________________
पडिमेह
माउला भायरिगज्ज त्ति, पुत्ता नतुहिय त्तिय ॥ १ ॥ हे हो हल तिने त्ति, भट्टा सामि य गामिय।
33
लगो लवसु म ? त्ति, पुरिसं ते च मा लये ॥ २ ॥ " इत्यादि । स्थापना, आकारों, मूर्तिरिति पर्यायाः । तस्याः प्रतिषेधी यथा-" वितहं पि तहा सुत्तं, जो तहा भासप नरो । सोविता पुढो पावे - किं पुरा जो मुसं वए ॥ द्रव्यप्रतिषेधो--ज्ञशरीर- भव्यशरीरव्यतिरिक्तः पुनरयम्-"नो कप्पर निधारण वा निधी या आने, ताल-लेवे अलि पडिगाहित्तए "त्ति | क्षेत्रप्रतिषेधो यथा-"नो कप्पइ निगंधाण वा निग्गंधीण वा श्रद्धाणगमण एतर कालप्रतिषेधो यथा-"अत्थं गयम्मि श्राइच्चे, पुरत्थाय श्रणुग्गए. आहारमइयं सव्वं मरणसा वि न पत्थए” भावप्रतिषेधः- श्री. दयिकभावनिवारणरूपो यथा-" कोहं माणं च मायं च लोभं च पाववडणं, वमे चत्तारि दोसे उ इच्छतो हिय मप्पणी " इत्यादि वृ० १ ३०२ प्रक० । विपक्षप्रतिषेधनेश्रनुमानवाक्यस्य दशमेऽवयवे, दश० १ श्र० ।
33
|
प्रतिषेधं प्रकटयन्ति
प्रतिषेोऽसदंशः ॥ ५७ ॥
( ३७० ) अभिधान राजेन्द्रः ।
तस्यैव वस्तुनो योऽयमसदृशोऽभावस्वभावः स प्र तिषेध इति गीयते ॥ ५७ ॥
श्रस्यैव प्रकारानाहु:स चतुर्था प्रागभावः प्रध्वंसाभावः इतरेतराभावः,
अत्यन्ताभावश्च ॥ ५८ ॥
प्रा वस्तुत्पत्तेरभावः प्रध्वंसचासावभाव इतरेतरस्मिन्नभावः, अत्यन्तं सर्वदाऽभावः । विपिप्रकारास्तु प्राक्तनेनचिरे, अतः सुकृद्भिरपि नाभिदधिरे, रत्ना० ३ परि० । प्रतिषिध्यतेऽनेनेति प्रतिषेधः । य ।
"
पाडेसे उपकारो मफारो नो अ तह नकारो । अब्भावदुहिकाले देसे संजोगमाइ अ ।। ११ ।। प्रतिषिध्यतेऽनेनेति प्रतिवेधः, को ? वर्णः, स चतुर्द्धा - कारः, मकारः, नोकारः, तथा नकारश्च । तत्र अकारस्तद्भायतिषेधं करोति. मकारः पुनर्विविधकालविषयं प्रति धम्, तद्यथा- प्रत्युत्पन्नविषयम्, श्रनागतविषयं च । नोकारो देशप्रतिषेधम् । नकारा पुनः संयोगादि संयोग-समवाय सामान्य विशेषचतुष्टयप्रतिषेधं करोति पृ० १ ४०२ प्रक० । वितथाचरणे. ० ० १ ० । उत्सर्गावस्थायामाज्ञायाम्, “पडिसेहो णाम जा श्राणाउसग्गावत्थावणीयं च सूत्रमित्यर्थः " नि० चू० २० उ० । पडिसोयगमणया प्रतितोपनता-त्री० प्रतिश्रोतसा ग मनं प्रतिश्रोतोगमनं तद्भावस्तत्ता । प्रवाहप्रातिकूल्ये, भ०
।
६ श० ३३ उ० ।
।
पटिसोयपारि पतिश्रोतारिन्- त्रि० । सूादारभ्य प्रतिश्रयामि मुलचारिणि, स्था०५ डा० ३ ४० नचादिप्रवाह विपरांतना मिनि, स्था० ४ ठा० ४ उ० । पडिमोपा-यति श्रतोऽनुग०ि प्रतिश्रतोऽनुगच्छति य प्रतिधीतोऽनुगः । प्रतिगामिनि द्वा० १४ द्वा० ।
Jain Education International
पडु
-
पटिस्सय प्रतिश्रय पुं० प्रतीयते साधुभिरिति प्रतिश्रयः। वसतौ वृ० २३० । " पडिस्सए ठाइऊण पच्छा श्रागतो आ० म० १ श्र० ।
पडिस्सुय-प्रतिश्रुत- त्रि० । श्रभ्युपगते, स्था० ४ ठा० ३३० | प्रतिज्ञाते, स्था० १० ठा० । प्रतिशब्दे, ज्ञा० १०५ श्र० । नि० १० चू० ।
पटिस्सुवा प्रतिश्रुताखी० । प्रतिभुतान् प्रतिज्ञातार या सा प्रतिश्रुता, शालिनद्रभगिनीपतिचम्पकस्पेषज् स्था० १० ठा० ।
-
पहित्य- त्रि०देशी प्रतिपूर्ण जी० ३ प्रति० ४ ० तिरेकिते अतिप्रभूते, "पडिहत्था अतिरेकिता श्रतिप्रभूता" इत्यर्थः । जी० ३ प्रति० ४ अधि० । दे० ना० । पडिहय-प्रतिहत त्रि० । निराकृते, श्री० । प्रतिस्फलिते, आ म० १ ० । प्रस्खलिते, औ० । भ० । प्रतिस्खलिते, सूत्र० २ श्र० ४ ० । प्रतिषेधिते, ज्ञा० १ ० १६ श्र० । अनु० । विभि ते, सूत्र० २ श्रु० ४ श्र० । पहियपच्चक्रलापावकम्म प्रतिहतमत्याख्यातपापकर्मनत्रि० । “ प्रतिहतं स्थिति हासतो ग्रन्थिभेदेन प्रत्याख्यातं हैत्वभावतः पुनर्हृदयभावेन पापं ज्ञानावरणीयादि येन स तथाविधः | पापकर्म प्रत्याख्यातवति, दश० ४ ० । पा० । पहिरंत प्रतिहरतु त्रि० । धातूनामर्थान्तरेऽपि वृत्तेः पुनः पूर्यमाण इत्यर्थे प्रा० ४ पाद
33
For Private & Personal Use Only
"
पडिहा - प्रतिभा - स्त्री० । नवनवोन्मेषशालिन्यां प्रज्ञायाम्, “प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता " वाच० । पडिहाराय प्रतिभानयत् त्रि० । प्रतिभानमौत्पत्रियादिबुद्धिगुणसमन्वितत्वेनापतिभवं विद्यते यथाऽसी प्रतिभानवान् । अपरेणाऽऽक्षिप्तत्वे ऽनन्तरमुत्तरदानसमर्थ, सूत्र० १ ध्रु० १३ ० | उत्पन्नप्रतिभे, सूत्र० १० १४ अ० । उत्पन्नद्धी, सूत्र० १० १४ श्र० । पडिहार-प्रतिहार - पुं० । नियुक्तपुरुषे, प्रतिहार इव प्रतिहारः । सुरपतिनियुक्ते देवे, प्रव० ३८ द्वार । परिहारय-प्रतिहारक- वि० सर्वदेवमुक्ते जाव संतारागं लहुयं पडिहारयं गो श्रहाबद्धं ॐ० १ ० २ श्र० ३ उ० ।
पडिहारी मनिहारी स्त्री० [प्रतिहारेऽग्रद्वारे दण्डकहस्ता - । ति ष्ठति या सा तथा । द्वारपालिकायाम्, बृ० १ ० ३ प्रक० ।
श्रा० म० ।
पडी प्रतीचीन वि० अपरदिग्भागे, आचा० १ ० १ ० १०२०। पश्चिमत इत्यर्थे “पापडीया" प्राची नं पूर्वतः प्रतीचीनं पश्चिमतः प्रायता दी प्राचीनती चीनायता । स० ६००० सम० ।
"
। ।
पडीगवाय प्रतीचीनवात पुं० वायुका स्था० ७ डा० पड़ (अ)- प ( क ) ० स्वा०८ डा० रा० सू- दक्षे, । त्र० । पं० व० । पडुपवणायच लियचवल पागडतरंगरंगतर्भगखोम्भमाणसोमंतनिम्मलु दम्मी सहसंबंधाचा णावनिपतभासुरतराभिरामं "कल्प १ अधि० ३ ।
"
-
19
" अप्पंड
33 श्रचा० २
www.jainelibrary.org