाम-पुं० । नमस्कारे, पातु । विनये, आव०२०। पणियसाला-प (णित ) एयशाला-स्त्री० । हट्टे, प्राचा० १ प्रणिपाते, स चोत्कृष्टतः पञ्चाङ्गो ज्ञातव्यः । संघा० १ अधिक शु० शाह अ०२ उ० । “पणियसाला जत्थ भायणाणि वि
मा०1"तिन्नि चेव पणामा" संघा०१ अधि०१ प्र- कति वाणिय कुम्भकारो वा एसा पणियसाला । नि० चू० स्ता० । [पणामत्रिकस् 'चेश्यवंदण' शब्दे तृतीयभागे १२६८ १६ उ० । श्राचा० । घङ्घशालायास्, दशा० १० अ०।। पृष्ठे व्यख्यातम्]
कोलालियावणो खलु, पणिसाला............" | अर्पि-धा० । “अरल्लिवचंचुप्पपणामाः" ॥८।४। ३६॥ इति | कोलालिकाः कुलालक्रयविक्रयिणस्तेषां श्रापणः पणितशाअर्पर्यन्तस्य पणामादेशः । पणामइ । अर्पयति । प्रा०४ पाद । ला मन्तव्या। किमुक्तं भवति-यत्र कुम्भकारा भाजनानि वि पणामय प्रणामक-त्रि० । प्रणामयन्ति प्रापयन्ति, दुर्गतिमि- | क्रीणते, वणिजो वा कुम्भकारहस्ताशाजनानि क्रीत्वा यत्रा
ति प्रणामकाः । शब्दादिविषयेषु,सूत्र०१ श्रु०२ १०२ उ०। पणे विक्रीणन्ति सा पणितशाला । वृ०२ उ०। पणामहज्ज-प्रणामहार्य-त्रि० । उपलक्षणत्वात् प्रणामदानादि- पणिवइय-प्रणिपतित-त्रि० । नमस्कृते, नं०।। नाऽऽवर्जनीये, पिं०।
पणिवाय प्रणिपात-पुं०। प्रणमने, पञ्चाङ्गः प्रणिपातः। दप्रणामित्र-प्रणामित-त्रि० । नमस्कृते, " पणामिअं दिसमुव- ०१ तत्त्व । संघा। णीअं" पाइ० ना० १८४ गाथा ।
पञ्चाङ्गप्रणिपातादीनां व्याख्यानायाऽऽह.. पणायग-प्रणायक-त्रि० । प्रकर्षेण स्वतन्त्रतया नायके, व्य० दो जाणू दोम करा, पंचमगं होइ उत्तिमंगं तु । १उ०।
सम्मं संपणिवाओ ओ पंचंगपणिवाओ ॥ १८॥ पणालिया-प्रणालिका-स्त्री० । पारम्पर्ये, सूत्र०१ श्रु०१३१०।।
द्वे जानुनी अष्ठीवन्ती । द्वौ करौ हस्ती, पञ्चममेव पञ्चपणास-प्रणाश-पुं०। अपनयने, प्रा०म० १० । श्राव।
मकं भवति वर्तते; उत्तमाङ्गं तु शिर एव इत्यनेन पञ्चाङ्ग उच्छेदे, विशे०।
इति व्याख्यातस् । अथ प्रणिपातव्याख्यानायाऽऽह-एतैरेव प. पणि-देशी त्रि० । प्रकटे, दे. ना० ६ वर्ग ७ गाथा।
अचाभरङ्गैः सम्यग् भक्तितो भून्यासतः यः स प्रणिपातः प्रपणिदि-पश्चेन्द्रिय-पुं०। पञ्चेन्द्रियपर्याप्तिपर्याप्ते, कर्म०२ क- णामोऽसौ शेयो ज्ञातव्यः । पञ्चाङ्गप्रणिपातः पूर्वोक्तचि. म । प्रश्न।
र्वचन इति गाथार्थः । पञ्चा० ३ विव०। पणिज्जंत-प्रणीयमान-त्रि०।वश्ये,अधीने,कृतलौकिकसंस्कारे पणिवायदंडय-प्रणिपातदण्डक-पुं० ।" नमोऽत्थु णं अरहच, वाच०।
ताणं भगवंताणं" इत्यादिके सूत्रे.ध०२ अधि०। (अत्राला. पणिय-पणित-न०। भाण्डे, शा. १ श्रु० १०। विक्रेये व- पकाः सम्पदश्च 'चेइयवंदण' शब्दे तृतीयभागे १३१८ पृष्ठे
स्तुनि. रा । होडादिके व्यवहारे, शा. १ श्रु० ३ ०। व्याख्याताः) पणियगिह-पण्यगृह-न०। पण्याऽपणे, प्राचा०२ श्रु०१ चू० पणिहाण-प्रणिधान-न० । चेतःस्वास्थ्ये, व्य० १ उ० । ग०। २०२ उ०। जत्थ भराई अच्छति तं पणियगिहं " नि० उत्त०। दश। प्रव० । ऐकाये, द्वा०५द्वा० । प्रशस्तावधा. चू०१२ उ०।
| ने, द्वा०२२ द्वा०। चित्तोपयोगे, पञ्चा०३ विव। पं० सू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org