________________
पडिसेवगा अनिधानराजेन्द्रः।
पडिसेवगा सद्ध अविसुद्धं श्राहारं कम्मादी वरणो, आदिग्गहणातो
__णाणादियं बालंबणं अवलंबमाणो सालंबो भरणति, तं परूववन्नाश्रो घेप्पंति । अप्पसत्थेति गतं ।
सत्थमालंबणं अवलंबमाणो सालंबो भरणाते। तं पसत्थमाइदानी वीसत्थति दारं
लंबणं श्रालंबिऊण सावज णिसेविऊण णाणुतप्पति पच्छा, सेवंतो तु अकिञ्च, लोए लोउत्तरम्मि वि विरुद्ध । सालंबपदं सुद्धं,सालंबित्वात् अणाणुतावी पदं असुद्धं अपश्चापरपक्खे सपक्खे वा, वसित्या सेवणमलजे ॥४७॥ त्तापित्वात्, एवं अम्माण वि पदाणं सुद्धासुद्धाण मीसा पडि. सेवंतो प्रतिसेवतो अकिञ्च पाणाऽऽदि वायाऽऽदि ।अदया
सेवा भवतीत्यर्थः । जं वा अन्नतरपमाएण पडिसेवितं तं अकिच्चं ज लोकलोउत्तरविरुद्धं, तं पडिसेवंतो सपक्खपर- पच्छाणुतावजुत्तस्स असुद्धसुद्धं भवति एसा मीसा पडिसेपक्षातो ण लजति, सपक्खो सावगाऽऽदि. परपक्खो मि- वा भवतीत्यर्थः। ध्यादृष्टयः । एसा चीसत्थलेवणा इत्यर्थः बीसत्थेति गत। एसाए मीसाए पडिसेवणाए का आरोवणा?। भरणतिइदाणि अपरिच्छिय त्ति दारं
पसह विदू तु अएणतरे ॥ ४७४ ॥ अपरिक्खिउमाय वए, णिसेवमाणे तु होति अपरिच्छं ।। पन्नटुविऊ उ अन्नतरे । पण्ण त्ति वा परणवण त्ति वा वितिगुण जोगमकातुं, वितियासेवी अकडजोगी॥४७१॥ न्नवणत्ति वा परूषण तिवा एगटुं। अट्ठो णाम-मीसियाए पअपरिक्खिउ पुब्बद्धं । अपरिक्खिउं अनालोच्य आयो ला
डिसेवणाए पच्छित्तं । विदू नाम-ज्ञानी। अण्ण तरेत्ति मीसपभः, प्राप्तिरित्यर्थः व्ययो लब्धस्य प्रणाशः, ते य आयव्वर
डिसेवणा वि कप्पेति, मीसपडिसवणाए जे विद् ते पायअनालोचिते पडिसेवमाणस्स अपरिक्वपडिलेवणा भवती- च्छित्तं परूवयंतीत्यर्थः। त्यर्थः । “अपरिच्छ त्ति" गतं । अकडजोगि त्ति दारं-तिगुणं
अथवा दसएह वि पदाण इमं पच्छितंपच्छदं । तिन्नि संखा तिमि गुणाश्रो तिगुणं, असंथरातीसु दप्पेण होति लहुया, सेसा काहेमि परिणते लहुो । तिन्नि वारा एसोणय संणिसिउ जाता, ततियवाराए वि तब्भावपरिणतो पुण, जं सेवति तं समावज्जे ॥४७६।। ण लब्भति तदा चउत्थपरिवाडीए अणेसणियं घेतब्बं एवं दप्पेण धावणादी करेमित्ति परिणते चउलहुगा भवति । सेतिगुणं जोर्ग काऊण, जोगो व्यापारः, वितियवाराए चेव । सा अकप्पादिया घेप्पति,ते करेमि त्तिपरिणते मासलहुभवअणेसणीयं गेराहति जो सो अकडजोगी भन्नति । "अकड- ति । एतं पारणामणिप्फरणं जतो पुण तब्भावपरिणो भव. जोगि त्ति” गयं । ( अणाणुतावित्ति दारं 'अणाणुतावि (ण)'
ति। तस्य भावस्तद्भावः,दप्पादिश्राण अपणो स्वरूपे प्रवर्त्तशब्दे प्रथ. भा० ३०६ पृष्ठे गतम्)
नमित्यर्थः । पुनर्विशेषणे, पूर्वाभिहितप्रायश्चित्तादयं विशेषः । हिस्संकेति दारं
आयसंजमपवयणावराहणाणिप्फ पच्छित्तं दटुब्वमिति । करणे भए य संका करणे कुव्वं ण संकइ कुतो वि ।
अहवा-मीसा पडिसेवणा इमा दसविहा भरणतिइहलोगस्स ण भायइ, परलोए वा भए एसा ॥४७३॥ दप्पपमादऽणभोगा, आतुरे आवतीसु तह चेव । संकणं संका अनिरपेक्षाध्यवसायेत्यर्थः । णिग्गयसंको
तिंतिणे सहसक्कारे, भय-प्पदोसा य वीमंसा ॥४७७।। निस्संको, निरपेक्षेत्यर्थः । सा य निस्संका दुविहा-करणे भए य सूचग पाह-करणं क्रिया,ते कारतो णिस्संको। भयं
दप्पषमादाणभोगा, सहसक्कारो य पुधभणिताओ। णाम-अपायोद्वेगित्वं । संक त्ति । इह छंदोभंगभया णि गा- सेसाणं छएह पी, इमा विभासा तु विश्लेया ॥४७८।। रलोवो द्रष्टव्यः । करणणि संकतार वक्वाणं कराते । करणे दप्पो, पमादो. अणाभोगो,सहसक्कारो य, एते इहेव आदीए कुब्वंण संकति कुतो वि त्ति। कुतो वि न कस्व विदाशंकते- पुव्वं वरिणया भाणया, तो सेसाणं विभासा अर्थकथनम् । त्यर्थः । भयणिस्संकार वक्खाणं करेति । इहलेागरस पच्छ
“आतुरे त्ति” अस्य व्याख्याद्धं । भर पस ति। एलाभर णिस्तंकता इत्यर्थः । सेसं कंठं। । पढमवितियइते वा धितो व जे सेवे आतुरा एसा। इदाणे एतासु दससु वि असुद्धपडिसेवणासु पच्छितं भाइ
दयादिअलामे पुण, चतुविधा आवती होति ॥४७॥ मूलं दससु असुद्धे-सु जाण सोधिं च दससु सुद्धसु।।
पढमो खुहापरीसहो, वितियो पिवासापरीसहो, बाधितो सुद्धमसुद्धवइकरे,
जरसादिणा, एत्थ जयणाए पडिलेवमाणस्त सुद्धा परिसे(दससु असुद्धेसु त्ति) दससु विपतेसु पदेसु दप्पादिएसु अ- वणा। अजयणाए तरािणप्पन्नं पच्छितं भवति । "श्रावतीसुद्धपरसु मूलं भवतीत्यर्थः अथवा-मूलं दससु,दससुदप्पा- सुय" । अस्य ब्याख्या-दब्वादिपच्छदं । दव्वादि,आदिसद्दादिसु मूलं भवतीत्यर्थः । असुद्धेत्ति एतेसु दप्पादिएसु दससु तो खेत्तकालभावा घेप्पंति । दब्बतो फासुगं दब्वं ण लभअसुद्धपदेसु पडिसेविजमाणस चारित्रमसुद्धं भवतीत्यर्थः । ति, खेत्तनो अद्धाणपडिवरण ताण प्रावती, काल तो दुब्भिएतेसु चेव दससु दप्पादिसु सुद्धेस चारित्रविसुद्धि जानीहि। क्खादिसु श्रावती, भावतो पुण गिलाणस्स श्रावती, एत्थ कथं पुनरेषां सुद्धासुद्धं भवतीति ?। उच्यते-वर्तमानावत्त- जेण एयाए चउविहाए श्रावतीए पडिसेवति तेण एसा मानयोरित्यर्थः सुद्धमसुद्धधतिको ति । किोव सुद्ध, किवि सुद्धा पडिसेवणा, अजयणाए तमिकन्नं पच्छितं भवति । असुद्धं । तेसि सुद्धासुद्धाणं मेलश्रो वतिकरो भएणति ।। "प्रावईसु ति" गतं दारं। एत्थ वक्खाणगाहा
" तितिणे त्ति” अस्य व्याख्यासालंबो सावजं, णिसेवते णाणुतप्पते पच्छा ।
दवे भावे तितिण, भयमभिओगेण सीहमादी उ। जं वा पमायसहिओ, एसा मीसा तु पडिसेवा ॥४७॥ कोहादी तु पदोसा, वीमंसा सेहमादीणं ॥४८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org