________________
/
(३७८) पढिमा अभिधानराजेन्डः।
पगढपव्व वृत्त्यनुसारेण तु त्रिविधाहारोपवासः कर्त्तव्य इति व्यक्तिर्न से किं तं पगगसुहुमे । पगगसुहुमे पंचविहे परमत्ते । तं शायते । ४८ प्रासेन०४ उल्ला अष्टमप्रतिमा-नवमप्र.
जहा-किण्हे, नीले, लोहिए, हालिदे, सुकिले । अत्थि तिमयोरारम्भवर्जनस् दशमप्रतिमायां सावद्याहारवर्जनं च क्रियते,अन्यथा वा? इति प्रश्ने, उत्तरम्-अष्टमप्रतिमायामार- |
पणगसुहुमे दव्वसमाणवरमे नाम पएणत्ते । जे छउमत्येणं म्भोऽष्टमासान् यावत् खकायेन त्यज्यते. नवम्यामप्यारम्भो
वा निग्गंथेणं वा, णिग्गंथीए वा जाव पडिलेहियव्वे भवइ । नवमासान् यावत्परेण न कार्यते, दशम्यां च दशमासान् या. | से तं पणग-सुहुमे । वत्स्वार्थनिष्पन्नाऽऽहार-पानीयादिवस्तु न गृह्णाति, परार्थनि. ('से किं तं पणगसुहुने')तत् कः सूक्ष्मः पनक::गुरुराह-('पपनाहारादिकं तु गृह्णाति इति । १३२ प्रा सेन०४ उल्ला०। णगसुहुमे पंचविहे परणत्ते') सूक्ष्मपनकः पश्चविधःप्रसप्तः। परपक्षिणां प्रतिमास्थापनादिके प्रतिष्ठा अर्प्यते न वा? इति (तं जहा') तद्यथा-(किरहे जाव सुकिल्ले') कृष्णः यावत् शुप्रश्ने, उत्तरम्-यदि ततस्तदाशातना न भवति तदा तत्पः । क्लः (अस्थि पणगसुहुमे तद्दव्वसमाणवन्नए नाम पन्नत्ते')तिष्ठापणे न कार्या बाधेति । १३६ प्र०। सेन. ४ उल्ला०। । स्ति सूदमः पनका, यत्रोत्पद्यते तद्रव्यसमानवर्णः प्रसि. प्रथिमन्-पुं०। पृथुत्वे।
द्धः प्रक्षप्तः। ('जे छउमत्थेणं निग्गंथेणं वा, निग्गंथीए वा पढिय-पठित-त्रि० । अधीते, पञ्चा० १६ विव० ।
जाव पडिलेहिअव्वे भवई') यश्छमस्थेन साधुना, साध्व्या पढियब्व-पठितव्य-त्रि० । अन्वाख्यानविधिना अध्येतव्ये, पं.
यावत् प्रतिलेखितव्यः भवति । पनक उल्ली; स च प्रायः
प्रावृषि भूकाष्ठादिषु जायते; यत्रोत्पद्यते तद्रव्यसमवर्णसू०१ सूत्र।
श्व ('नाम पन्नत्ते') इत्यत्र नाम प्रसिद्धौ ( से तं पणगसुहुमे) पण-पण-न। पानतादिषु विमानभेदे, स०१६ सम।
स सूक्ष्मपनकः। कल्प०३ अधिक्षण। पञ्च-पञ्चसंख्यायाम्।
पणगाइ-पञ्चकांदि-न० । समयभाषात्वात् पञ्चक दशकप्रपणअ-पनक-पुं० । देशी-पङ्के, दे० ना०६ वर्ग ७ गाथा ।
भृतौ प्रायश्चित्ते, पञ्चा० १५ विव० ।। पणपत्ति-देशी-प्रकटिते, दे० ना० ६ वर्ग० ३० गाथा ।
पण-प्रनष्ट-त्रि० । प्रकर्षण नष्टो दृष्टयगोचरतां गतः । उत्त. पणअन्न-पञ्चाशत-त्रि। पंचावण' शब्दार्थे, (अस्मिन्नेव
४ अ. अदृश्यतां गते, अपगते, सूत्र०१ श्रु. १०२ उ० । भागे ५४ पृष्ठे अस्य साधना दृश्या) पणइ-प्रणयिन-त्रि० । स्नेहयुक्ते, " रमणो कतो पणई,पा- पणजम्मणक्खत्त-प्रनष्टजन्मनक्षत्र-न. । अज्ञानजन्मभे, त
त्परिज्ञानमग्रेतनशब्दे । ज्यो० २० पाहु । णसमो पियसमो दहश्रो" पाइ० ना०६१ गाथा । पणग-पञ्चक-न । पञ्चावयवे समुदाये । पञ्चरूपकमूल्ये, पणदीव-अनष्टदीप-त्रि० । प्रनष्टसम्यक्त्वे, उत्त०४ अ
वृ०३० ।'पणग' त्ति समयभाषात्वात् पञ्चक-दशक- पणट्टपब्व-प्रनष्टपर्वन्-न । क्षयपर्वणि, ज्यो । प्रभृतिना क्रमेण प्रायश्चित्तवृद्धिर्वधनं यथा यथा विकटयती.
तश्चैवम्-अमावस्या पौर्णमासीप्रतिपादकैकोनविंशतितमाति प्रकृतम् इह च लघावऽतीचारे पञ्चकं नाम प्रायश्चित्त.
त् प्राभृतादनन्तरं प्रनटपर्वप्रतिपादक विंशतितमं यथानुम्। ध०२अधि।
पूर्व्या क्रमेण वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयतिपनक-पुं० आगन्तुकप्रतनुद्रवरूपकर्दमे, वृ०६ उ० । "प्रा.
जइ कोई पुच्छेज्जा, मूरे उद्वितियम्मि अभियस्स। गंतूयपयणुभो, दुश्री पणश्रो" आगन्तुकप्रतनुको द्रुतश्च प नका, वृ०६ उ० । स्था०। प्रतले कर्दमविशेषे, भ०७श.६
एका कला, पडिपुन्ना किं पव्वं का तिही होइ । उ० । प्रश्न । पञ्चवर्णे साकुरे, अनङ्कुरे वा अनन्तवन
कोऽपि शिष्यः पृच्छति यदि सूर्य उत्तिष्ठति उदयमाने श्र. स्पतिविशेष, वृ०४ उ० । नि० चू० । काष्ठादौ उल्लीविशेषे, भिजितो नक्षत्रस्य एका परिपूर्ण कला सप्तपष्टिभागरूपा श्राचा०१ श्रु०१०२ उ० । श्राव.। कल्प० प्रा००।
चन्द्रमसा प्रतिपत्ता भुक्ता भवति तदा तस्मिन् दिवसे कि पनक उल्लिरिति वनस्पतिविशेषः । दश०८ अ । नि०
पर्व वर्तते,का वा तिथिः? एवं शिष्येण प्रश्ने कृते सति सूरिः चू । पिं० । प्रज्ञा । दशा।
शेषनक्षत्रदर्शनादिति विवक्षितं नष्टपर्व जानीयादिति ।
तद्विषयं करणमाह. पणगजीव-पनकजीव-पुं। पनकश्चासौ जीवश्च पनकजीवः, नं. । वनस्पतिविशेषे, विशे। (तस्य शरीरमानमतिसूक्ष्म
नक्ख ताउ अभिजि-मुपादाय संखिवेऊण । स्, एतच्च 'श्रोहि' शब्दे प्रथमभागे १४६ पृष्ठेऽदर्शि)।
इच्छिअकलूणकालम्मि, इणमो भवे करणं इसित्ता ॥ पणगमट्टिया-पनकमृत्तिका-स्त्री० । पृथ्वीकायभेदे,स च नद्या.
नक्षत्रात् पूर्वमभिजितमुपादाय याः कलास्ता एकत्र संदिपूरलावितदेशे नद्यादिपूरेऽपगते यो भूमौ अक्षणमृदुरूपो
क्षिपन् मीलने ततो या [इसित्ता] विवक्षिताः कलास्ताजलमलाऽपरपोयः पङ्कः स पनकमृत्तिका; तदात्मका जीवा
भिरूने काले सति इदं वक्ष्यमाणं भवति करणम् । अपि अभेदोपचारात् पनकमृत्तिका । जी०१ प्रतिप्रज्ञा।
तदेवाह
छेऊण इच्छियं तेरसेहि तिनउइपडितं तु । पणगसुहम-पनकसूक्ष्म-न। पनक उल्ली, स च प्रायःप्रावृटकाले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति स एव
संगुणए अट्ठारस-हि सएहिं तीसेहिं भइया । सूक्मस् । स्था०८ ठा० । सूक्ष्मभेदे, कल्प० ।
तम्मि एगसट्ठीउ, विभत्ते जं लद्धा ते य होति पक्रदेवा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org