________________
पहुच
० ७
39 66
पडुच्च-प्रतीत्य- अव्य० । अधित्य इत्यर्थे सू० १ अ० । सम्म० | दशा० । स्था० । सूत्र० । पहुच्च ति पप्प त्ति चा, अहिकिच्च त्ति वा एगट्ठा । श्र० चू० १ ० । आचा० । स्था० । उत्त० । अनु० । प्रतीत्य प्रकृत्य अधिकृत्य इत्यर्थे, अनु०| पडुच्चकरण-प्रतीत्यकरण - न० । किञ्चित्प्रतीत्य किञ्चित्कर, "एसेच कमी निवमा जे लेवे व भूमिकम्मे व ते सालचा उसालं, पडुच्च करणं जइ निस्सा ॥ यथा त्रिशालगृहं कर्तुकामः साधून प्रतीत्य चतुःशालं करोति । " बृ० १ उ० २ प्रक० । पच्चमक्खिय-प्रतीत्यनचितन० । अङ्गुल्या गृहीत्वा तैलेन वा, घृतेन प्रक्षिते, पं० ० २ द्वार । पहुचयण-मतीत्यवचन-न० समीक्षितार्थवचने " प्रती त्यचचनं समीक्षितार्थवचनं सर्वश्यचनमित्यर्थः " सम्म० ३ काण्ड |
( ३७१ ) व्यभिधानराजेन्द्रः |
पटुच्चसच्च-प्रतीत्यसत्य-न० प्रतीत्याऽऽनित्य वस्त्वन्तरं स स्वं प्रतीत्यसत्यम् सत्यभेदे प्रशा० ११ पद यथा अनामि का कनिष्ठिकां प्रतीत्य दीयते से मध्यम प्रतीत्य स्वेति । प्रश्न० २ सम्व० द्वार ।
सच्चा णं भंते ! भासापज्जत्तिया कतिविहा पम्मत्ता १। गोमा ! दसविहा पम्पत्ता, तं जहा जणनयसच्या स मुदितसच्चा, उपासच्या, नामसच्चा, स्वच्चा पशुसच्चा ववहारसच्चा, भावसच्चा, जोगसच्या, उबम्मसच्चा ।
( ' पहुच्चसच्चे 'ति ) प्रतीत्याऽऽश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसल्या । यथा अनामिकायाः कनिष्ठामधिकृत्य दीर्घ त्वम् मध्यमामधिकृत्य न्हस्वत्वम् । न च वाच्यं कथमेकस्या -हस्वत्वं दीर्घत्वं च तात्त्विकं परस्परविरोधादिति । यतो ( १ ) मिद्यनिमित्य परस्परविरोधाभाव एव । यदि कनिष्ठ मध्यम या एकामलिमङ्गीकृत्य महस्वत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः संभवेत् एकनिमित्त परस्परविरुद्ध कार्ययासंभवात् । यदा त्वैकामधिकृत्य ह स्पत्यम् अपरामधिकृत्य दीर्घत्वं तदा सत्यालयो रिच भिननिमित्वात्परस्परमविरोधः । अथ यदि तात्वि के हस्व-दीर्घत्वे, तत ऋजुत्व वक्रत्वे इव कस्मात्ते परनिस्पेन प्रतिभासते । तस्मात्परोपाधिकत्वात् काल्पनि के इभे इति । तदयुक्तम् । द्विविधा हि वस्तुनो धर्माः-सहकारिव्यङ्गयरूपाः, इतरे च । तत्र ये सहकारिव्यङ्गयरू पास्ते सहकारिसम्पर्कवशात्प्रतीतिपथमायान्ति यथा पृथिय्यां जनसम्पर्क गन्धः इतरे वयमेवापि यथा कर्पूरादि गन्धः ? | हस्वत्व-दीर्घत्वे अपि च सहकारिव्यङ्गयरूपे, ततस्ते तं सहकारिणमा पानिष्यक्तिमापात इत्यदोषः,
प्रज्ञा० । ११ पद | पडुपहवाइयपटुपटहवादित न० पपटहस्य महति शब्दे
1
कल्प० १ अधि० १ क्षण० । पडुपवणाहय- पटुपत्रनाहत - त्रि० । अमन्देन पवनेनाऽऽस्फालिते, कल्प० १ अधि० ३ क्षण ।
"
Jain Education International
पप्पा विकास
पप्पा प्रत्युत्पन्न - त्रिप्रति साम्यतमुत्पन्नं प्रत्युत्पन्नम् । यर्तमाने श्र० म० १ ० । पा० । स्था० । वर्तमानकालभाविनि. आचा० १ ० ४ ० १ उ० । भ० । जं० । ऋतु० । वर्त मानकालीने भ० श०५ उ० । वार्त्तमानिके स्था० १०टा० । पप्पण्णगंदि - प्रत्युत्पन्ननन्दि (न्) - पुं० । प्रत्युत्पन्नेन लनव-शिष्यादिना प्रत्युत्पन्न वा जातः सन् शिष्या55चादिरूपेण नन्दति यः स प्रत्युत्पनन्दनन्दनन्दरानन्दः प्रत्युत्पन्न नन्दिर्यस्य स प्रत्युत्पन्नन्दिः । वर्त्तमा ननन्दिके, स्था० ४ ठा० २ उ० ।
पटुप्पएगदास प्रत्युत्पन्नदोष त्रि० । प्रत्युत्पन्न वार्त्तमानिकी भूतपूर्व इत्यर्थः, दोषो गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः, अथवा प्रत्युत्पन्ने सर्वथा वस्तुन्यभ्युपगते विशेषो दोषोऽकृताभ्यागम-कृतविप्रणाशादिः, स दोषः सामान्यापेक्षया विशेष इति । विशेषभेदे, स्था० १० ठा० । पडुप्पएराभारिया प्रत्युत्पन्नभारिता खां० प्रत्युत्पन्नं वर्च मानमुत्पन्नं बोच्यते तत प्रत्युत्पन्नवासी भारब्ध कर्मणामि ति गम्यते प्रत्युत्पन्नभारः, स विद्यते यस्याऽसौ प्रत्युत्पन्नभारी, तस्य भावः प्रत्युत्पन्नभारिता कर्मगुरुकतायाम्, पा पडुप्पणत्रयण- प्रत्युत्पन्नवचन - न० । वर्त्तमानवचने, यथा-" पप्रणयय" वर्त्तमानवचनं करोति । चा०२०१ चू० ४ ० १ उ० । प्रज्ञा० ।
पप्पावास प्रत्युत्पन्नविनाश-पुं० प्रत्युत्पन्नस्य वस्तुनी विनाशो विनाश तस्मिप्रिति समासः। उदाहरण द
अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम श्राह । होंति य पपन्नविणा- सम्मि गंधव्विया उदाहरणं । सीमो वि कथन, अभोवज्जिज्ज तो गुरुणा || ६८ || भवन्ति प्रत्युत्पन्नविनाशे विचार्ये गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य वस्तुनो विनाशनं प्रत्युप नविनाशनम् तस्मिन्निति समासः गान्धर्विका उदाहरणमिति ययुक्तं तदिदम् जहा एगमि नगरपाि यो, तस्स बहुयाओ भयणीओ, भाइणिज्जा य, तस्स घरस्स सभीवे राउलया गंधव्वीया संगीयं करेंति । दिवसस्स तिमि बारे महिला संगीत सु गंधबिर अभांचा किंपि कम्मदार्थ न करेति । पच्छा तेण वाणियए चिंतियं जहा विखड्डा एताउति । को उवाओ होज्जा, न विणस्संति त्ति काउं मित्तस्स कहिये तेरा भरणति यणो परसमीपे वामंत करा वेहि । तेण कयं । ताहे पाडहियाण रूपए दाउं वायाबेश | जाहे गंधया संगीययं यावचैति तां ते पाहिया पहे दिन, सादि य फुर्सति गायति । तां सि गंधयियाणं विग्धो जाओ, पडहसदेश यस सुध्यति गी यसो राम्रो ते राउले उचद्विना । याणि सदावि ओ । किं विग्धं करे ? त्ति । भगति मम घरे देवी, श्रहं तस्स तिनि वेला पडहे दवावेमि । ताहे ते भणिया-जहा
नत्थ गायह। किं देवस्स दिवे दिवे अंतराइयं कज्जति । एवं श्रायरिएण वि सीसेसु श्रगारीसु श्रभोववज्जमाणेसु तारिसी उवाओ कायचो जहा तेसिं दोसस्स
For Private & Personal Use Only
www.jainelibrary.org