________________
(३७७) पढिमा अनिधानराजेन्द्रः।
पढिमा पढिमा-प्रतिमा-स्त्रीय।"चूलिकापैशाचिके तृतीय-तुर्ययोरा
यतः स्वयं पूर्वधरस्ततः पूर्व दत्तोपयोगोभविष्यति, पूर्वधरा. द्य-द्वितीयौ " ॥८।४ । ३२५ ॥ इति सूत्रे निर्दिष्टी
ऽऽशया च प्रतिमा प्रतिपन्नोऽस्तीति प्रश्न उत्तरस-यथा प्रतिऽयं शब्दः । बिम्बे, प्रा० ४ पाद । अभिग्रहविशेषे, "तत्सं.
माप्रतिपत्तुः स्वयं पूर्वधरत्वम् तथाऽऽशादातुरपि,तथाऽपित
योश्छमस्थत्वे तस्मिन्समये श्रुतोपयोगाभावोऽपि भवति तेन बन्धिप्रतिष्ठितं जिनबिम्बं वन्धं तर्हि ते कथं न वन्द्याः ।
स कथं चुभ्यति इत्याशङ्कानिरवकाशः इति।१४२प्र० सेन०३ इति प्रश्ने, उत्तरम्-"पासत्थो उसनो फुसीलसंसत्तउ अ
उल्ला पञ्चशतधनुःप्रमाणायाःप्रतिमायाः पूजनं कया युक्त्या हाछंदो। दुगदुगदुगेण तिविहा, अवंदणिज्जा जिणमयम्मि"
देवैर्विधीयते किंच कुर्य्यादुत्प्लुत्य वा ? तत्र राजप्रश्नीयमध्ये ॥१॥ इत्यादिवचनात्तेषामवन्द्यत्वम्, प्रतिमानां त्वन्यतीथिकपरिगृहीतप्रतिमाव्यतिरेकाणान्यासां वन्द्यत्वमस्तीति ।
महत्परिमाणशरीरं सूर्याभदेवेन कृतमित्युक्तम्, उत्प्लुत्य तु
न शोभते, यथा भवति तथा प्रसाद्यमिति प्रश्ने, उत्तरम्१३० प्र०। सेन०२ उल्ला० । अभिनिवेशमिथ्याकूप्रतिष्ठि
प्रतिमानुसारेण देवाः शरीरं कृत्वापूजां कुर्वन्ति, अनभिधातं जिनबिम्बं वन्द्यतां प्राप्तं तत्र किं बीजम् ? इति प्रश्ने, उत्तरम्-श्रात्मपूर्वसूरिभिस्तद्वन्दनादौ अनिवारणमेव बीजम् किं.
ने त्वविवव बीजामति संभाव्यते।१८३ प्रासेन०३ उल्ला।
जिनालये क्षेत्रपालप्रतिमाया मानने,पूजने, सिन्दूरचढापने च च शास्त्रेऽभिनिवेशमिथ्याष्टित्वं निन्हवानां प्रोक्तम्, सांप्र
सम्यक्त्वस्य दूषणं लगतिन वाइति प्रश्ने,उत्तरम् क्षेत्रपालप्रतीना रक्तमतिनो दिगम्बरं विहाय निन्हवा इति न व्यवहि
तिमायाः क्षेत्ररक्षाकरत्वेन सिन्दूर-तैलचढापने दूषण न लगयन्ते, तथैव गुर्वादीनामाशासद्भावादिति । १३१ प्र० । सेन०
ति,मानने तु सम्यक्त्वस्य दूषणं लगतीति । २१७ प्र०। सेन०३ २ उल्ला० । अप्रतिष्ठितजिनबिम्बमर्चयतः, पादादिनाऽऽशात.
उल्ला० अष्टम्यां प्रतिमायां खयमारम्भकरणनिषेधोऽस्ति.तत्र यतो वा लाभालाभौ न वा ? इति ।लाभश्चेत्तर्हि प्रतिष्ठायां कि
सचित्तपुष्पादिभिः पूजां करोति न वा? इति प्रश्ने उत्तरम्-तत्र प्रयोजनम् ? इति प्रश्ने, उत्तरम्-अप्रतिष्ठितप्रतिमानां वन्दने
पूजां करोति परंप्रयोगेण सचित्तपुष्पादिभिः कारयति,परंतत्र व्यवहारो नास्तीति कथं लाभः? अाशातनाकरणे तु प्रत्यवा
स्वयं सचित्तपुष्पादिभिः पूजां न करोतीति । २२६ प्रनसेन०३ यो भवत्येव, तासु तीर्थकराकारोपलम्भादिति ॥१३३ प्र०।
उल्लाग पञ्चम्यां प्रतिमायां कच्छटिकावालनं निषिद्धमस्ति तसेन०२ उल्ला० । श्राद्धविधिवृत्ती प्रतिमायाः सृष्ट्या नवाङ्ग
दाश्रित्य कश्चिद्वक्ति-रात्रौ चतुर्दितु कायोत्सर्गे एव कच्छटिका तिलककरणमुक्तं तत्र प्रथमं किंवामपादे तत्कर्तव्यम् अथवा न वालनीयाऽन्यदा सर्वकालं कच्छटिका वालनीयैव तदाधि. दक्षिणपादे ? इति प्रश्ने, उत्तरस-जिनप्रतिमायाः पूजाकरणा- त्य,कथमस्ति?इति प्रश्ने, उत्तरम्-पञ्चमीप्रतिमाती बद्धकच्छ वसरे नवाङ्गेषु तिलकानि दक्षिणचरणादारभ्याऽङ्गसृष्ट्या इत्येवं ग्रन्थे दृष्टमस्तीति कायोत्सर्गकाले पव कच्छटिका मो. विधेयानीति २१३ प्रवासेन०२ उल्ला०। प्राचार्यादीनां प्रतिमा- च्येति यो वक्ति स एवं प्रष्टव्यः-एवंविधान्यक्षराणिक सन्ति ? स्तूप-प्रतिष्ठाऽक्षराणि कुत्र ग्रन्थे सन्ति ? इति प्रश्ने, उत्तरस- इति। ३०७प्रासेन०३उल्लासचन्दनवत्प्रतिमानां कस्तूरीलेपः आचार्यमूर्ति स्तूपयोःस्थापनमन्त्रो यथा-"उँनमो आयरिया- क्रियते नयेति प्रश्न उत्तरम्-जिनप्रतिमानां कस्तूरीलपोन कि. ६. भगवंताणं, नाणीणं, पंचविहायारसुट्टियाणं; इह भगवंतो यत इत्यक्षराणि न सन्ति,प्रत्युत सामान्यतस्तत्करणाक्षराणि प्रायोरमा अवयरंतु, साहु-साहुणी-सावय-सावित्रापूयं प- श्राद्धविध्यादा सन्ति, यक्षकईममध्यगता तु कस्तूरी सांप्रडिच्छंतु, सब्वसिद्धिं दिसंतु स्वाहा” अनेन मन्त्रेण वासक्षे
तमपि जिनार्चने व्यापार्यमाणा दृश्यते इति । ३६५ प्र०ा सेन पः । उपाध्याय-मूर्तिस्तूपयोः "उँनमो उवज्झायाणं, भगवंता. ३ उल्ला० । प्रतिष्ठितजिनप्रतिमाविक्रयकारिभिः समुच्छेदितणं, बारसंगपढणपाढगाणं,सुनहराणं, सज्झायज्माणसत्ताणं; नाम-लक्षणाः श्राद्धैव्यव्ययेनगृहीताः सन्ति.तेन तन्नामोचा. इह उवज्झाया भगवंतो अवयरंतु, साहु-साहुणी सावय सा- रावसरे कस्य जिनस्येयं प्रतिमेति वक्तुं कथं शक्यते? ततो वियापूनं पडिच्छंतु, सव्वसिद्धिं दिसंतु" अनेन मन्त्रेण वा
यदि लक्ष्मादिकरणविधिर्भवति तर्हि तथा प्रसाद्यमिति प्रश्ने, सक्षेपः। साधु-साध्वीमूर्ति स्तूपयो:-"ओनमो सव्वसाहूणं,भ
उत्तरम् प्रतिष्ठितजिनप्रतिमानामभिधान-लक्षणादि प्रायस्तु गवंताणं, पंचमहब्वयधराणं, पंचसमियाणं, तिगुत्ताणं, तव
न कर्त्तव्यम् पुनः प्रतिष्ठाकरिशातत्वादिकारणेन यद्यावश्यक नियम पाण-सणजुत्ताणं, मुक्खसाहगाणं, साहुणो भगवंतो कर्त्तव्यं भवति तदा तद्विधाय प्रतिष्ठितवासक्षेपादिना शुद्धि. इह अवयरंतु भगवईउ साहुणीउ इह अवयरंतु, साहु-सा- भवतीति ज्ञायते इति । ४१ प्र.। सेन०४ उल्ला० । श्राहुणी सावय-सावित्राकयं पूनं पडिच्छंतु, सब्वसिद्धिं दिसंतु वकः, श्राविका वा चतुर्थीपौषधप्रतिमा वहते, तस्य सास्थाहा” अनेन मन्त्रेण वासक्षेप इत्याचारदिनकरे श्रीवर्द्ध माचार्यनुसारेण चतुर्विधाहारपोषधः कर्त्तव्यः कथितोऽस्ति, मानसूरिकृते, इत्यादिग्रन्थानुसारेण प्राचार्यादीनां प्रतिमा- तथा समवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारः संभवति, स्तूपप्रतिष्ठापनाक्षराणि ज्ञेयानीति ॥ ७ प्र० । सेन०३ उल्ला। तस्मात्त्रिविधाहारपौषधं विहाय चतुर्थी प्रतिमां वहते,किंवा विक्रयकारिसमुच्छेदितनाम लाञ्छनानां प्रतिष्ठिताहत्प्रति
न? इति प्रश्ने,उत्तरम् प्रवचनसारोद्धारादिग्रन्थे श्राद्धचतुर्थमामां पुनर्लक्ष्मादिकरणं शुद्धयति नवा? इति प्रश्ने, उत्तरम- प्रतिमायां चतुष्पीदिने परिपूर्पश्चतुष्पकारपौषधः कथितो. तासामभिधान लक्ष्मादिकरणं प्रायोन शुद्धयति, कदाचित्का- ऽस्ति, तदनुसारेणाऽटप्रहरपौषधश्चतुर्विधाहारोपवासः करणे यद्यावश्यकं कर्तव्यं स्यात् तदा तद्विधानानन्तरं प्रतिष्ठि- र्तव्यो युज्यते,परं सामाचार्यनुसारेणैतावान् विशेषी शायतेतवासक्षेपादिना शुद्धिर्भवतीति श्रीभगवत्पादानामनुशिष्टिरि। यत्पक्षिकायां षष्टकरणशक्तिर्न भवति तदा पूर्णिमायाति ॥ २५ प्र० । सेन०३ उल्ला० । प्रतिमाधरो यतिर्यदि परीष- ममावस्यायां त्रिविधाहारीपवासस्तथाऽऽचाम्लशक्त्यभावे हादिना न तुभ्यति तदाऽवधिज्ञानादि प्राप्नोति,यदि च तुभ्य- निर्विकृतिकमपि कर्त्तव्यम्, तत्र प्रथमोपवासस्तु शास्त्रानुसा ति तदोन्मत्तरोगातङ्कादिवा प्राप्नुयात् परं स कथं तुभ्यति?| रेण चतुर्विधाहारोपवासः कर्त्तव्य इति ज्ञायते । समवायाङ्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org