________________
(३५६) अभिधानराजेन्द्रः ।
परिसुया
दियलोगगता तत्तो, चत्तु दुगंधी दसने दासतं | ततो मिगाय हंसा, सोवागा वित्तसा भूता ।। दुतित्यरं, पुच्छति किं सुलभ दुलहवोहिऽम्हे | तित्थकर हविग्धं, अम्मापितरो करेहिंति ॥ तो ओहिणा य याणसि, माहणपुत्तत्तणगमुसुगारे | सो माह पुतो, पुच्छति मित्तिए य भवे ।। ते काउ समणरूवं, उसुगारपुरम्मि आगता कहए । बहुजणतातादीणं, तो पुच्छे माहणो ते उ ।। होज्जऽम्ह किंचऽवचं, पच्चाह भूया दिया तु होहिंति । दो जमलदारगा तू, कुमारगा पव्त्रइस्संति || मा तेसि करेजासी, विग्धमवस्सं च तेसि पव्वज्जा । होहित वोत्तूण गता, चरन्तु उववस्पजातेसु ।। बालत्ते अम्मपियरो, भांति समणाण सरिसतवणं । रक्खस माणसखायग, भवंति दट्ठूण ते पुत्ता ' मालिज, दूरं दुरेण परिहरिज्जाहि । मा भक्खेज्जा ते भे, ते वि य तेसिं पडिसुर्णेति ॥ रत्थादि जत्थ पास - ति संजते ते तत्र पलायंति । अह अन्नया णगरबहिं, चेडे पासंति वदतो ॥ वेंति ते अम्मापियरो, दिट्ठाऽम्हे चेड वंदमाणा तु ।
वि समणरूवरक्ख - स भक्खति य चेड रूपाई ॥ चिंते तम्मापित, अतिवीसत्था इमे उ जायंति । मा पव्वएज इहई, अल्लियमाणा तु समणें । सउवज्झाया एते, वइयं निज्जंतु तत्यऽहिज्जंतु । इय संचितऊं, वइयं गीता ततो तेहिं || वइयाएँ समम्मी, मणोभिरामो तु अस्थि वडरुक्खो । अहमद कयाई, ते तु रमंते गता तहियं । सत्था हीणा यजती, तिसियकिंलंता तु आगता तहियं ॥ एत्थ करेमो सिक्ख, बडहे पट्टिया तत्तो । तो ते भयाभिभूता चेडविलग्गा तमेव वडरुक्खं । जति विय तस्माहो, ठातुं पविसंति भिक्खट्टा | वरियं वत्तेत गुरू, तहियं अज्झयण गलिगगुम्म त्ति । तो ते सरंति जातिं गुरुमित्थं वंदितुं वेति ॥ अम्मापयरो पुच्छिय, पव्वज्जं भुपेम सेसं तु । जह उसुगारज्झयणे, वक्खातं सुत्तालावे |
एसा पडिता खलु, पव्वज्जा । पं०भा०१ कल्प | पं०चू० । पडि सुवास यस हस्तसंकुल प्रतिश्रुतशतसहस्र संकुल - त्रि० । प्रतिशब्दकला संकुले, भ० ६ ० ३३ उ० । पाडसूयग - प्रतिसूचक - पुं । नगरद्वारसमीपेऽल्पव्यापारत्वेनाऽवतिष्ठमाने, व्य० १ उ० ।
Jain Education International
11
पाडेमूर - प्रतिसूर्य - पुं० | इन्द्रधनुषि, जी- ३ प्रति०४ अधि० । अनु० । प्रतिकूले, ३० ना० ६ वर्ग १६ गाथा |
For Private
परिसेवग
पडिसेज्जा - प्रडिशय्या स्त्री । उत्तरशय्यायाम् भ० ११०
११ उ० ।
पाडसेवग - प्रतिसेवक - पुं० संयमप्रतिकूलार्थस्य संज्वलन - कषायोदयात् सेवकः प्रतिसेवकः । संयमविराधके. भ० २५ श० ६ उ० । ध० । “ शिक्कारणे वि भिक्खू, कारण प डिसेवते य पंचा उ । " प्रतिसेवको नाम-यो भिक्षुः निष्कारणेऽपि कारणाभावेऽपि पञ्चकाऽऽद्दीनि प्रायश्चित्तस्थानानि प्रतिसेवते । व्य० ३ उ० । प्रतिवद्धं सेवते - ति प्रतिसेवकः । प्रतिसेवनकारिणि, व्य० १३० । प्रतिसेवकद्वारम्
पडसे व उसांधू, पडिसेवण मूल उत्तरगुणा य । पडिसेवियन्वयं खलु दव्वादि चतुव्विधं होति ॥ ७६ ॥ तत्थ पडि सेवगो त्ति दारं । पडि सेवणं पडिसेवा पडिसेवयतीति पडिलेवगो, सो य साहू, तुसद्दो श्रवधारणे । पूरणे वा । तस्स पडि सेवास्सिमे भेदा- पुरिसा, पुंसगा, इत्थी श्री । तत्थ पुरिसे ताव भणामि -
पुरिसा उक्कोस मज्झिम - जहणणया ते चउन्विधा होंति । कपट्टिता परिणता, कडजोगी चेव तरमाणा ॥ ७७ ॥ एसा भहवासामिकता गाहा-पडि सेवग पुरिसा तिविहाउक्कोस - मज्झिम जहरणा । एते वक्खमाणलरूवा जे उक्कोसादि ते चेव चउव्विहा होति । कहं?, उच्यते-भंगविगप्पेण । साय भंगरयण गाहा इमा-संघणे संपणा, धितिसंपम्मा य होंति तरमाणा । सेसे होति भयणा, संघयणधिती य इतराय ॥ ७८ ॥ संघण संपणा, घितिसंपण्णा य होति, एस पढमभंगी । तरमाणा गतिसंपण्णा सिग्धं चिट्ठउ भणित्ता उ० जमणं तं सेसं होति पढमभंगो भणितो, सेसा तिमि भंगा, तेसु भयणा । भयणा णाम- सेवत्थे किं पुण तं भजं संघयणं वितियभंग संघयणेण भयधितिवज्जियं कुरु सो य इमो संघयणसंपलो, णो धितिसंपल । वितीयत्ति तियभंगो धिईए भज्जो, णो संघयणभज्जो । सो य इमो णो संघयणसंपसे धितिसंपरणो । इयर ति । इयरा णाम-संघयणधितिरहिता । सो चउत्थो भंगो इमो—णो संघयणसंपरणो. णो धितिसंपरणो । एवं एते भंगा रचिता । चोदगाह जति उक्कोसाऽऽदि पुरिसतिगं तो भंगविगप्पिया चउरो ण भवंति, श्रह चउरो, तिगं ण भवति परणवगाइ, जे इमे भंगविगप्पिया चउरो, एते चैत्र तत्र भरांति ।
कहं ?, भरगति
पुरिसा तिविहा संघ - धितिजुया तत्थ होंति उक्कोसा । एगेतरजुत मका, दोहिं विजुता जहा उ ॥७६॥ उकोसगा तु दुविहा, कप्प पकपट्टिता व होजाहि । कप्पट्ठिता तु खियमा, परिणत कडजोगि तरमाणा ॥ ८० ॥ पढमभंगिल्ला उक्कोसो, सेसं पुव्वद्धस्स कंठं । एगेतरजुता णाम - वितियततियभंगा, ते दोवि मज्भा भवंति दोहिं वि वि. जुता णाम- संघयणं चिती य । एस चउत्थो भंगो। एए जहरखा भवंति । पप चउरो वि त। भवंति । जे ते भंगविंग
Personal Use Only
www.jainelibrary.org