________________
पढमसमय अभिधानराजेन्डः।
पढिदण पढमसमय-प्रथमसमय-त्रि० । प्रथमः समयः प्राप्तो यस्य स सू०प्र० 'सि (सु)-औ-जस्' इति वचनत्रयात्मिकायां प्रतथा । उत्पत्तिप्रथमसमये, स्था०८ ठा० । नं०।
थमाविभक्तौ । “णिद्देसे पढमा होइ" अनु० । स्था० । पढमसमयउववामग-प्रथमसमयोपपन्नक-त्रि०। प्रथमः समय पहमाणुओग-प्रथमानुयोग-पुं० । तीर्थकरादिपूर्वभवादिव्याउपपन्नानां येषां ते प्रथमसमयोपपन्नकाः । प्रथमसमयोपप- | ख्यानग्रन्थे, स्था० १० ठा। त्तिकेषु, स्था० २ ठा० १ उ०। ('अपढमसमयउववरणग' पढमालिया-प्रथमालिका-स्त्री० । सर्वेभ्यः साधुभ्यः प्रथममेव शब्दे प्रथमभागे ५६६ पृष्ठे अस्य दण्डक उक्तः)
किश्चिद् भोजने, ध० ३ अधि । विशुद्धपिण्डं गृहीत्वा पढमसमयएगिदिय-प्रथमसमयैकेन्द्रिय-त्रि० । प्रथमः समयो त्रिभिः कारणैस्तत्र बहिरपि प्रथममालिकां करोतील्याशा । येषामेकेन्द्रियत्वस्य ते प्रथमसमयाः, ते च ते एकेन्द्रिया- कारणानि च-उष्णकालः, संघाटकोऽसहिष्णुः, क्षपकश्चेति । श्चेति विग्रहः । एकेन्द्रियत्वप्रथमसमयवर्तिनि प्राणिनि,
यतः-"पुरिसे, काले, खवगे, पढमालिश्र तीसु ठाणेसु" स्था० १० ठा।
त्ति । तत्र चायं विधिः--अप्राप्तायां भिक्षावेलायां पर्युषितानं पढमसमयएगिदियणिवत्तिय-प्रथमसमयैकेन्द्रियनिर्वर्तित
गृहीत्वा जघन्यतस्त्रिभिः, उत्कर्षतश्च पञ्चभिः कवभिक्षापुं० । प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा. ते व ते
भिर्वा अन्यपाते, एककरे वा कृत्वैकान्ते प्रथममालयति । गुएकेन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तैः सद्भिर्य निर्तिताः
वर्थ तु एकस्मिन् मात्रके भक्तम, द्वितीये च संसक्तपानकर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा । प्रथमसम
कं पूर्वमेव पृथक्कुर्यादिति । तत्राऽपि क्षेत्राद्यतिक्रान्तादियैकेन्द्रियैः कर्मतामापादितेषु पुद्गलेषु, स्था० १० ठा०।।
दूषण रहितमेव भोक्तव्यस्,न पुनस्तद्दोषसाहतस; तस्य य
तीनामकल्प्यत्वात् । तदुक्तम्पढमसमयचगरिदिय-प्रथमसमयचतुरिन्द्रिय-त्रि० । चतुरिन्द्र
"जमणुग्गए रविम्मिश्र, ताव खित्तम्मि गहिअसणाई। यत्वस्थ प्रथमसमये वर्तमाने प्राणिनि, स्था०१० ठा० ।
कप्पड़ न तमुवभुत्तुं खित्ताइअंति समश्रो ति ॥१॥ पढमसमयजिण-प्रथमसमयजिन-पुं० । प्रथमः समयो यस्य असणाईअं कप्पई, कोसदुगभंतराउ आणेउं । स तथा, स चाऽसौ जिनश्च सयोगिकेवली प्रथमसमयजि- परी.अाणिज्जंतं, मग्गाइअंति तमकप्पं ॥२॥ नः । प्रथमसमयकेवलिनि, स्था० ४ ठा० १ उ०।
पढमप्पहराणीयं, असणाई जईण कप्पए भत्तं । पढमसमयणेरइय-प्रथमसमयनरायक-विक नैरायकत्वस्य प्र.
जाव तिजामे उहुं, तमकप्पं कालहक्कतं ॥ ३ ॥ इति । ध०३ थमसमये वर्तमाने प्राणिनि, स्था० १० ठा।
अधि० । वृ० । श्रोघ०।
पढमावलिया-प्रयमावलिका-स्त्री०। श्राद्यावलिकायाम-"पपढमसमयतेइंदिय-प्रथमसमयत्रीन्द्रिय-त्रिका त्रीन्द्रियत्वप्रथ
ढमाऽवलियाए एगमेगाए" प्रथमा उत्तरोत्तरावलिकापेक्षया मसमयवर्तिनि जीवे, स्था० १० ठा०।
श्राद्याश्चतस्र श्रावलिका यस्मिन् स प्रथमावलिकाकः, तपढमसमयसजोगिभवत्थकेवलनाण-प्रयमसमयसयोगिभव
अ अथवा प्रथमा मूलभूताद् विमानन्द्रका प्रारभ्य या स्थ केवलज्ञान-न । प्रथमसमये (वर्तमानः) सयोगीचा. चावलिका विमानानुपूर्वी, अथवा उत्तरोत्तरावलिकापेक्षया सौ भवस्थश्च प्रथमसमयसयोगिभवस्थः, तस्य केवलशा- एकैकस्यां दिशि या प्रथमा श्राद्या श्रावलिका । तस्याम्, स० नम्, प्रथमसमयवर्तिसयोगिभवस्थसंबन्धिकेवलज्ञाने, स्था० ६२ सम। २ ठा.१ उ०।
पढमिल्लुग-प्रयमे (मि) लुक-त्रि० । प्रथममेव प्रथमेल्लुपढमसमयसिद्ध-प्रथमसमयसिद्ध-त्रि० । सिद्धत्वस्य प्रथमसमये | कम, देशीवचनत्वात्, विशे। आये, श्राव० ५ ० । उत्त। वर्तमाने आत्मनि, स्था. ४ ठा. १उ०।" पढमसमय-| संथा। पं. व० : "पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा" सिद्धस्स णं चत्तारि कम्मंसा जुगवं खिज्जंति। तं जहा-धेय. वृ. १ उ० ३ प्रक०। णिज्जं, आउयं, णाम, गोयं” स्था० ४ ठा० १ उ०। पढमिब्लगसंघयण-प्रथमसंहनन-त्रि० । वज्रऋषभनाराचसंपढमसमोसरण-प्रथमसमवसरण-न० । वर्षाकाले, “ बितियस- हननोपेते, पं० व ५द्वार० । मोसरणं उदुबद्धं, तं पडुच्च वासावासोग्गहो पढमसमो
पढिअपठित्वा-श्रव्य । "क्त्व इअ-दूणौ" ॥८।४।२७१॥ सरणं भरणति"। (द्वितीयसमवसरणमृतुवद्धस्, तत् प्रती.
इत्यनेन क्त्वाप्रत्ययस्य शौरसेन्यामिश्रादेशः। ' भणित्वा' त्य वर्षावासावग्रहः प्रथमसमवसरणं भरायते ) निचू |
इत्यर्थे, शौरसेनीसत्कोऽयं शब्दः । प्रा० ४ पाद । १ उ.। वृ०। (प्रथमसमवसरणे वस्त्रग्रहणं' वत्थ' शब्दे) "पढमसमवसरणं, ठवणा, जेटोग्गहो ति एते एगट्ठिया " | पढित्ता-पठित्वा-श्रव्यः । 'भणित्वा' इत्यर्थे, 'पठित्वा' इ. नि० चू० १० उ०।
त्यतः संस्कृतरूपादेव निष्पन्नोऽयस्' ॥८।४ । २७१ ॥ सूत्र पढमसरयकालसमय-प्रथमशरत्कालसमय-पुं० । मार्गशीर्षे, | चाऽस्य निर्देशः । प्रा०४ पाद । समयभाषया मार्गशीर्ष-पाश शरद् अभिधीयते, तत्र मार्ग पहिदण-पठित्वा-अव्य० । “क्त्व इश्र-दूणी" ॥ ८।४। शीर्षस्य प्रथमत्वात् । भ०१५श।
२७१ ॥ इत्यनेन क्वाप्रत्ययस्य दूणादेशः। भणित्या' इत्यपढमा-प्रथमा-खी प्रतिपल्लक्षणायां तिथी, प्र०१३ पाहु। थे, प्रा०४ पाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org