________________
पणोल्लय अन्निधानराजेन्द्रः।
पम्मत्तिकुसल प्रणोदक-त्रि०। प्रेरके, श्राचा०१ श्रु०५ १०२ उ०।। | पलात्त-प्रज्ञप्ति-स्त्री । प्रशाप्यन्ते प्रकर्षण बोध्यन्ते अर्था यापणोल्लि-प्रणोदिन-पुं० । प्राजनकदराडे, प्रश्न. ३ श्राश्र० सु ताःप्रज्ञप्तयः । सूर्यप्रक्षप्त्यादिषु, स्था। द्वार।
प्रज्ञप्तयःपएण-प्रन-त्रि० । प्रकर्षण जानातीति प्रक्षः । शानप्रभया तो पन्नत्तीओ कालेणं अहिज्जति-चंदपन्नत्ती, मूरश्रेष्ठ, सूत्र० १७० ६ ० । निर्मलावबोधे, उत्त०८ अ०। पन्नत्ती, दीवसागरपन्नत्ती ।। प्रकर्षण केवलज्ञानित्वाद् जानातीति प्रक्षः, स एव प्राशः।।
(तश्री इत्यादि ) कालेन प्रथमपश्चिमपौरुषीलक्षणेन हेसूत्र० १ श्रु० ६ ० । केवलझानिनि, उत्त० ८ ० ।। तुभूतेनाऽधीयन्ते । व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विव. तीर्थकरे, स्था०५ ठा०३ उ० । गणधरे, नं० । अनु० । प
क्षिता, त्रिस्थानकानुरोधादिति । स्था०३ ठा०१ उ०। रिडते, द्वा० १७द्वा० सोधयुते, स्था० ७ ठा० । अनु० ।
अङ्गबाह्यप्राप्तयःप्राज्ञ-त्रि० । निर्मलावबोधे. सूत्र. १० ६ ०। प्रशस्येदं चत्तारि पण्णत्तीयो अंगबाहिरियाओ पसत्तामओ,तं जहाप्राशम् , गीतर्थेनोपात्ते सूत्र०२ श्रु० १ भ०।
चंदपमत्ती, सूरपामती, जंबुद्दीवपएणत्ती,दीवसागरपणती। पर्ण-न० । दले, पत्रे, स्था० १० ठा।
अङ्गान्याचारादीनि तेभ्यो बाह्या अङ्गबाह्याः। व्याख्याप्राप्तिपार्ण-त्रि० । पाद जाते, पर्ण संबन्धिनि वा अग्न्यादी,
रस्ति पञ्चमी, केवलं सालप्रविष्टेति एताश्चतस्न उक्ताः। प्राचा०१ श्रु०१०४ उ०।
स्था०४ ठा.१उ । पत्र-त्रि० । पद्धातोः क्तप्रत्यये रूपम् । गते, वाच ।
नामादिनिक्षेपःपण्य-न० । भाण्डे, शा०१ श्रु०६०।
प्राप्तिरपि नामादिभिश्चतुर्दा, तत्र प्राप्तिरिति नाम, पएणग-पन्नग-पुं० । सर्प, जं०१ वक्षः।
यथा-प्रज्ञप्तिर्विद्यादेवी । स्थापनाप्रज्ञप्तिः-प्रज्ञप्तिशब्दा.
र्थक्षसाध्वादिः । द्रव्यप्राप्तिर्विधा-आगमतः, नो-आगपरमगतिल-पत्रकतिल-पुं० । दुर्गन्धितिले, व्य०१ उ०।।
मतश्च । तत्रागमतः-तदर्थशानानुपयुक्तः । नोभागमपएणगद्ध-पन्नगार्द्ध-न० । पन्नगस्य सर्पस्याऽद्धे. जी० ३प्र.
तस्तु शरीर-भव्यशरीरो-भयव्यतिरिक्तद्रव्यप्राप्तिभेदाति०४ अधि०।"श्रह पक्षगद्धरूवा पसगसंठाणसंठिया" जी०
त्रिधा । तत्राद्यौ भेदी सुबोधौ. उभयव्यतिरिक्ता द्रव्यप्रश३ प्रति० ४ अधि०। रा०।
प्तिर्द्विधा-लौकिकी, लोकोत्तरा च । एकैकाऽपि त्रिविधा-स. पएणगद्धरूव-पन्नगार्द्धरूप-त्रि० । सार्द्धरूपे. यादृशं पन्न
चित्त-मिश्र- द्रव्यविषयभेदात् । तत्राऽऽद्या यथा-प्रियासोनूगस्योदरच्छिमस्य पुच्छत ऊर्वीकृतमधमधोविस्तीर्णमुपh- पस्य मन्दुरासमानीतयज्ञापनम् । द्वितीया-तस्यैव रथक्षापरि चातिश्लदणं भवतीत्येवंरूपं येषां तानि तथा । भ० पनम्, तृतीया-तस्यैव पर्याणादिपरिष्कृतयज्ञापनम्, रथ१५ श०।
स्य वाऽश्वादियुक्तस्य शापनम् । लोकोत्तरा तु सचित्तविपएणगभूय-पनगभूत-त्रि० । नागकल्पे, विपा०१ श्रु० ७ षया, यथा-प्रव्राजनावार्यस्य नवप्रवजितं प्रति शाल्याअ०भ०।
दिसचित्तशापनम्, सैव द्वितीया-शस्त्रपरिणतशाल्यादिक्षा
पनम्, सैव तृतीया-दुष्पक्वशाल्यादिशापनं चेति । अथ पएणगरिउ-पनगरिपु-पुं० । गरुडे, पक्षिराजे, वाच । है।
भावप्राप्तिरपि द्विधा-आगमतः, नोश्रागमतश्च । तत्रागपएणगा-पन्नगा-स्त्री० । श्रीधर्मजिनस्य शासनदेव्याम्. श्री
मतस्तदर्थशानोपयुक्तः । नोभागमतस्तु भावप्रशप्तिर्विधाधर्मस्य पन्नगा देवी। मतान्तरेण कन्दर्पा, गौरवर्णा, मत्स्य
प्रशस्ता--प्रशस्तभावप्रज्ञप्तिभेदात् । तत्र अप्रशस्तभावप्रज्ञवाहना चतुर्भुजा, उत्पला-ऽङ्कुशयुक्तदक्षिणपाणिद्वया,
प्तिर्यथा-ब्राह्मण्याः स्वसुताः प्रति जामातृभावनिवेदनम्, पदमा ऽभययुतवामपाणि या च । प्रव० २७ द्वार।
प्रशस्तभावप्रज्ञप्तिरियमेव अर्थतोऽईतां गणधरान् प्रति, परमत्त-प्रज्ञस-त्रि०। प्ररूपिते, तीर्थकर- गणधरैः प्ररूपिते, नं०
सूत्रतो गणधराणां स्वशिष्यान् प्रति । जं० १ पक्ष । निक प्रज्ञाऽSH-त्रि० । प्रज्ञा बुद्धिस्तयाऽऽप्तं संप्राप्त तीर्थकरगण
चू०। चं० प्र०। भगवतीसूत्रे, प्रति०। प्रज्ञप्तिलक्षणातु महाधरैः। स्वत्रज्ञया प्राप्ते, नं०।
विद्यासु, प्रा०चू०१०। कल्प० । प्रा०म० ।संशयापनप्राज्ञाऽस त्रि० । प्राशात्तीर्थकरादाप्तं गणधरैः। तीर्थकरोप. स्प मधुरबचनैः प्रज्ञापने, दश०३अध० । स्वसमय परदेशादाप्ते, नं0 । भ० प्रणीते, श्रा०म० १० । समुपादेय- समयप्ररूपणायाम्, व्य०३ उ०। तया प्रकाशित, शा. १ थु० ११०स्था० ।पा। सूत्रः । | परमत्तिकुसल-प्रज्ञप्तिकुशल-पुं०। कथाकुशले, व्यः । प्राक्षश्छकैराप्तं प्राक्षाप्तम् । छकपुरुषपरिकर्मिते.रा। विशे।
संप्रति प्राप्तिकुशलमाहपञ्चा० । योग्यीकृते, " लट्टपमत्तसेउसीमा " योग्यीकृता ।
कृता लोगे, वेए, ससमए, तिवग्ग-सुत्त-ऽत्याहियपेयालो। बीजवपनस्य सेतुसीमा यस्याः सा । औ०। प्रज्ञपित-त्रि० । कथिते, रा०।।
धम्म ऽस्थ काममीसग-कहासु कहणवित्थरसमत्थो ।१४३। पएणत्तगंडवियोयण-प्रज्ञाऽऽसगएडविवोकन-त्रि० । प्रशया जीवाजीवं बंधे, मोक्खं गतिरागतं सुहं दुक्खं । विशिष्टपारकर्मविषयया बुद्ध्याऽऽते प्राप्ते अतीव सुष्प परिका पन्नतीकुसलविऊ-परवादिकुदंसणे महणो ॥ १४४ ॥ मिते इति भावः, गएडोपधानके, यत्र तत्तथा । चं.प्र. लोके, वेदे समये वाऽऽस्मीये प्रवचने यानि शास्त्राणि २० पाहु । उपरि कर्मितगण्डोपधाने, भ० ११ श० ११ उ०। तेषु सूत्रार्थयोहीतं पेयालं परिमाणं येन स सूत्रार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org