________________
( ३६६ ) अभिधानराजेन्द्रः ।
परिसेवकप
पडि सेवणाकम्प - प्रतिसेवनाकल्प - पुं० । शुद्धाशुद्धप्रतिसेवनासामाचार्य्याम्: पं० भा० ।
इयरिंग पडि सेवणाकप्पो, तत्थ गाहाबोच्छं पडि सेवाए कप्पं तु । जारिसयं सेविज्जति, सुद्धमसुद्धं समासेणं ॥ गहण - पडि सेवाए, णिव्याघाते तव वाघाते । वाघाते दुयगहणं, णिव्वाघाते तियहणं ॥ पडिसेवणा व दुविहा, गहणे परिभुंजणे य गायव्वा । एकेका वि यदुविहा, णिव्वाघाते य वाघाते ॥ वाघातिमं च सुद्धं, गेहति असुद्धं च एतदुयगहणं । परिभुंजती वि एवं णिव्वाघातम्मि वोच्छामि ॥ उग्गमादी सुद्धं गेहति, परिभुंजती य तियमेत्तं । अह को पुण वाघातो ? परूवणा तस्सिमा होति ॥ असिवे, ओमोदरिए, रायदुडे, भए व आगाढे । छक्कादुमुवादा-य वाघाते णिव्वाघाते य ॥ सुद्धमसुद्धं वा जाहिं, हवा सच्चित्तमीसगं वा वि । एतेसिं दोहं तु, वाघाते गहण - भोगो य ॥ निव्वाघा बराह वि, अच्चित्ताणं तु गहणं । कायाणं गहियस्स य, परिभोगो तस्स होति कायव्वो । परिभोगे वाघातो, गहिते पच्छा तु होज्ज तं गातं । जह हाकम्मं ती, ताहे य तयं न परिभुंजे ॥ वाघाते सेवतो, किच्चमेयं ति चिंतए साहू | होति तहा णिज्जरओ, जो पुण इणमो समायरति ॥ पूजारसपडि बद्धो, यसमाणं च अणुयत्तीए । चरणकरणं णिगृहति तं जाण अणुत्तियं समणं ॥ पूजारसहेडं वा, वेत्ती जह किच्चमेव एयं तु । मासे देहिन्ति पुणो, जह एसो अकिच्चकारि ति ।। अहवा उसमाणं, तु आणुयत्ती य पेतिको दोसो । हाकम्मादीसुं, वरं या कीरतु सयं तु ॥ सो गूहति चरणादी, एवं तुच्छं खु तस्स सामां । तम्हा तु य रूवेज्जा, सृद्धं मणं तुडाचरणं ॥ स्सिाए पदं पीहिति, अण्णत्थ विहरंतयं ण रोएति । तं जाण मंदधम्मं, इहलोगगवेसगं समयं ॥
हवा उम्मग्गो खलु, निस्साणं तं तु पीहए जो तु । तस तु च्छेद तत्थं, ण कहे दोसा इमे तहियं ॥ पंचमहव्वय (त) भेदो, बक्कायवहो य तेणऽणुष्माओ । सुहसीलविया, कहे य जो पयणरहस्सं । ॥ पं० भा० ५ कल्प | 'गहणपडिसेवणा' पडिसेवणा पुरा दुविहा गहण य भवइ, परिभुंजणे य पडि सेवणा भवइ: एक्केक्का दुविहा- निब्वाधार य वाघाप य । वाघाप दुविहं पि गेरहन्ति, असिवाइम्मि सुद्धं च
डिसेवकप्प एसो
६३
Jain Education International
पाडसेह
श्रसुद्धं च । निव्वाधार तिविहं पि सुद्धं गेराहन्ति श्रहाराह । उग्गमा तिहिं श्रसुद्धं पि कयाइ रहन्ति । को य पुण वाघाओ जत्थ श्रसुद्धं घेप्पर ? । गाहा-' असिवे श्रोमो ' असिवाइसु कारणेसु छक्काओ उप्पायणं पि करेइ, किमुक्तं भवति - छक्कायमुप्पायणं ति । सचित्तमीसयाणं वा वाघार गहणं । निव्वाघार पुरा श्रचित्ताणं छरहं पि कायाणं गहणं जोणिपाडुडियाइसु कुल-गणा इकज्जेणं, न पुरा पडिसेवतेण करिज्जं करेमि त्ति चिंतेयव्वं । कुल-गण-संघ चेइयविणासाइसु कारणेसु. नाण-दरिसण चरित्तट्ठा वा पडिसेवमाणा सुद्धा जयगाए। गाहा - 'पूय रस ' कोइ मंदधम्मो पूयासक्कारहेउं किच्च मेयं ति भासइ, रसहेउं वा मासे पुणो न दाहेति श्रहवा उसन्नाण श्रणुयत्ती पभणइ को दोसो ? आहाकम्माइसु उम्मग्गपडिवनो त्ति सो दटुव्वो, उम्मग्गो नाम नागवइरित्तो चरणाइ निगूहइ । गाहा - ' निस्साणपयं, सिद्धमेव । पंचमहव्वयभेश्रो छक्कायवहो य तेऽरणाओ । गाहा । एस पडि सेवा कप्पो । पं० चू०५ कल्प ।
पडि सेवणाकुसील - प्रतिसेवनाकुशील - पुं० । “ सम्यगाराधनविपरीता प्रतिगता वाऽऽसेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रति सेवनाकुशीलाः । स्था० ५ ठा० ३ उ० । श्रसम्यगाराधनाकुशीले भ० २५ श० ६ उ० । पडि सेवणापायच्छित्त- प्रतिसेवनाप्रायश्चित्त- न० । प्रायश्चित्तभेदे, स्था० ४ ठा० १ उ० । ( प्रतिसेवनाप्रायश्चित्तं ' पच्छि न्त' शब्देऽस्मिन्नेव भागे १३५ पृष्ठे गतम् ) पडिसेवणिज्ज- प्रतिसेवनीय - त्रि० । प्रतिसेवनाविषये, तच्च व्रतपट्कादीन्यष्टादश स्थानानि । तद्यथा-" वयछकं कायछकं, अकप्पो गिहभायणं । पलियंक- णिसिज्जा य, लिखाणं सोहवज्जणं " जीत० ।
पडि सेवा - प्रतिसेवा - स्त्री० । प्रतिसेवनं प्रतिसेवा - संयमानुष्ठानविरुद्धाचरणे, ध० ३ श्रधि० ।
पडिसेवि - प्रतिसेविन् त्रि० । श्रवश्यं प्रतिसेवके, ग० २ - धि० । (मूलगुणप्रतिसेवया चारित्रभ्रंश इति मूलगुणप्रतिसे वी न वन्द्य इति कृतिकर्माधिकारे, कृतिकर्माधिकारश्च तृतीयभागे ५०६ - ५२५ पृष्ठे गतः ) पडिसेविता - प्रतिसेवितु - त्रि० । सावद्यप्रतिसेवके, स्था०७ठा०| पडिसेविय - प्रतिसेवित- त्रि० । मैथुनादौ प्रतिसेवाकर्मणि, कल्प० १ अधि० ६ क्षण ।
पडिसेवियन्त्र - प्रति सेवितव्य - त्रि० । प्रतिसेवनाकर्मणि, व्य० १ उ० । ( तच्चतुर्विधं ' पडिलेवणा' शब्दे दर्शितम् ) पडिसेह - प्रतिषेध- पुं० । निराकरणे, सूत्र० २ श्रु० ५ अ० | बृ० पं० चू० । निवर्तने, शा० १ श्रु० ८ श्र० ।
पडिसेहम्मि तु छक्कं ( ५ ) ॥
प्रतिषेधे प्रतिषेधविषयं षट्कं नाम स्थापना - द्रव्य-क्षेत्र - काल-भाव-लक्षणं निक्षेपणीयम् । तत्र नाम्नः प्रतिषेधो-न वक्तव्यममुकं नामेतिलक्षणः । यथा
अज्जए य पज्जए वा, वि (व ? ) प्पो चुल्लपिङ त्तिय ।
66
For Private & Personal Use Only
www.jainelibrary.org