________________
पडिसेवग
पिया चउरो पुरिसा, ते अणेण पच्छद्धभिहिए चउवि - कप्पेण चिंतियया कप्पड़िता ग्राम जहानिदिए कये टि ता, ते यजिकप्पिया । तप्पडिवक्खा कप्पट्ठिता । पकपणा पकप्पो, मेदेवर्थ तं संठिता पकष्पडिता, अववादसहित कप्पे ठियत्ति भणियं भवति । परिणता गाम-सुत्तेण वरण य वत्ता। तप्पविक्खा गाम अपरिणता । कडजोगी णाम - चउत्थादिनवे कतजोगी, तप्पडिवक्खा अकडजोगी, तरमाणा ग्राम जे जं तवोकम्मं आदति तं नित्थरंति तप्पडिवचफ्ला अतरमाणा, पच्छुक वधायें । इयादि भंगविग पिया पुरिसा कप्पा कप्पट्ठिता वा होज्जा । कप्पपकप्पा पुव्यवक्खाया एव । इयाणि तरमाणा सण्णासियं पदं समोयारिजति कप्पे पकप्पे वा ठिता पढमभंगिल्ला गियमा तर माणा कयकिचं पयं । इदाणि कञ्यपकप्पट्ठिता पत्तेगसो चितिजति कप्पट्टता जिसकपिया, तुसदो पलेयाणयमधारणे । परिणया सुणं पयसा य खियमा कडजो गियो तं वियमा तरमागा ते विमा कम्पड़िता गता, पकप्पट्ठिता भरणंति ।
+
श्री भरणतिजे पुण 'ठिया पकप्पे, परिणत कडजोगि वावि ते भइया । वरमाणा पुलियमा, जेथे उभय ते बलिया ॥८१॥ जे इति हिंसे। पुण इति पादपूरणे । पप्ये धरकप्पे, परिणयक जोगिते भया भवसो पसेयं । कई भरया है, जेणं थेरकपिया गीता श्रगीता य संति, वयसा सोलसवासारतो परतो य संति, तम्हा ते भज्जा, तरमाणा पुण णियमा | कम्हा ?। उच्यते जेणेउ उभयेण ते वलियाश्रभयं नाम-संघपणचितिसामन्याओं व जं तवोक्रम्मं आदति तं नित्यति । यतो पदमभंगी।
( ३६० ) अभिधानराजेन्ऊ:
इयाणि मज्झिमपुरिसा वितियभंगिल्ला भरणंतिमज्झा वितीय ततिया, नियम पकप्पट्ठिता तु गायव्वा । वितिया परिणत कदजोगिताएँ भइया तरे किंचि ॥८२॥ (मज्झति ) ममिपुरिसा (दितिय ति ) वितियभंगो ( ततिय त्ति ) ततियभंगो ( शियमा इति ) श्रवस्सं शियमसहाओ जिए कप्पासो, पकप्पावधारणं पकप्पो थेरकप्पो, गायव्वं बोधव्वमिति । तु श्रवधारणे किमवधारयति - इमं दोराह वि मज्झिल्लभंगाणं सामलमभिहियं । विसेसो भ प्रति-(वितिया इति) वितियमंगला परिणय कडजोगि ति भइया पूर्ववत् (तरे किंचित) तरति शक्नोति किि दिति स्वल्पतरमिति ।
1
Jain Education International
भरगतिसंघणेण तु जुत्तो, अदढधिती ण खलु सव्वसोऽतर ति । देहस्सेव तु सगुणे - भज्जते जेण अप्पेणं ॥ ८३ ॥ संघणेण यत्ती संपण इत्यर्थः अददधिई धितिविरहि तः । ण इति पडिसेहे । खलु अवधाणे । सव्वसो सर्वप्रकारेण अतरः असमर्थः द्विप्रतिषेधः प्रकृतिं गमयति, तरत्येवेत्यर्थः । कहं धितिविरहितोवेतरो भरणति, देहस्सेव उ सगुणी देई सरीरं गुणो उपमा पडिसेहे भज्जति वि सायमुवगच्छति । जेणं यस्मात् कारणात् अप्पेणं स्तोकेनेत्यर्थः। गतो पितियभो ।
"
पडिसेबग
वाणि तति
ततिधितिसंपमो, पडिण्य कडजोगि वावि सेवए भइतो । एगे पुण तरमाणं तमाहु मूलं धिती जम्हा || ४ || (तति स ) ततियभंगो धितिसंपणो घृतिसंयुक्तः संघयणविरहितः अविसदा किंचि तरति चितिसंपत्वात् । पुग्वद्धस्स से कंटुं । (एगे ति) एगे श्रयरिया पुण विसेसेण (तरमाणं ति) समत्थं तदिति तहयभंगलं. आडुरित उक् वन्तः । कम्हा कारणा तरमाणं भणति भवस्य मूलं घिती जम्हा। कई पुण दुविसंघवन्पत्ती भवति । भरणति
सामुदया संघ, पिती तु मोहस्स उसमे होति । तह वि सती संघयणा, जा होति धिती य साहीणे ॥८५॥ णाम इति छुट्टी मूलकम्मपगडी तस्स वायालीसुत्तरभेपसु अट्टमो संघयणभेो णाम, तस्स पुक्खा पुक्लसरीरसकृणं भवति। (पिति त्ति) धितिसंघयणं, मोहो णाम-उत्थी मूलकम्मण्पगडी. तस्स समाधिती भवति । विसेसो चरित्तमोक्खओवसमा । तत्थ विसेस णो कसायच रिमोहणीयओवसमा तत्थ विसेसची अभरमाणगो कज्जति । जर वि भिरणापत्ती कारणाणि तहा वि सति संघयणे सति विज्जमाणे संघयणे ( जा इति ) जारिसी होति घिती ण सा संघयणहीणे भवति । तम्हा तहयभंगो श्र तरमानगो, केमतेणं पुणो तरमाण एव । गओ ततिओ भंगो। इयाणि पडत्यो
1
चरिमो परिणतकडजो-गिताएँ भइऊण सव्वसो अतरो । रातीभविजय - पोरिसिमादीहि जं तरति ॥ ८६ ॥
चरिमो चचत्थनंगो, सेसं पुत्ररूस्त कंठं । जो धितिसरीरसंघयही कह सव्वलो भतरो ण भवति । उच्यते- (रातीपुण भतेत्यादि) जं यस्मात्कारणात् एवमादि प्रत्याख्यानं तरति तम्हा ण सव्वलो अतरो । गओ चउत्यो भंगो । गधो पुरिपरिसेवगो |
शनिपुंगि पुरिसपुंसा एमे व होति एमेव होंति इत्थीयो । वरं पुण कप्पठिता, इत्थीवग्गेण कातव्वा ||८|| णपुंसगा दुविहा - इस्थिण पुंखगा य, पुरिसपुंसगा य। इस्थिण पुंगा पचावाजा, जे ते पुरिसणपुंसगा अप्पडिसे. वियोजनाचविधियमंतांसह उचढता विसा देवसत्ता । एते अटा पुरिसा उकस्वगादिचउसु भंगेसु कप्पडियादिविकहिं चिंतिता तहेव चिंतितेयब्वा । इथियाओ विपत्र जिनका तिमो नाम स्त्रीपक्षः। परिसेवगोत्ति दारं गये । नि० चू० १४० ।
यदाचार्येण वक्तव्यं तदाह
वेसकरणं पमाणं, न होइ न इ मज्जणं नऽलंकारो । साइजिएल सेवी, अयमएवं असेवी उ ॥ २०१ ॥ व्य० २ उ० | ( इयं गाथा 4 ओहावण' शब्दे तृतीयनागे १३४ पृष्ठे व्याख्याता )
For Private & Personal Use Only
www.jainelibrary.org