________________
(३६१) पमिसेवणा अभिधानराजेन्द्रः।
पमिसेवगा पडिसेवणा-प्रतिसेवना-स्त्री०। प्रतिसेव्यते इति प्रतिसेवना । ततः प्रतिसेवनाया विशेषतः प्ररूपणामाहप्राधाकोपजननहेतुविशेष, पिं० । तत्र प्रथमतः प्रतिसेवना- पडिसेवणा उभावो,सो पुण कुसलो य होज्जकुसलो वा। स्वरूपं वलम्म, तथाऽपि य श्राधाकर्म स्वयमानीय तुझे स
कुसलेण होइ कप्पो, अकुसलपरिणामो दप्पो ॥३६॥ प्राधाकर्मप्रतिसेवी प्रतीत एव । केवलमिह ये परेणोपनीतमा. धाकर्म भुजानस्य न कश्चिद्दोष इति मन्यन्ते तन्मतविकुट्टनार्थ
प्रतिसेवना द्विविधा-अध्यरूपा, भावरूपा च । प्रतिसेवनक्रि
यायाः कर्तृकर्मगतत्वात् नत्र या तस्य वस्तुनः प्रतिसेव्यमानता परेणोपनीतस्याऽऽधाकर्मणो भोजने प्रतिसेवनादोषमाह
सा द्रव्यरूपा प्रतिसेवना । यस्तु जीवस्य तथा प्रतिसेवकत्वपरिअनेणाऽऽहाकम्म, उवणीयं असइ चोइओ भणइ ।
णामः सा नावरूपा प्रतिसेवना,सब चेह ग्राह्या,परिणामानुरूपरहत्थेणंजारे, कढतो जह न डज्मा हु॥११४॥ पतः प्रायश्चित्तविधिप्रवृत्ते तथा चाऽऽह-(पमिसेवणा उनाएवं खु अहं सुद्धो, दोसो देतस्स कूडउवमाए।।
बो) प्रतिसेवमा नाम, तुरेवकारार्थो भिन्नक्रमश्च,भाव एव जीव
स्याश्यवसाय एव नान्या। स च भावो द्विधा-कुशलेोऽकुशलसमयत्यमजाणतो, मूढो पडिसेवणं कुणइ ॥११॥
श्व । तत्र कुशलो ज्ञानादिरूपोऽशलोऽधिरत्यादिरूपः,तत्र या अन्येन साधुना भक्ताऽऽदिकमाधाकर्म उपनीतं गृहस्थगृहादा- कुशलेन परिणामेन बाह्यवस्तुप्रतिसेवना,सा कल्पः, पदैकदेशे नीम समर्पित, तद् योऽभाति स प्रतिसेवनां करोतीति संब- पदसमुदायोपचारात्कल्पप्रतिसेवना, कल्पिका इति भावः। घः। स चाधाम नुजानः केनाप्यपरेण साधुना धिग्गहो महे या पुनरकुशलपरिणामतः प्रतिसेवना, सा पंः-पंप्रतिसव. या भवान् विद्वानपि संयतोऽध्याथाकम्मै नजीतेति चोदि- ना, दपिका इत्यर्थः। तो विकिप्तः सन् प्रत्युत्तरं भणति-यथा न मे कश्चिद्दोषः,स्वयं भादकिमेषां त्रयाणामपि परस्परमेकत्वम,अन्यत्वं वा ।उच्यते. ग्रहणस्याभावान ।योहि नाम स्वयमाधाकर्म गृहीत्वा तुझे तस्य
उभयमपि । कथमित्यत आहदोषो,यस्तु परेणोपनीतं नुके तस्य न कश्चित् । तथा चात्र दृष्टा. तो यथा-परहस्ते नानारान कर्ष यन्त्र दह्यते,एवमहमयाऽऽधाक
नाणी न विणा णाणं, नेयं पुण तेसऽणनमन्नं च । र्मभोजी, (खु। निश्चितं शुद्ध पव,दोषः पुनर्ददतो, यथा परस्य इय दोएहमनाणत्तं, भइयं पुण सेवियव्वेण ॥४०॥ स्वहस्तेनाङ्गारानाकर्षतः, एवं कूटया उपमया, अलीकेन ह. यथा शान बिना अन्तरेण ज्ञानी न नवति, कानपरिणामपटान्तेन, समयाथै भगवत्प्रवचनोपनिषदम् । " जस्सट्टा प्रारं रिणततयैव झानित्यव्यपदेशभावादिति । तयोनिशानिनोरेकभो,पाणिवहो ऐड तस्स नियमेण । पाणिवह वयभंगो, बयभं. त्वम् । (श्य दोपदमनाणतं ति)इति एवं शानिज्ञानगतेन प्रकारेण गे दुम्गई चेच ॥१॥" इत्यादिरूपमजानानोऽत एव मूढः प्रतिसे. द्वयोः प्रतिसेवकप्रतिसेवनयोरनानात्वमेकत्वं, प्रतिसेवनामन्तरेधनं कुरुते । तदेवमुक्तं प्रतिसेवनस्य स्वरूपम् । पिं० । प्रती ण प्रतिसेवकस्याऽप्यनावात् प्रतिसेवनापरिणामपरिणतावेव सेवना प्रतिसेवना। संयमानुष्ठानात प्रतीपसंयमानुष्ठाने, ओ- प्रतिसेवकत्वव्यपदेशप्रवृत्तेः। (यं पुण तेसणसमन्नं च ति) घका प्रतिषिकस्य सेवना प्रतिसेवना। अकल्पसमाचरणे, व्य. पुनःशब्दो विशेषद्योतने । स चामुं विशेष द्योतयति-न ज्ञानका. १२.चारित्रभ्रंशनायाम, वृ०१००३प्रक० ।
निनोः परस्परमविज्ञेयेनापि सहाय एकत्वं,किं तु केयं, तयोहानप्रतिसेवनाभेदाः--
झानिनोरनन्धत्। तथाहि-यदाज्ञानी प्रास्मालम्बनकानपरिणा
मपरिणतस्तदा ज्ञानज्ञानिनोरेकत्वं, यदा बाऽऽरमव्यतिरिक्तघटा. पडिसेवो य पडिसे-वणा य पडिसेवियव्वयं चेव ।
द्यासम्बनशानपरिणामपरिणतस्तदा इस्वमात्मनो घटाऽऽदीनामएएसिं तु पयाणं, पत्तेयपरूवणं वृच्छं ।। ३७॥ न्यत्वात्,झानमपि यहाऽभिनियोधिकाऽऽविस्वरूपाऽऽसम्बनं सदा प्रतिषि सेवते इति प्रतिषेवकः, प्रतिसेवनक्रियाकारी । चः झानशेययोरेकत्वम्, यदा तु स्वव्यतिरिक्तघटाऽऽद्यासम्बनं तदाऽ. सनुचये । प्रतिसेवना प्रकल्प्य समाचरणम् । प्रतिसेवितव्यमा न्यत्वं घटाऽऽदीनां ज्ञानात् मूर्तामूलतया पृथग देशाऽऽदितया च कल्पनीयम् । एतेषां त्रयाणामपि पदानां प्रत्येकं प्ररूपणां वदये। निन्नत्वात् (भइयं पुण सेवियम्वेण इति)अत्रापि इतीत्यनुवर्तते, प्रतिज्ञातमेव निर्वाहयति
इति उक्तेन प्रकारेण प्रतिसेवकप्रतिसेवनयोरनानात्वं भक्तं विका पडिसेवओं सेवंतो, पडिसेवण मूल उत्तरगुणे य ।
ल्पितं पुनर्नानात्वं सेवितव्येन प्रतिसेवितव्येन,कदाचिदनानास्वं,
कदाचिन्नानास्वमित्यर्थः। तथाहि-यदा प्रतिसवको हस्तका. पडिसेबियन दवं, रूवि व सिया अरूवि व्व ॥३८॥ दि प्रतिसेवते तदा प्रतिसेवकप्रतिसवितव्ययोरेकत्वमित्यर्थः, प्रतिसेवको नामाकलप्यं सेवमानः, प्रतिभवना अकल्प्यसमाच
यदा पुनःप्रथमतया कीटकाऽऽदिसवब्यापादनाऽऽदि प्रतिसेवते रणम्। सा च द्विधा--(मूल उत्तरगुणे य इति) गुणशब्दः प्रत्ये
तदा नानास्वं कीट का दिसत्वानां साधोः पृथग्भूतत्वात्प्रतिसेकमपि संबध्यते । मूलगुणविषया, उत्तरगुणविषयाचा यश्च कार्य
वनात यदा प्रतिसेव्यमानता तदा सा प्रतिसेवितव्यादनम्यवेति समाचर्यमाणं मूत्रगुणप्रतिघाति,उत्सरगुणप्रतिघाति बा तत्प्रति
प्रतिसेवनाप्रतिसेवितव्ययोरेकस्वनानात्वचिन्ता नोपपद्यते । अथ सिवितव्यम्। तच द्रव्यं, पर्यायो वा। तत्र पर्याया द्रव्य एवान्तर्नु
प्रतिसेवनाप्रतिसेवकस्याध्यवसाया, स तर्हि यदात्मव्यापादनताविवक्षिताः,भेदाभावादिति व्यं ब्यमातथा चाऽऽह-द्रव्यं
विषयस्तदा प्रतिसेवकत्वं, यदा तु बाह्यरूयादिप्रतिसेवनावि- । सब स्यात कदाचिपि प्राधाकऽऽद्योइनाऽऽदिवा विकरपे,
षयः तदा नानात्यम, स्यादेः प्रतिसेव कादन्यस्वात् । अरुपि बा अाकाशाऽऽदि.तदपि हि मृपावादाऽऽदिधिषयतया |
संप्रति यत्प्राक् मूनोत्तरगुणविषयतया प्रतिसेवनाया वैविध्यनवति कदाचित्प्रतिसेवनीयम्, इह प्रतिसेवनामन्तरेण न प्रति.
मुक्तं तद्विभायिषुराहसेयकस्य सिमिः, नापि प्रतिसेवनीयस्य।
मूलगुण उत्तरगुणे, दुविहा पडिसेवणा समासेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org