________________
(३६४) पमिसेवगा अनिधानराजेन्द्रः।
पमिसेवणा कीओ ताणि विसिकाणि । एवं सिझते तितयं ति । तितयं |
दप्पणं जं पडिसेवति तं मूलगुणा वा उत्सरगुणा वा, कारणे णाम पमिसेवगाऽऽदि।
वि जं पडिसेवति तं पडिसेवियव्वं । तं चिमं गाहापच्छद्धण
गहियं । नि०चू०१ उ० (पूर्वगताऽदिश्रुतनिषिद्धवस्तूनां सा. तं चिम
धोर्यद्विधा प्रतिसेवा भवति तद्विधा प्रतिसेवा 'सहसकारपपडिसेवतो तु पडिसे-वणा य पडिसेवियव्वयं चेव ।
डिसेवणा' शब्दे वक्ष्यते) (मूलगुणप्रतिसेवनायाः सर्वोऽपि एतोसं तिएहं वी, पत्तेय परूवण वोच्छं । ७३ ॥
विषयः 'मूलगुणपडिसेबरणा' शब्दे वच्यते) पत्तेयमिति-पुढो पुढो पगरिसेण कषणं परवणं, स्वरूपकथ- दाणि उत्तरगुणपडिसेवणा भरणति ते उत्तरगुणा पिंडममित्यर्थः। सेसं कं । नि० चू० १ ३० ।
विसोहादि अणेगविहा, तत्थ पिंडे ताव दप्पियं, कप्पियं च प्रतिसेवना भएयते
पडिसेवणं भरणति । एवं पमिसेवणसिको पडिसेवगपमिसेवियब्याण वि
तत्थ दप्पिया इमेहिं दारेहिं अणुगंतव्वामिद्ध।। एवं निसु बि सिकेसु चोदक आह-भगवं । जहा पिंडे उग्गम उप्पा-यणसण संजोयणा पमाणे य । घमाऽऽदिवत्यूशुपत्तिकाले कत्ताकरणकज्जा रामश्चतं भिषा
इंगालधूमकारणे, अहविहा पिंडणिज्जुत्ती ॥ ४५६ ॥ सादीसति, किमिह पडिसेबगपमिसेवणापमिसेवियव्याणं निया भष्मति। पावग पाह-सिया एगतं, सिय मम।
एताए गाहाए वक्खाणं विदेसणिमित्तं भरणति । कहं भमति
पिंडस्स परूवणता, पच्छित्तं चेव जत्थ जं होति । माणी ण विणा गाणं, णेयं पुण तेसज्णयममं वा । श्राहारोवधिसे जा, एक्केकं अट ठाणाई ।। ४५७ ॥ इय दोगह अणाणनं, भइतं पुण सेवितब्धणं ।। ७५ ॥ पिंडस्स परूवणा असेसा जहा पिंडणिज्जुत्तीए तहा का.
यव्वा, पच्छित्तं च जत्थ जत्थ अवराहे जं जं जहा कप्पपेढिशानमस्यास्तीति ज्ञानी.ण इति पमिसे हे, विना ऋते,अभाचा.
याए वक्खमाणं तहा दट्ठव्वं । श्राहारोत्ति । एस आहारपिदित्यर्थः । ज्ञायते अनेनेति ज्ञान,झानी झानमन्तरेण न भवत्येवे.
डो एवं अट्ठहिं दारेहिं वक्खाणितो, एवं उवहीए सेज्जाए स्यर्थः । ज्ञायते इति शेय,ज्ञानविषये इत्यर्थः.पुण विसेसणे । किं
पक्केवं अट्ठ उग्गमादिदारा दट्टब्वा । विसेसयति ,भतेसाणायाममं वा तेषामिति शानिज्ञानयोः प्र
" उवहिएँ उग्गम उप्पा-यणेसण संजोयणा पमाणे य । णाणं, अभिम, अपृयागत्यर्थः । अभ्यं जिाणं, पृथगित्यर्थः, वा
इंगालधूमकारण, अट्टविहा उवहिणिज्जुत्ती ॥१॥ पूरणे, समुच्चये वा । चोयग आह -कह?,उच्यते जया णाणी णा.
साझाएँ उग्गमउप्पा-यणसणे य संजोयणा पमाणे य । गेण गाणादियाणं पज्जाए चिंतति, तदा तिएह वि एगत्तं ध
इंगालधूमकारणे, अट्ठविहा सेजणिज्जुत्ती ॥२॥" म्माऽऽदिपर मज्जायचिंतणे अम्मतं । अहवा भिसे वाणेये उव. एस दप्पियापडिसेवणा गता। उत्तस्स नवयोगा अपमं णेयं, अणुव उत्तस्स अनं । एष दु.
इदाणी कप्पिया भएणतिधान्तः। श्याणि नियोजना-श्य एवं (दोपहं ति)पडिसेवगपडिसे
असिवे प्रोमोदरिए, रायडुढे भए व गेलम्मे । धणाणं वाणा भावो णाणतं, न णाणसं अणाणत. एगत्तमि
अहाण रोधए वा, कप्पिय तीसू वि जयणाए ॥४५८।। ति बुत्तं भवति । भश्यं नज-सिय एगसं, सिय अपणतंति वुत्तं नवति । पुण ति सद्दोऽवधारणात्थे, सेवियध्वं णा
असिवं उद्दाइयाए अभिद्दुतं, श्रोमं दुभिषखं, राया वा म-ज उवनुज्जति, तेण य सह पमिसेवगपमिसेवणाण य
दुट्ठो, बोहिगादिभएण वा णट्ठा, गिलाणस्स वा, श्रद्धाणएग भयणिज्जं । कहं । उच्यते-जदा करकम्मं करोति तदा
पडिवरणगा वा, णगरादिउवरोहे वा ठिता, (तीसू वित्ति) तिगह बि एगतं, जदा बाहिरवन्धु पलंवति पमिसेवति
आहारउवहिसे जासु (जयणाए इति)पणगहाणीप जाव चउतदा अणतं । अहवा जे पमिसवति भावपरिणते
गुरुपण विगेरहमाणाण कप्पिया पडिसेवणा भवतीत्यर्थः । पगतं, जे पुण णो सेवति तम्मि अपरिणयत्तानो प्राणतं ।
चोदग आह-मूलगुण उत्तरगुरणेसु पुव्वं पडिसेहो भणितो, समासतोऽभिहियं पडिसेवगादि ततियसरुवस्स वित्थरणि
ततो पच्छा कारणे पडिसेहस्सेव अणुमा भणिता, तो जा मित्तं णिक्खेवणाविरणासो कजति । नि०चू०१ उ०। (दश
अणुमा सा किमंग तेण सेवणिज्जा उत नेति । विधा दर्पप्रतिसेवना, चतुर्विशतिविधा कल्पिकाप्रतिसेवना.
आयरिय पाह'ववहार' शब्दे वक्ष्यते)
कारणे पडिसेवा विय, सावज्जा णिच्छए अकरणिज्जा । इदाणि पडिसेवणेति दारं
बहुसो विचारइत्ता, अधारणिजेसु अत्थेसु ॥४५६।। दप्पे सकारणम्मि य, दुविधा पडिसेवणा समासेणं।
कारणं असिवाऽऽदी, तम्मि असिवाऽऽदिकारणे पत्ते जा
कारणपडिसेवा सा सावजा णाम बंधात्मिका,सा णिच्छपण एक्केका वि य दुविधा, मूलगुणे उत्तरगुणे य ॥८॥ श्रकरणिज्जा,णिच्छोणाम परमार्थः। परमत्थोश्रकरणाया तत्थ वयणं-“पडिसेवण मूल-उत्तरगुणे यत्ति।" सा पडि- सा, अविशब्दात् किमंग!पुण अकारणपडिसेवाए जं श्रायरिसेवणा दुविहा-दप्पे, सकारणम्मि य । दप्प इति जो अणेग- पणाभिहिए । चोदगाह-जा सा अणुमा पडिसेवा णिच्छचायामजोरगं वग्गणादिकिरियं करेति णिकारणे स दप्पो।। पण अकरणिजा तो तीए अणुसं प्रति नैरर्थक्यं प्राप्नोति । (सकारणम्मि य त्तिणाणदंसणाणि अहिकिञ्चसंजमादिजो. | आचार्य श्राह-ण नैरर्थक्यं । कह?,भ-मति-बहुसो पच्छद्धं । बहुगेसु य असरमाणे सुपडिसवति सो कप्पो (समासेणं)संखेचे- । सो अणेगसी वियायारत्ता वियारऊण अप्पबहुत्त. अधार या एकेका वि त्ति वीप्ता । दपिया दुविहा कपिया दुर्भया, गिजेसु अत्थेसु प्रवर्तितव्यमित्यर्थः। अहवा-धारिज्जतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org