________________
पडिसेवगा
(३६७) अभिधानराजेन्द्रः।
पडिसेवा
पाए तितिणो दुविहो-दब्वे, भावे य। दवे ते वरुयदारुयं श्र- उदयग्गिचोरसावय-कतार का सती वसणे ॥ ४८५।। ग्गिमाहियं तिाडातेडेति । भावे अाहारादिसु अलब्भमाणेसु
एताप्रो दो दारगाहात्रो! तिडितिडेति । असरिसे वा दव लद्धे तिडितिडेति । तिति
दसणणाण चरणातिक्षि वि एगगाहाएं वक्खाणेतिणियत्तं दप्पेण करेमाणस्स पच्छितं। कारणे वयाइसु सुद्धो।
दंसणपभावगाणं, सत्थाऽणटाएँ सेवती जं तु । "तितिणात गतं ।""भए ति।"अस्य व्याख्या-भयमभियोगे. ण सीहमादी द्वितीयपादः । अभिप्रोगो णाम-केणइ रायादि
णाणासुतत्थाणं, चरणेसण इत्थिदोसा य ।। ४८६ ॥ णा अभिउत्तो पंथं दंसेहि, तद्भयाद्दर्शयति सीहभयाद्वा वृक्ष
दसणप्पभावगादीणि सत्थाणि सिद्धिविणिच्छियसंमतिमारूढः। एत्थ सुद्धा।श्रणाणुतावितेण पच्छिनं भवति । पदो- मादि गेराहतो असंथरमाणे जं अकपियं पडिसेवति जस त्ति।" अस्य व्याख्या-कोहादी उपश्रोसे तृतीयः पादः।
यणाए तत्थ सो सुद्धो । चरणे त्ति । जत्थ खेत्ते एसणादोकोधादिरहिं कसारण पदोसेण पडिसेवमाणस्स असुद्धो सा इस्थिदोसा वा ततो खेत्ताओ चारित्रार्थिना निर्गन्त. भवति, मूलं से पच्छितं कसायणिप्परणं वा ।"पदोले त्ति
ध्यं ततो निग्गच्छमाणोज किाचे अकप्पियं पडिसेवति जयगतं ।" वीमंसा सेहमाणं ति चतुर्थः पादः । वीमंसा प- णाए तत्थ सुद्धो। रीक्षा, सेहं परिक्खमाणेण सचित्तगमणादिकिरिया कया तवपवयणे दो वि दारा एगगाहाए वक्खाऐतिहोज, किं सद्दहति, ण सद्दहति तो सुद्धो ।
णेहो ति तवं काहं,कते विकिटे व लायतरणादी। ___ अहवा इमे मीसियपडिसेवणापगारा
अभिवादणाऽऽदि पवयण,विएहुस्स विउधणा चेव ।४८७) देसच्चाई सबचाई, दुविधा पडिसेवणा मुणेयवा।।
तवं काहामित्ति घताऽऽदिणेहं पिवेज्ज,कते वा विकिट्टतवेअणुवीइ अणणुवीती,सइंच दुक्खुत्त बहुसो वा॥४८१॥
परेण लायतरणादीप पिएज्ज । लाया णाम-वीहिया सम्मिचारित्तस्त देसं चयतीति देसचाती, सब्वं चयतीति स
उ भट्टे भुज्जित्ता ताण तंदुले सु पेज्जा कजति, तं लायतव्वचाई, एसा दुविहा पडिलेवणा समासेण णायव्वा । रणं भमति । तं विकिट्टतवपारणाए आहारकम्मियं पिएज्ज, अणुवीई चिंतेऊण गुणदोसं सेवति, अणणुवीई सहसा एव | मा अरणेण दोसेण दब्वादिणा रोगो भवेज।श्रादिग्गहणातो पडिलेवति । सति त्ति । एगस्ति, दुक्खुत्तो दोबारा, बहुसो श्रामलगसकरादयो गृह्यन्ते, जयणाए सुद्धो । “पवयणे त्ति" त्रिप्रभृति बहुत्वम्।
अस्य व्याख्या-अभिवादणपच्छदं । पवयणटुतार किाचे प“देसच्चाइ ति" अस्य व्याख्या
डिसेतो सुद्धो, जहा कोति राया भरोज्ज. जहा धिज्जाजेण ण पावति मूलं, णाणादणं च जहि धरति किंचि। तीपा अभिवायणं करेह, आदिग्गहणातो अती वा मे विउत्तरगुणाववादे, देसच्चाएतरा सव्वा ।। ४८२॥ सयाओ णीहहा। एत्थ पवयणहियट्टयाए पडिसती सुद्धो। जण अबराहेण पडिसेवति तेण मूलं पच्छितं ण पावति,
जहा बिन्दु श्रण गारो, ते रुसिएण लक्ख जोयाणं विसा देसच्चागी पडिसेवणा । जेण वा अवराहेण पडिसे
गुब्वियं रूवं, लवणो किल आलोडितो वलपण तेण । अ. वितेण णाणदलण बरित्ताण किंचि धरति सा वि देसच्चा
हवा-जहा एगेण राइणा साधवो भणिता-धिज्जाइयाण गी पडिसेवणा। उत्तरगुणपडिसेवा वा देसच्चाई पडिसेव
पाएस पडह, सो य अरणुसट्ठिमादीहिं ण ठाति, ताहे संघसा णा । (इतरा सव्व त्ति) इतराणाम जाए मूलं पावति,णाणा
मवातो कतो। तत्थ भणियं जस्ल काइ पवयणुभावणलदीण वा ण किंचि धरति, गा वि देसच्चागी पडिसेवणा।
ती अस्थि, सो तं सावज्जं वा असावज वा पउंजउ । मूलगुण पडिसेवा वा एसा देससव्वच्चागी पडिसेवणा
तत्थेगेण साहुणा भणियं-अहं प्रयुंजामि, गतो संघो राइभवतीत्यर्थः ।
णो समीवं, भणियो य राया, जेसि धिज्जाइयाणं अम्हहिं
पापसु पडियव्वं तेसि मम वातं देहि, तेसिं सयरह अम्हे ___ "अणणुवीइ त्ति'. स्य व्याख्या
पायेसु पडामो, णो य एगेगस्त, तेरण रराणा तेण ताहे कयजा तु अकारणसेवी, सा सवा अणणुवीइतो होति ।
संघी एगपासे ठितो, सो अ अतिसयसाहू कणवीरलयं अणवाई पुण णियमा, अप्पज्झे कारणा सेवा ॥४८३।।
गहंकण अभिमंतेऊण य तेर्सि धिजातीयाणं सुहासणट्ठाणं पुव्वद्धे जा अकारण तो पडिसेवा गुणदासे अचिंतेऊण सा तं कणवीरलयं चंदणाऽऽगारेण भमाडेति, तक्खणादेव करणणुवीती, पडिसेवापमाणतो एक्कसि दो तिमि वा पर तेसि सब्वेसि धिज्जातीयाणं सिराणि णिपडियाणि, 'यो वा पडिसेवति । "अणुवीइ त्ति"अस्य व्याख्या-अणुवी- ततो सो साहू रुट्ठो रायाणं अंतियं भणति, दुरात्मन् !
पुण पच्छद्धं । असिवादीकारणे आत्मचराः अपरायत्ते- जति गट्ठासि तो एवं ते सबलबाहणं चुरणेमि, सो राया त्यर्थः । सो पुण गुणदोसे विचिंतिऊण जं जयणाए पडि
भीतो संवस्त पापसु पडितो उवसंतो य । अरणे भणंतियति. एस से अणुवीती पडिलेवा भवतीत्यर्थः । भणिया
जहा सोवि राया तत्थेव चुगिणतो। एवं पवयणत्थं पडिसेमौसिया पडिसेवणा।
वंतो वि सुद्धो। ___ इदाणि कप्पियापडिसेवणाभेया भांति
“समिति त्ति" अस्य ब्याख्यादंसणणाणचरिते, तवपवयणसमितिगुत्तिहेतुं वा ।
इरियं ण सोधइस्सं, चक्खुणिमित्त किरिया तु इरियाए। साधम्मियवच्छल्ले-ण वावि जयले गणस्सेव ॥४८४॥
खित्ता वितिया ततिया, कप्पेणऽद्धणेसिसकाए ॥४८॥ संघस्साऽऽयरियस्स व, असहुस्स गिलाण बालवुडस्स। विकलक्खिदी इरियं गा सोहिस्सामीति काउं चक्खुणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org