________________
(३६८) पडिसवणा अभिधानराजेन्दः ।
पमिसेवणा मित्तं किरियं करेज्जा । क्रिया नाम-वैद्योपदेशात् ओषधपा-1
__ कंतारे पलंबादी, वसणं पुण वाइ गीताऽऽदी ॥४६२॥ नमित्यर्थः । एष पडिसेवणा इरियासमितिनिमित्तं । खित्तचि
उदकवाहो पानीयप्लवेत्यर्थः । अगि ति, दवाग्निरागच्छतादिश्रो होउं वितियाए भासासमितीए असमत्तो तप्पसम
तीत्यर्थः । चोरा दुविहा-उवकरणसरीराणं ।सावरण वा उण?ताए किंचि श्रोसहपाणं पडिसेवेज । ततिय ति एमणा
त्थितो सीहवग्धादिणा, भयं वोधिगाण समीवातो उप्पमं । समिती, ताए अणेसणिज्जं पडिसेवेज, श्रद्धाणपडिवणं
पसि अमतरे कारण उप्पन्नं इमं कारणं पडिसवणं कवा अद्धाणकप्पं वा पडिसेवेज । एसणादोससु वा दससु
रेज्जा थंभणिविजं मंतेऊणं थंभेज । विजाभावे वा पलायति, संकादिएस गेण्हेज।
रोडेन नश्यतीत्यर्थः । पलाउंवा असमत्थो श्रान्तो वा आदाणे चलहत्यो, पंचमिए काइभूमाऽऽदी।
सचित्तं रुक्खं दुरुहेज्जा इत्यर्थः । चोरसावयबोहियाण वा विगडाइ मणअगुत्ते, वइ काए खित्तचित्ताऽऽदी [४८६॥ उवरि रोसं करेज्ज । तथा रोसेण अप्मतरं परितावणादिवि
आयाणे ति आयाणणिक्खेवसमिती गहिता,ताए चलहत्थो गप्पं पडिसेवेज्ज, तथाऽप्यदोष इत्यर्थः । "कंतारे ति" अस्य होउं किंचि पडिसेंबज । चलहत्थो णाम-करण वाउणा ग- व्याख्या-कंतारे पलंबादी । कतारं नाम-श्रध्वानं, जत्थ भहिती, सो असतो पमजति, असतो णिक्खेवं करोति, एसा सपाणं ण लम्भति, तत्थ जयणाए कयलगमादी पलंवा गेपडिसेषणा तप्पसमणट्ठा वा ओसह करेज । पंचमिए त्ति रहेज्ज। श्रादिसहाम्रो उदगादी वा, श्रावतीचउब्विहा दव्वपरिट्ठवणासमिती गहिता । ताए किंचि कातियभूमीप वच्च- खेत्तकालभावावती, चउरमतराए किंचि अकप्पियं पडिमाणो विराहेज । आदिग्गहणातो समाभूमीए वा संठविज सेवेज्ज तत्थ वि सुद्धो। "वसणं ति।” अस्य व्याख्या-बसणं "तीए गत्तिहेउं व ति" अस्य व्याख्या-विगडाह पच्छद्धं। पुण वाइगीतादी। वसणं णाम-तम्मि वसतीति वसणं,तस्स विगडं मजंतं कारणे पडिसेवियत्तेण पडिसेविपण मणसा वा वसे बदृतीति बसणं, सुअब्भत्थो वा अन्भासोवादाणं श्रगुत्तो भवेज, वायाए वा अगुत्तो हवेज्ज कायगुत्तिए वा श्र- भणति,पुण अवधारण। बाइगं णाम-मज्जंतं कोति पुब्वभागुत्तो खित्तचित्तादिया हवेज्ज ।
वितो धरेउं ण सकेति, तस्स तं जयणाए आणे उं दिजति । साहम्मिययच्छल्लाइ आणं बालवडपज्जवसाणा णवरहंदा- | गीता इति। कोइ चारणाऽऽदि दिक्वितो वसणतो गीगाराण एस गाहाए वक्खागं करेति
ग्गारं करेज्जा। आदिसहातो पुब्वभावितो कोपि पकतंबूलवच्छल्ले असियमुंडो, अभिचारणिमित्तमादि कजेसु । पत्तादि मुहे पक्खवेज्जा ।
आयरि ऽसाहु गिलाणे, जेण समाधी जुयलए य॥४६॥ एतऽस्मतराऽऽगाढे, सदंणो णाणचरणसालंबो। साहम्मियवच्छल्लयं पडुच्च किंचि अकप्पं पडिसेवेज, जहा- पडिसेवितुं कडाई, होइ समत्थो पसत्थेसु ॥ ४६३ ।। अजवारसामिणा असियमुंडो णित्थारितो,तत्थ किं अकप्पि- एतदिति यदेतद्याख्यानं दसणाऽऽदि जाव वसणेति । पतेसिं यं?, भपति-"तहेवासंजतं धीरो" सिलोगो कंठः । (कजेसु अन्नतरे श्रगाढकारणे उप्प पडिसेतो वि सदसणा भवति । त्ति) कुलगणसंघकजेसु समुप्पन्नेसु अभिचारकं कायव्वं, अ- सह दंसणेण सदसणा। कहं ?, यथोकश्रद्दधानत्वात् । अहवाभिचारकं णाम-वसीकरणं, उच्चारणं वा रमो वसीकरणमं- णाणचरणाणि सहदंसणेण प्रालंबणं काउंपडिसवंतो कहं तेण होम कायव्वं । णिमित्तमादीणि वा पउत्तब्वा । श्रा- पडिसेवंतो?, उच्यते- (कडाइ त्ति) कडाई नाम-कृतयोगी । दिग्रहणातो चुम जोगा अायरियस्स असहिलो गिलाणस्सय तिक्खुत्तो को योगो अलाभे पणगहाणीतो गेराहति, से जेण समाधी तत्कर्तव्यमिति वाक्यशेषम् । जुयलं या जुयलं एवं पणगहाणाए जयणाए पडिलेवर्ड होति भवति, सम. णाम-बालबुहा, ताण वि जेण समाधी, तत्कर्तव्यमिति । स्थो त्ति पभुत्ति वुत्तं भवति।सोय पभू गीतार्थात्वात् भवति, सीसो पुच्छति-को असहू, कीसे वा जुयलं पडिसिद्धं दि. केसु?, उच्यते-पलत्थेलु, पसत्था तित्थकराणुमपा जे कारक्खयं तेर्सि वा जेण समाही तं काए जुयला घेतुं दायब्व णा,प्रत्युपेक्षादिका इत्यर्थः। अहवा-होति समत्था पसत्थस्तु । मिति आयरिओ भणति
गीयस्थत्तणतो समत्थो भवति, अगीनो समत्थो ण भवति णिवदिक्खिताऽऽदि असहू, जुयलं पुण फजदिक्वंतं । पसन्थेसु, तित्थकराणुला, तेवित्यर्थः । पणगादी पुण जतणा, पाओग्गहाऍ सव्वेसि ।।४६१॥ एसा उदप्पिया क-प्पिया य पडिसेवणा समासेणं ।। णिवो राया, प्रादिसद्दातो जुवरायसटिअमच्चपुरोहिया य, कहिया सुत्तत्थो पे-हियाएँ देओन वा कस्स ॥४६४|| एते असहू पुरिसा भसंति । ते कीस असहू?. भलाइ-अं- एसा दप्पिया कप्पिया पडिसेवणा समासेणं संखेवणं तपंतादीहिं अभाचितत्वात् । जुयलं बालबुड्डा. ते य कारणे कहिता इत्यर्थः नि० चू०१ उ०।(मासिकाऽऽदिप्रायश्चिदिक्खिया होजा । जहा वइरसामी अजरक्खियपया य । त्तस्थानं प्रतिसव्याऽऽलोचयेत् इत्यादि प्रायश्चित्तसूत्राणि जेण तेसिं समाधी भवति तं पाणगादि जयणाए घेत्तवं । 'पच्छित्त' शब्देऽस्मिन्नेव भागे १३६ पृष्ठे गतानि)। प्रायोग्यं नाम-समाधिकारकं द्रव्यम् । सव्वेसि ति पायरिय- ___ साम्प्रतं प्रतिसेवनास्वरूपं चतुर्थभेदं व्याचिख्यासुर्गाथोअसहुगिलाणसवुढाणं ति भणियं भवति। जयणाए अलब्भ- त्तरार्द्धमाहमाणे पच्छा जाव आहाकम्मेण वि समाधानं कर्तव्यामित्यर्थः । आसेवइ थिरभावो, आयंकुवसग्गसंगे मि (३६)। इदाणि उदयादाण वलण जवसाणाणं अट्टरहं दाराणं
आसवते,सम्यक् सेवते परिपालयति,स्थिरभावो निष्पकम्प. एगगाहाए वक्खाणं करेति
मनाः, पातको ज्वराऽऽदिरोगः, उपसर्गा दिव्यमानुषतर्यग्योउदयग्मितेणसावय-भएसु थंभणि पलाउँ रक्खं वा।। निकामसंवदनीयभेदाच्चतुर्भेदाः।ध०र०२ अधिक लक्षा
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org