________________
( ३६५ ) अभिधानराजेन्
पडि सेवा
धारणा के भनि अत्था, ते व गाणदंसणचरिता तेसु अधारणिजे पत्ते अप्पय बहुसा विचारता प्रवर्तितव्यमित्यर्थः । पुनरप्याह चोदकः णाणकप्पियाए परिसेवं असा असेतस्व श्राणाभंगो भवति । श्राचार्य श्राह
जति विय समणुमाता, तह वि य दोसो वज दिट्ठो । दधम्मता हु एवं गाभिक्खणिसेब खियता ॥ ४६० ॥ जइ वि श्रकप्पियपडिसेवणा श्रणुमाता, तहा वि वज्जणे आणाभंगदासो न भवतीत्यर्थः । अणुशाय अतिस्स जं चान्यो गुणे। दधम्मया पच्छ व भक्षणदोसा भवंति ण य जीवेस विद्या भवति, तम्हा कविषय डिसेवा वि सहसा नेव णो पडिसेवेज्जा । सा पुरा कतमेसु परिसेवियर कण्पिया पढिसेवा भवति । भवति
गाहा
जे सुचे अवराहा. परिबुट्टा ओओ य सुत्थे । कति कपियपदे, मूलगुणे उत्तरगुणे य ||४६१॥
"जे सुत्ते श्रवराहा पडिकुट्ठा" अस्य व्याख्याहत्थादि वायतं, सुत्तं श्रहो तु पढिया होति । विधिसुत्तं वा ओहो, जं वा आहे समोतरति ।। ४६२ ॥ " जे भिक्खू हत्थकम् करेति, करेतं वा सातिजति।" एयं हत्थकम्मसुतं भरत । एयं सुतं यदि काउं जाव एगुणवीसमस्य अंते वाया पते सुने जं पडि सिद्धं । श्रतो य सुत्तत्थे ति ।" अस्य व्याख्या - श्रहतो पे दिया होति । श्रहो णिलीहपेढिया, तत्थ जे गाहासुतेण वा श्रत्थेण वा श्रत्था पडिसेहिता । श्रहवा विहिसुत्तं श्रहो भस तितं व सामरवादिविधियति तत्थ जे अत्था पि सिद्धा । श्रहवा जं वा ओहे समोतरह सो श्रहो भवति । उरसग्गो ओहो ति बुतं भवति तत्थ स कालिय
परति तं स ओहो भगति एयम्मिसु तेरा वा श्रत्थे वा पडिकुट्ठा शिवारिया इत्यर्थः ति कप्पियापदे, वायपदे इत्यर्थः । अथवा ते मूलगुणा वा उत्तरगुणा वा | दप्पण समास खाणं मणि ।
दाणि सभेया भरणंति । तत्थ दप्पो ताव दप्प अप्प गिरालं-व वियत्ते अप्पसत्थे वसत्थे । अपरिच्छि अकडनोगी, अागुताची य विस्संके |४६३। एवं गाहा समोयरिजति । श्रवाऽन्येन प्रकारेणावतारः-दपिया कणिवा पडिवणा भणति प्रकारेण दष्यकप्पवेलाविभागो भवति । नि०० १४० ("बायाम" ४६४ इत्यादिका दर्पविषया गाथा 'दप्य' शब्दे चतुर्थमा २४५५ पृठे गता) अकप्पो ति दारं कायापच्छदं । काय नि पुढवादी, परिपाकरैति ते या काहि हत्यत्तादी संस ट्ठा, झ त्यहि अपरिहिं भिक्खं गेरहाते, जहा-उदउल्ला ससाणेद्धा स सरकखेत्यादि, एस कप्पो भरणाते । जं वा श्रगीयत्थेण श्राहारउवहिसेजादी उत्पादियं तं परिभुंजं तस्त अप्यो भवति । श्रकप्पो गओ ।
" निरालंबत्ति ।" अस्य व्याख्या - सालम्ब सेवापरिज्ञाने सति
Jain Education International
परिसेवा
निरालम्ब सेवनाऽवबोधो भवतीति कृत्वा सालम्यसेवा पूर्व व्याख्यायते
संसारगङ्गपडितो. खाणार अचलचि समारुहति । मोक्ख तडं जध पुरिसो, वल्लिविताणेण विसमाओ । ४६५ । संखारो गति, गड़ा बड़ा दबे अगडादिभाषे सं सार एक गड़ा संसारगडा, ताए पडितो नाग अवलंबि समुत्तरति । आदिग्गहणतो देखा परिना समारुदति त उत्तरतीत्यर्थः । ( मोक्खो त्ति) कृत्स्नकर्मक्षयात् मोक्षः, तड तीरं जहा जेण पगारे (वलि न्ति) को संववल्लिमादी. वियां णाम श्रणे गाणं संधाता । श्रहवा वल्लिरेव वियाणं, वित एखत इति विषाणं तेरा शिचितास जहा पुरिसो बिसमाओ सच्यं समुत्तरति वहाणादि संसारगडातो मो तई उत्तरतीत्यर्थः ।
ताण नागादीणि अवलंबिर्ड प्रति जती भन्नति
गाणादी परिबुड्डी, भविस्सति मे य सेवतो वितियं । तेसिं पडा, सालवणिसेवा एसा ||४६६।। गाणदंसण वरताण बुट्टी फासी भविस्मत्ति में तो ि वाणादी संघणट्ठा, संघणा खास महणं गुणनं श्रतो सेवनादित्यर्थः चितियं वा तं सेवति एवासाबसेवना भवतीत्यर्थः ।
शिकारपडिया, अपसस्थालंत्रणा व जा सेवा । अनुगे विवरिथ को दोसो वा गिरालंवा ॥४६॥ श्रकारणे चैव पडिसेबति एसा निरालंबा । श्रप्पसत्थं या आवले कार्ड परिपनि एला यि गिराया। कि पुलं अमुवि परि थे, अहं आवरामि को खति वायणि आपति जहर गंड जिला वा परिपत् दोसातत्य को लिया, एवमादेवा विलंब संवत्यर्थः । "शिवसेतिगर्त ।"
दाशिवियति दारं
सेवितं तु वितियं गेलम्बाइ असंयतेां । हो वि पुणो तं चिप वित्तको सेतो ॥४६८ || जं वितियपदेण श्रववायपदेश सिसेवितं गिलाणादिकारपुणे। तं बेच हट्टो समत्यो वि सर्वतो पिसकियो भवति । कियं करणजं व्यकं त्वं न सभवति त्यक्क कृत्यः त्यक्तचारित्र इत्यर्थः “वियत्ते त्ति गतं । " " इयाणिं श्रपत्थे "त्ति दारं । श्रप्यसत्यभावेण पडिसे. वति त्ति वृत्तं भवति, जहा
बलवनस्वहेतु, फापभोई बिथो
किं पुरा जो अशिसेवते पम्पमादिडा ।। ४६६ ॥ बलं मम भविस्सति ति मंसरसमादि श्राहारेति, सरीरस्स वा वरणा भविस्सतीति य तानि पाणं करेति, बलवरणेहिं रूवं भवतीति एतान्येवाऽऽहारयति । हेऊ कारणं. फासुगपजी अवि पत्यसंभावणे, कि संभावयति स वि ताव फागभाई असत्यपाडेतेवी भवति किं पुण प
For Private & Personal Use Only
www.jainelibrary.org