________________
(३५८) पमिसलीगाया अन्निधानराजेन्द्रः ।।
पमिसुया विषयप्राप्तेषु चाऽर्थेषु इष्टानिष्टशब्देषु रागद्वषविनिग्रही राग-पडिसार-देशी- पटुतायाम्, पटावित्यन्ये, दे० ना ६ वर्ग द्वेषनिरोधः। (मणस्स वा एत्तीभावकरणं)मनसो बा (एग
१६ गाथा। त्ति त्ति) विशिएकाग्रत्वेन एकता तद्रूपस्य भावस्य करणं एक
पडिसारित्र-देशी-स्मृत्याम्, देना० ६ वर्ग ३३ गाथा । ताभावकरणम् , अात्मना वा सहकतानिरालम्बनत्वं तद्पो भावस्तस्य करणं यत्तत्तथा। (वइए वा एगीभावकरणं ति)
पडिसाहण-प्रतिसाधन-न० प्रतिकथने,सूत्र०१ श्रु०११ श्रा वाचो वा विशिष्टकाग्रत्वेन एकतारूपभावकरणमिति । (सु-परिमाहरणा-प्रतिसंस्मरणा-स्त्री० । तन्मनःप्रतिकूलतया समाहियपसंतसाहरियपाणिपाए त्ति )सुष्ठु समाधिप्राप्ती व विस्मतार्थस्मारणायाम, भ.१५ श०। हिर्वत्या स चासौ प्रशान्तश्चान्तवृपया यः स तथा । संहतमविक्षिप्ततया धृतं पाणिपादं येन स तथा । ततः कर्म पडिसाहरिय-प्रतिसंहृत्य-अव्य० । विकीर्णनालान् बाहुना धारयः। (कुम्मी इव गुत्तिदिए त्ति) गुप्तेन्द्रियो गप्त इत्य- संगृह्येत्यर्थ, भ०१४ श०७ उ०। र्थः । क इव ?, कूर्म इव । कस्याश्चिदवस्थायामिति । अत ए.पडिसिद्ध-प्रतिषिद्ध-त्रि० । निवारिते, नि० चू० १ उ० । वाऽऽह-(अल्लीणपल्लीणे त्ति) अालीन ईपल्लनिः पूर्व प्रलीनः
" पडिसिद्धा वारिओ।” पाइ० ना० २६३ गाथा । पञ्चा। पश्चात्प्रकर्षेण लीनः। ततः कर्मधारयः।भ. २५ श०७ उ०। श्राव० । जी । विधेयतया निवारिते, पञ्चा० ६ विव० । निः चू।
निराकृते, पं०व०२ द्वार । पडिसंवेयग-प्रतिसंवेदन-न। अनुभवे, सूत्र० १ श्रु० ७ पडिसुइ-प्रतिश्रुति-पुं० । भरतक्षेत्रजे द्वितीयकुलकरे, जं० २ अ०। श्राचा०।
वक्ष । भविष्यति ऐरवतवर्षजे कुलकरभेदे, ति। सः। पडिसंसाहणया-प्रतिसंसाधनता-स्त्री०। अनुव्रजने, भ०१४
पडिसुणणा-स्त्री० प्रतिश्रवण-न० । अङ्गीकरण, कल्प० ३ श०३ उ०।
अधि०६क्षण । श्राचा० । श्राधाकर्मनिमन्त्रणान्तरं प्रतिभूपडिसंहार-प्रतिसंहार-पुं० । निवर्तने, सूत्र०१ श्रु० ७ ० । यते अभ्युपगम्यते यत् प्राधाकर्म तत् प्रतिश्रवणम् । प्राकृतनिरोधे, स्था० ३ ठा० १ उ०।
त्वात्स्त्रीत्वम् । दोषभेदे, पि० । पडिसत्तु-प्रतिशत्रु-पुं० । प्रतिकूले शत्रौ, "एए खलु पडिसत्तू,
संप्रति प्रतिश्रवणस्य स्वरूपमाहकित्तीपुरिसाण वासुदेवाणं ।" स० ।
उपयोगम्मि य लाभं. कम्मग्गाहिस्स चित्तरक्खट्ठा । पडिसत्थ-प्रतिसार्थ-पुं० । प्रतिकूलसार्थे, सार्थप्रतिकूले, निः आलोइए सुलद्धं, भणइ भणंतस्स पडिसुगणा ॥११६॥ चू० ११ उ०।
इह यो गुरुरुपयोगकरणवेलायां कर्मग्राहिण श्राधाकर्मपडिसहय-प्रतिशब्दक-पुं० । सेवके, सूत्र० १ श्रु०७१। ग्रहणाय प्रवृत्तस्य शिष्यस्य चित्तरक्षार्थ मनोऽन्यथाभावनिपडिसरोम्मुयाण-प्रतिसरोन्मोचन-न० । कङ्कण विमोचने,ध०
वारणार्थ दाक्षिण्याऽापेतो लाभं भगति लाभ इतिशब्दमु
ञ्चारयति । तथा-श्राधाकर्मणि गृहस्थगृहादानीय श्राला२ अधिः । पञ्चा।
चिते श्राद्धिकयदं करोटिकया दत्तमित्येवं निवेदिते (सुलपडिसलागा-प्रतिशलाका-स्त्री० । शलाकामहाशलाकामध्य
द्धं) शोभनं जातं यत् त्वयेदं लब्धमिति भणति । तस्य शलाकायाम्, प्रतिशलाकाभिनिष्पन्नत्वात् पल्योऽपि प्रतिश
गुरोरित्थं भणतः प्रतिश्रवण नाम दोषः । सूत्रं तु स्त्रीत्व. लाकेति । पल्पोपमपरिज्ञानार्थपल्ये, कर्म० ४ कर्मः।
निर्देशः प्राकृतत्वात् । प्राकृते हि लिङ्गं व्यभिचारि । यदाह पडिसा-शम-धा० । उपशमे, "शमेः पडिसा-पडिसामौ" || पाणिनिः स्वप्राकृतलक्षणे-"लिङ्गं व्यभिचार्यपीति ।" प्रतिश्र४।१६७॥ इति शमधातोः पडिसाऽदेशः।"पडिसाइ समइ।" वणं च नामाभ्युपगमः । पिं० । वाचनां प्रयच्छता गुरोः सूत्रशमयत, प्रा०४पाद ।
ग्रहणे, “ पडिसुणणाए हजारो ।” गुरौ वाचनां प्रयनश-धा० । अदर्शने, “ नशेर्णिरिणास-णिवहावसेह-प. च्छति सति सूत्रं गृह्यमाणेन तथाकार: कार्य इत्यर्थः । डिसा-सहावहराः"||४|१७८॥ इति नशेः पडिसाऽऽदेशः। ध०३ अधिः। श्रा० म०। 'पडिसाइ।' नश्यति । प्रा० ४ पाद ।
पडिसुणमाण-प्रतिशएवन-त्रि । अभ्युपगच्छति, " श्राहा. पडिसाअ-देशी-धर्धरकण्ठे, दे. ना० ६ वर्ग १७ गाथा।
कम्मणिमंतण,पडिसुणमाणे अतिक्कमो होइ।" व्य. १ उ० ।
श्रावा० । ज्ञा० । औ०। पडिसाडणा-परिशाटना-स्त्री।'शट रुजायाम्, परिपूर्व। प.
पडिसत्ती-देशी-प्रतिकूल, दे० ना० ६ वर्ग १८ गाथा । रिशटति परिभ्रश्यति तमन्यः प्रयुक्ते, पूर्ववत् णिच् । परिशाट्यते इति परिशाटना । "णिवेच्यास०" ॥५॥३१२६॥ इत्या- पाडमुय-पातश्रुतदिना अनप्रत्यये प्राप् । च्यवने,प्रकिरणे, "चवणं ति रोवणंति | जम्बूद्वीपे भरते वर्षे भविष्यति सप्तमे कुलकरे, स्था१०ठा। य पकिरण पडिसवणा य पगट्ठा।" व्य०१ उ० ।
पडिसुया-प्रतिश्रुता-स्त्री० । प्रवज्याभेदे, पं०भा०। पडिसाम--शम--धा० । शान्ती, "शमेः पडिसा-पडिसामौ ।"
चतुरो तु गोणपाला, सत्था हीणं जतिं तु अडवीए । ॥८।४।१६७ ॥ इत्यनेन पडिसामाऽध्देशः। “पडिसामइ।" शमयति । प्रा०५पाद !
__ पडिलाहेंति पहट्ठा. दोहि दुगुंछाइयं तहियं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org