________________
पडि सेवणा
-
मूलगुणे पंचविहा, पिंडविसोहाऽऽइया इयरा ॥ ४१ ॥ प्रतिसेवना समासेन संकेपेण द्विविधा । तद्यथा मूलगुणविष तब मूलगुणविषय पचविप्राणानि पातमृषावादादत्ताऽऽदानमै धुनपरिग्रहरूपा । इतरा उत्तरगुणविषाशुद्ध्यादिविषया अनेकविधा । अत्रादिशब्दा स्वमित्यादिपरिग्रहः । किमुक्तं जवति ? -मूत्रगुणेषु प्राणातिपातविरत्यादिषु, उत्तरगुणषु पिण्कविशुद्ध्यादिषु यथाक्रमं प्रतिसे धना प्राणातिपाताऽऽदिलक्षणा पञ्चावधा । श्रधाकम्मोपभो गानिका अनेकविधेति । तत्र मूलगुणप्रतिसेवना संरम्भा दिनेशभित्र उत्तरगुणातिक्रमादितः ।
(२२) अभिधानराजेन्द्रः ।
तथा चाऽऽद्द
साक - कमे य अइयारे तह अरणायारे । सारंभ समारम्भे, आरंभ रागदोसाऽऽदी || ४२ ॥
39
सा उत्तरगुणप्रतिसेवना पुनरतिकमे, व्युत्क्रमे, श्रतीचारे, तथा धना भवति गुणप्रतिसेवना अतिक्रम दिवमूलनासंरम्भे समारम्भ, आरम्भे खकारेति भावार्थः । नेच संभायो रागद्वेषाऽऽदितः । रागतो, द्वेषतः, आदिशब्दादज्ञानतश्च । तत्र रामतो यथा चिलातीपुत्रस्य सुसुमाबधः। द्वेषतो यथा सत्यकें द्वैपायनव्यापादनम् । अज्ञानतो ब्राह्मणाऽऽदीगादिः नतु "वयोद्देशस्तथा निर्देश इति प्रथ मोगुणाचातरगुणप्रति सेवना । अत्र तु विपर्यय इति कथम १, उच्यते--इड प्रायः प्रथम सः किला उपाध्यवसायः स तृषा गुणप्रति कुरुते । पश्चादनिशिया नामशिष्यापना विपर्ययेणोपन्यास इत्यदोषः । व्य० १ ० १ प्रक० । मूलगुणे पञ्च प्रतिसेवनाः, अनाचारे चतुर्मास लघु । मूलगुणे पञ्चविधा प्रतिसेवनेति यदुक्तं, तत्र पञ्चविधत्वं दर्शयति
पाणिवह मुसावा, दत्ते मेहुण परिग्गहे चैव । मूलगुणे पंविहा, परूवणा तस्सिमा होड़ || ४५||
"
व्य० १ ० १ प्रक० । ( ' मूत्रगुणपरिसेवणा ' शब्दे व्याख्या) साम्प्रतमस्यामेव सा पुण अतिक्रमेत्यादिकाय गाथाय यद् मूलांचर गुणप्रतिसेवन यो पिये येणे वन्य सनमकारि, तत्र 'कारणमा केपपुरस्सरमुपन्यस्यन्नाहः
चोes किमुत्तरगुणा, पुत्रं बहु थोव लहुयं च । अति मूलगुणे सेविते पच्छा || ११ || चोदयात प्रश्न शिष्यो, यथा-किमुत्तरगुणा उत्तरगुणप्र तिसेवनगरीमुक्ता ?, "यथोद्देशं निर्देशः" इति न्यायाकि पूर्व मूलगुरु पविना कुमुचितेति जाव । अत्रोत्तरमाह-बहन उ तरगुणाः स्तोका गुणा तथा लघु शीघ्रम, उत्तरगुणानां सेवकः प्रतिसेवनःश्चात् मूलगुणान्ले घते प्रतिसेव प्रायश्चि विशुद्ध मनसो यच्छत प्रायश्चि
समिति, कदाचित्सेवनात तथाऽपराधे कबका भवन्ति समातिमय प्रायश्विचमिति ।
तं मुखत्रया.. गुरुमन्त
Jain Education International
तत्र ययोपचारराः प्रतिसेवनाप्रायश्चितमुच्यते,
तपाइ
पडिसेवियम्मि दिज, पछि इहरहा उ पडिसेहो । ते पडिसेवण च्चिय, पच्छित्तं तं चिमं दसहा || ५२ || प्रतिसेविते प्रतिषिद्धसेविते यस्मात् प्रायश्चित्तं दीयते, इतरथा प्रतिषिद्या वनमन्तरेण प्रतिषेधः प्रायश्चित्तम्य ततः प्रतिसेवना प्रायश्वितस्य निर्मितमिति कारणे कार्योपचाराद प्रतिसेवमेव प्रायश्चित्तम् । व्य० १ ० १ प्रक० । तत्र प्रतिसेवनायाख्यानार्थमाद
पडिसेवया
-
मूलुत्तर पडिसेवा, मूले पंचविह उत्तरे दसहा । एकेका वि यदुविहा. दप्पे कप्पे य नायव्या ॥ ३० ॥ प्रतिसेवा नाम प्रतिसेवनासा च दिया (सरल) "देकदेशे पदसमुदायेोपचारात गुणातिचारप्रनिसेवना उत्तरगुणा तिचारप्रतिसेवना च । तत्र ( मूले पंचविहति ) मूर्त मूलगुणातिचारप्रति सेवना पञ्चविधा पञ्चप्रकारा, मूलगुणातिचा.
प्राणनिपातादवित्। उतरे उत्तराि चारप्रतिसेवना दशधा दशप्रकारा, उत्तरगुणानां दशविधतया दतियामपि दशविधा उत्तराद शविधं प्रत्याख्यानम् । तद्यथा अनागतमतिक्रान्तं कोटीसहितं नियन्त्रितम् । साकारमनाकारं, परिमाणकृतं निरवशेष सांकेतिकमा प्रत्याख्यानं च । अथवा इमे दशविधा उत्तरगुणाः । तथापि एक विशोधिरेक उत्तरगुणः, पञ्च समितयः । पञ्च उतरगुणाः । एवं तयोर्बाह्यं षष्ठं भेदं सप्तम उत्तरगुणः, अभ्यन्त पदमष्टमः, मिक्षुप्रतिमा द्वादश नवमः, अभिग्रहा व्यक्षेत्रकाल नावनेदभिन्ना दशमः । एतेषु दशविधेषू नरगुणेषु याऽतिचारप्रतिसेवना क्रियते सा दर्पिका, या पुनः कारणे सा कहिपका । अत्र शिक्षः पृि
किह भिक्खू जयमाणो आवज मासिये तु परिहारं । कंटगप च छलणा, भिक्खू वि तहा विहरमाणो ॥ ३६ ॥ केनप्रकारे विमान सुनाया प्रयत्न मासिकं परिहारं प्रायश्वि
नया सर्वत्र प्रवृतेरिति भावः । श्रावार्य आह - ( कंटगेत्यादि ) कण्टकाकीर्णः पन्थाः कण्टकपथस्तस्मिन्नित्र यतनयाऽपि व र्तमानस्य कलना व हिरन्यतमाना मासिकमा प्रस्थानमिति ।
91
For Private & Personal Use Only
अन दृष्टान्तान्तरमाह
तिक्खम्म उदगवेगे, विसमम्मि विज्जलम्मि वच्चतो । कुणमाणो विपत्तं अवसो जह पावर पदर्थ ||४०|| तशी उदकवे करये यदि याविषय अतिदुर्गमे विज्ञले समस्थाने प्रजन् पुरुषः कुर्वप्रिय नमो यथा प्राप्नोति पतनम् ।
इह समसुविहियाणं. सम्वपयत्तेस वी जयंताखं । कम्मोदयपव्वइया, विराहणा कस्स इ हवेजा ॥ ४१ ॥ घमणा विचारणं शक्याऽऽ. दयोऽपि च ततस्तद्व्यवच्छेदार्थ सुविद्दितग्रहणं, शोभनं वि. हिमनुष्ठानं येषां ते धमसरुन्देन सद विशेषण समासः | तथा--प्रागुक्तप्रान्तप्रकारेण श्रमणसुत्रि
www.jainelibrary.org