________________
पढम अभिधानराजेन्दः।
पढमवय तस्य वाच्यः, स च प्रतीत एवेति । ( अवेषश्रो' इत्यादि) पढमाजण-प्रथमजिन-पुं० । प्रथमे रागादीनां जेतरि, अवेदको यथा अकषायी तथा वाच्यखिष्वपि पदेषु जीव । | "उसमेणामं अरिहा कोसलिए, पढमराया, पढमाजणे, मनुष्य-सिद्धलक्षणेषु । तत्र च जीव-मनुष्य-पदयोः स्यात्
पढमकेवली, पढमतित्थंकरे, पढमधम्मवरचक्कवट्टी समुप्रथमः, स्याद् अप्रथमः, अवेदकत्वस्य प्रथमे-तरलाभापेक्षया। सिद्धस्तु प्रथम एवेति।
प्पज्जित्था"। शरीरद्वारे
प्रथमजिनः प्रथमो रागादीनां जता, यद्वा प्रथमो मनःप. ससरीरी जहा आहारए । एवं कम्मगसरीरी । जस्स जं
र्यवज्ञानात्, राज्यत्यागादनन्तरं द्रव्यतः, भावतश्च साधुप
दवर्तित्वेन, अत्राऽवसर्पिण्यामस्यैव भगवतः प्रथमतस्तद्भअत्यि सरीरं । णवरं-आहारगसरीरी एगत्त-पुहत्तेणं जहा
वनात् । जिनत्वं च अवधि मनःपर्यवः केवलज्ञानिनां स्थासम्मट्टिी । असरीरी जीवो, सिद्धो एगत्त-पुहत्तेणं पढ- नाङ्गे सुप्रसिद्धम् । अवधिजिनत्वे तु व्याख्यायमाने क्रममो, णो अपढमो।
बद्धसूत्रमिति श्रोतृणां प्रति ज्ञायत । जं. २ वक्षः । कल्प० । ('ससरीरी' इत्यादि ) अयमपि श्राहारकवद् अप्रथम पढमहाणि-प्रथमस्थानिन्-त्रि० । ' पढमठाणि ' शब्दार्थ, एवेति । ('नवरं-श्राहारगसरीरी' इत्यादि जहा सम्मदि- पञ्चा० १६ विव०। टुिंति) स्यात् प्रथमः, स्याद् अप्रथम एवेति ।
पडमठाणि-प्रथमस्थानिन्-त्रि० । अव्युत्पन्नबुद्धौ, पञ्चा० पर्याप्तिद्वारे
१६ विव। पंचहि पज्जत्तीहि, पंचहिं अपज्जत्तीहिं एगत-पुहत्तण ज- पढमतणुतिग-प्रथमतनुत्रिक-न। प्रथमा श्राद्या यास्तनवः हा आहारए। गवरं जस्स जा त्थि, जाव वेमाणिया हो।
शरीराणि तासां त्रिकं त्रितयं तत्र औदारिक वैक्रिया 55. पढमा, अपढमा।
हारकस्वरूपे आये शरीरत्रये, कर्म १ कर्म । ('पंचाहिं ' इत्यादि ) पञ्चभिः पर्याप्तिभिः पर्याप्तकः, तथा पढमतित्थंकर-प्रथमतीर्थडुर-पुं० । आद्य चतुर्वर्णसंघसंस्थापपञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवद् अप्रथम इति । के उदिततीर्थकृन्नामनि तीर्थकरे,ऋषभे जं:२ वक्ष कल्प० । ( ' जस्स जा अस्थि' ति) दण्डकचिन्तायां यस्य याः पढमदियह-प्रमदिवस-पुं० । आधदिने, यथा प्रतिष्ठोत्सपर्याप्तयः सन्ति तस्य ता वाच्याः, ताश्च प्रतीता एवेति ।
वे अधिवासनादिनम् । पञ्चा०८ विव०। अथ प्रथमा-प्रथमलक्षणाभिधानाय
पढमादिवस-प्रथमदिवस-पुं० । 'पढमदियह' शब्दाथें, पञ्चा० आह, इमा लक्खणगाहाजो जेण पत्तपुचो, भावो सो तेण अपढमो होइ।
८ विव० । सेसेसु होइ पढमो, अपत्तपुब्बेसु भावेसु ॥१॥
पढमधम्मवरचक्वट्टि-प्रथमधमेवरचक्रवर्तिन-पुं० । प्रथमो ध
मवरो धर्मप्रधानश्चक्रवर्ती । यथा चक्रवर्ती सर्वत्राऽप्रतिहत('जो जेण' गाहा ) यो भावो जीवत्वादिः, येन जीवा
वीर्येण चक्रेण वर्तते तथाऽयमपीति भावः । प्रथमे धर्मनायदिना कर्चा, प्राप्तपूर्वोऽवाप्तपूर्वो भावः पर्यायः, स जीवादि
के, जं०२ वक्ष। स्तेन भावेन अप्रथमको भवति । ('सेसेसु' त्ति)सप्तम्या. स्तृतीयार्थत्वात् शेषैः प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः,
पढमपयावइ-प्रथमप्रजापति-पुं० । श्रीऋषभदेवे, इक्ष्वाकूणां किंस्वरूपैः शरैः ? इत्याह-अप्राप्तपूर्ववैरिति गाथार्थः।
महाराजे, स्था० ६ ठा०। भ० १८ श०१ उ०।
पढमपाउस-प्रथममा-पुं०।श्रापाढे,प्रावृऋतौ, “श्रासाढी पढमंगपरिमाण-प्रथमाङ्गपरिमाण-न० । प्रथमाङ्गसंख्यायाम, पढमपाउसो" "अहवा छरहं उतूणं जेण पढमी पाउसो व. प्रथमाङ्गस्याष्टादशसहस्रपदानि सन्ति,तत्रैकपदप्रमाणं किय
रिणज्जति तेण पढमपाउसो भएणति" नि० चू० १० उ० । स्? इति प्रश्ने, उत्तरम्-पढमं पायारंगं अट्ठारसपयसहस्लप- स्था । पुंस्त्वं चाऽस्य "प्रावृट् शरत्-तरणयः पुंसि"॥८ रिमाणं पर सेसंगा वि य दुगुणा दुगुणपमाणाई"॥२॥ एवमे
१॥ ३१ ॥ इति सिद्धहेमसूत्रेण । प्रा० १ पाद। कादशाङ्गानां त्रिकोटी,सप्तपष्टिलक्षाः,चत्वारिंशत्सहस्रपदानि | पढमभिक्खा-प्रथमभिक्षा-स्त्री । निष्क्रमणानन्तरं प्रथमल. भवन्ति । तत्रैकपदस्य ५१,०८,८६,८४० एतावन्तः श्लोका ब्धभिक्षायाम, यथा “संवच्छरेण भिक्खा, लद्धा उसमेण अष्टाविंशत्यक्षराणि च भवन्ति, इत्यनुयोगद्वारवृत्ताविति ॥ लोगनाहेण । सेसहि धीयदिवसे. लद्धाश्रो पढमभिक्खाओ" ८३ प्र० । सेन०३ उल्ला० ।
श्रा० म०१ श्रा पढमकरण-प्रथमकरण-न। पाद्यपरिणामविशेष, पश्चा०३ पढमभिक्खायर-प्रथमभिक्षाचर-पुं।ऋषभदेवे, तेनैव प्रथम विव।
भिक्षायाः प्रवर्तितत्वात् । कल्प. १ अधि ७ क्षण । पढमकसाय-प्रथमकपाय-पु. ।अनन्तानुवन्धिसंज्ञिकपायेषु, पढमराय (याण)-प्रथमराज-पुं० । ऋषभदेवे,इहाऽवसर्पिण्यां क. प्र.२ प्रक० । पं० सं ।
नाभिकुलकराऽऽदिष्टयुग्मिमनुजैः, शक्रेण च प्रथममभिषि पढमकेवलि-प्रथमकेवलिन्-पुं०। श्राद्यसर्वशे ऋषभदेवे,जं. २ वक्षः।
पढमवय-प्रथमवयम्-पुं० । कुमारत्वे, श्रा० म०१ अ.। - पढमचंदजोग-प्रथमचन्द्रयोग-पुं० । प्रथमे प्रधाने चन्द्रयोगे, स्त्वं चास्य " नमदाम-शिरो-नभः" ॥८।१।३२॥ इति कल्प.२ अधिः४क्षण ।
सिद्धहमसूत्रेण । प्रा०१ पाद् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org