________________
(३६३) पडिसेवणा अभिधानराजेन्दः ।
पमिसेवगा हितानां सर्वप्रयत्नेन सर्वाऽऽत्मना स्वशक्त्यनलिक्रमेण । अपि व्याघातो भवेत् । अनालोचिते यदि म्रियते ततो दीघसंसा. शब्दो भिन्नक्रमः,म चै योजनीयः-यतमानानामपि मध्ये कस्या
री भवति। ऽपि कर्मोदय प्रत्ययिका कर्मोदय हेतुका विराधना भवेत् ।
सन एव न भरायने. श्राह-किमेकाम्तेनैव प्रतिसेवना कर्मोदयप्रत्ययिका,उतान्योऽ
तं न खमं खुपमातो*, मुहत्तमांव श्रासि ससल्लेणं । पिकश्चित्प्रकारः प्रतिसेवनाया अस्ति?। उच्यते-अस्तीति बूमः।।
आयरियपादमूले, गंतूण समुद्धरे सल्लं ॥ ४६॥ तथा चाऽऽह
यस्मादचिन्तितः पतति जीवितस्य व्याघातः, अनालोचितेच अनावि हु पडिसेवा, साउन कम्मोदएण जा जयतो।
मृतस्य दीर्धसमारिता, तस्मात् (पमातो इति) अत्र दकार
स्य लोपः प्राकृतत्वात् । प्रमाद वशेन मशल्येनानीचारश. सा कम्मक्खयकरणी, दप्पाजयकम्मजणणी उ ॥४२॥
स्ययुक्तेन मुहूर्तमप्यालितुं न मम । स्वयु निश्वितं कृत्वाकर्मोदय हेतुका या प्रतिसेवना सा तावदेकाऽस्येव, किं स्व
उचार्यपादमूले गत्वा प्रासोचनाविधानेन प्रायश्चित्ततिप.. म्याऽपि कर्मोदय हे तुकाया व्यतिरिक्ताऽपि प्रति सेवा प्रति
स्या शख्यमतीचाररूपं समुद्धति विशोधयेत् । सेवनाऽस्ति । ( सा च न कम्मोदएणं ति ) तुशब्दो ऽव्ययत्वे.
यस्मातनानेकार्थत्वात् हेतौ । ततोऽयमय:-यतः सान्या प्रतिसेवना
ल्लो, जह भणियं सासणे जिणवराणं। न कमोद येन कर्मोदयहेतुका, कमोद यहेतुकत्वे अन्यथा यो
उद्धरियसव्वसल्लो, सुज्झइ जीवो धुयकिलेसो॥४७॥ गात् । सा च कारणे, तत्राऽपि यतनया एव्या। तत्र या
यथा भणितं जिनवराणां जगवतामईतां शासने तथा झाकारण (जयतो त्ति) यतमानस्य प्रतिसेवना सा कर्मवयक
यते, जिनवचनतो ज्ञायते इत्यर्थः । (न हु ) नैव, सशस्यो. रगी-कर्मवयः क्रियतेऽनयेति कर्मवयकरिणी, करण अनद।
तीचारशल्यपरिकल्पितस्तपश्चरणादिकं प्रनूतमपि कुर्वन शु. सा हि नाचशस्य सतः कम्मोदयहेतुका, किंतु सूत्रोक्तनी
उधति । " अविसुद्धस्स न बक, गुणसेढी तत्तिया ठा।" त्या कारणे यतनया यतमानस्य ततस्तत्रााषिराधनात् सा कर्मक्कयकारिणी । या पुनः प्रतिसेवना दर्पण, या च क
इति वचनात् । कि त ?.उद्धृतसर्वशल्यः सन् तपश्चरणाऽऽदि लपेऽव्ययतनया सा कर्म जननी । तथा चाssE-(हप्पा जयक
भावतो धुतक्लेशोऽपगमितसमस्तकर्मजालो जीवः शुरुयति मुम्म जगणी उ)या दर्पण कारणेऽपि चायतमानस्य प्रति सेवा क.
ताऽऽत्मा भवतीति । व्य० १०२ प्रक।
प्रतिसेवकस्य प्रायश्चित्तम्-सीसो पुच्छति-पयं, पुण में जन्यते अन या कर्मजननी । तदेवं यतो दर्पण कल्प्ये ऽपि चायतनया प्रतिसेवना कमजननी। तत इदं सिद्धम्
परिवतं किं पुण पमिसेविणो, अपरिसेविणो जइ पमि
सेविणो तो जुत्तं, अह अपमिसेविणो तो सच्चे साह पडिसेवणा उ कम्मो-दएण कम्ममवि तन्निमित्तागं ।।
सपायचित्ता, सपायचित्तिणो य चरणअसुद्धतं, चरणाअन्नोन्नहेउसिद्धी, केसि वीयंकुराणं व ॥ ४३ ॥ सुद्धी श्री य अमोक्खो, दिक्खादि णिरत्थया । प्रतिसेवना कमोदयेन । किमुकं भवति?-प्रतिसेवनाया हेतुः
गुरू भणइ.. कमोदयः,कर्माऽपि च तन्निमित्त प्रतिसेवनानिमित्तकम् , क- तं अइपसंगदोसा, णिसेवतो होति ण तु असेविस्स । मणोऽपि हेतुः प्रतिसेवना इति नावः। एवं तेषां प्रतिसेव. पडिसेवए य सिद्धे, कत्तादि व सिज्झए तितयं । ७२॥ नाकर्मणामन्योन्यं परस्परं हेतुमिहिः हेतुभावमितिः । तदिति पूर्वप्रकृतापेकं अति अत्यर्थः । प्रसङ्गो नामकेषामिव परस्परं हेतुभावसिकिरित्यत पाह-वीजाकुरयो. अवशस्यानिष्प्राप्तिः । जस्स अपमिसेवंतस्स पछि रिव, गाथायां द्वित्वेऽपि बहुवचनं प्राकृतत्वात् । तथा
तस्सेसो अतिप्पसंगदोसो जवति । वयं पुण णिमे - बीजमरस्य हेतुरङ्करोऽपि च वीजस्थ हेतुरित्यनयोः
वतो इच्छामो णो अणि सेवन ॥ सहवा-तं पच्छित्तं, परस्पर देतुभावः, तथा कर्मप्रतिसेवनयोरपि ।
अति अरुचत्थे,पसंगो पाणादिवायाऽऽदिसु, सिजति जेण स दिवा खलु पडिसेवा, सा उ कहं हुज पुच्छिए एवं । दोलो, अतिपसंग एव दोसो अतिपसंगदोसो, तेण अं. भामइ अंतोवस्सऍ, बाहिं व वियारमादीसुं ।। ४४ ॥ तिपसंगदोसेण दुट्ठो णिलेबति त्ति, आचरतीत्यर्थः ।। र चक्षुरादिप्रत्यकतः स्वस्थ स्वसंवेदनप्रत्यक्केण दृष्टा
होति जवति, प्रायश्चित्तमिति वाक्यशेषः। ण पडिसेहे, तु.. स्त्रनु प्रतिमेचा सातु केत्रतः क्व भवेत् इति एवममुना प्रका
अवधारणे, असे विस्स प्रणाचरतः, तुरुद्दोऽवधारणे अपमिलेरंण पृणे ससि भायते नत्तरं दीयते । अन्तः मध्ये नपाश्रये
वणो न भवत्येव, पमिसेविणो विनिच्छियं भवति जो य उपाश्रयस्य, बहिया विचाराऽऽदिषु विचाराऽऽदिनिमित्तं ब.
सो पडिसवति सो य पमिसेवगो, तम्मि सिके पमिसेवणा, हिनियंतस्थ उपलकणमेतत् । तेन कालतः प्रश्ने दिवा रात्री वा,
पमिसवितवं च सिकं भवति । स्याम्मतिः कई पुण पमिसेजावत: प्रश्न दर्पण कल्पेन इत्यपि वक्तव्यमिति ।
वगसिद्धीओ पडिसेवणा पडिसेवियब्बा, गण सिद्धी, पत्थ दि.
तो भाति-कत्तादि व सिज्झतेत्ति तितयं जा करेति सोक. पडिसेविएँ दप्पणं, कप्पणं वा वि अजयणाए उ ।
ता, कत्ता श्रादी जेसिं ताणिमाणि कत्तादणि । ताणि य कन विणजइ वाघातो, कं वेलं होज जीवस्स ।। ४५ ॥ रणकज्जाणि जहा कत्तरि सिद्ध कत्ता करणं कजारिण सि. दर्पण कल्प्येनाप्य यतनया प्रतिसंवित मासिकाऽऽदिकमतीचा. द्वाणि नवंति । कदं?, उच्यते-स कत्ता तकरणेहिं पयतं कुर्वारं प्राप्तेन संगमुपगच्चता आलोचना प्रयोक्तव्या । एतच चि.
णो तत्थं कजमजिणिप्पायति, इव प्रोवम्मे, एवं जहा प. न्तयितव्यं, नाऽपि नैवं ज्ञायते-कां वेलां कस्यां वेलायां व्या. किसेवणाए पडिमेवियम्वेगा य पडिसेबगो जवति, तम्सि. घातो, 'जीव' प्राणाधारणे, जीवनं जीवस्तस्य, जीवितस्येत्यर्थः। *पमादतो' इन्यस्य स्थाने प्राकृत्वात् । पमावो।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org