________________
(३५७) पाडवासुदेव अनिधानराजेन्द्रः।
पडिसलीणया तथा
चत्तारि पडिसंलीणा पण्णत्ता । तं जहा-मणपडिसंलणे, "अस्सग्गीवे तार', मेरऍ महुकेटभे निखंभे य ।
वइपडिसलाणे, कायपडिसलीणे, इंदियपडिसंलीणे । बलि पहिराए तह रा-वणो य नवमे जरासंधे ॥१॥ इति ।
क्रोधाऽऽदिकं वस्तु वस्तु प्रति सम्यग् लीना निरोएए खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं ।
धवन्तः प्रतिसलीनाः । तत्र क्रोधं प्रति उभयनिरोधनोसव्वे वि चक्कजोही,सब्वे विहया सचका ॥२॥" इति।स।
दयप्राप्तविफलीकरणेन प्रतिसलीनः क्रोधप्रतिसंलीनः । उक्तं श्रा० म० । ति। श्रा० चूछ । प्रतिवासुदेवमाता काते
च-" उदयस्सेष निरोहो, उदयं पत्ताण वाऽफलीकरणं । स्वप्नान् पश्यतीति प्रश्ने, उत्तरम्-सा त्रीन् स्वमान् प
जं पत्थ कसायाणं, कसायलीणया एसा ॥ १ ॥" श्यतीति । यदुक्तममितसिंहसूरिकृतशान्तिचरित्रे षष्ठप्रस्तावे
इति । कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः प्र"प्रत्यर्थिचक्रिणां त्रीश्चा-न्येषामुत्तमजन्मिनाम् । एकैकमम्बि
तिसंलीनं यस्य सः,मनसा वा प्रतिसंलीनो मनःप्रतिसलीनः । काः स्वप्नं,पश्यन्त्येषां हि मध्यतः॥१६॥" इति । तथा-सप्तति
एवं वाकायेन्द्रियेष्वपि, नवरं शब्दाऽऽदिषु मनोशाऽमनोशेषु शतस्थानकेाप। किं च-तान् गज १ कुम्भ २ वृषभा३ऽऽख्यान् रागद्वेषपरिहारी इन्द्रियप्रतिसंलीन इति । स्था०४ठा० २उ० । पश्यतीति परम्परया झेयम् । ८१प्र० सेन०३ उल्ला०। प्रतिवासुदेवस्य कियन्ति कानि च रत्नानि स्युरिति प्रश्ने, उ
पंच पडिसलीणा पमत्ता। तं जहा-सोइंदियपडिसंलीणे, त्तरम्-प्रतिवासुदेवस्य रत्नसंख्यायां रत्नानां तु नियमः शा
जाव फासिंदियपडिसंलीणे। को दृष्टो नास्ति, तेन चक्राऽऽदीनि तानि यथासंभवं भवि- प्रतिसलीनेतरसूत्रयोः पुरुषो धर्मी उक्तः,संवरेतरसूत्रयोस्तु घ्यन्तीति संभाव्यत इति । ३२६ प्र० । सेन०३ उल्ला० । धर्म एवेति । स्था०५ ठा०२ उ० । पडिवित्यरविहि-प्रतिविस्तरविधि-पुं० । परिकररूपे परिग्रहे, पडिसलीणया-प्रतिसंलीनता-स्त्री० । इन्द्रिय कषाययोगधिषसूत्र. २ नु०२०।
यायां गुप्ततायाम् , विविक्तशयनाऽऽशनतायां च । स्था०६ पडिविद्धसण-प्रतिविध्वंसन-न० । विनाशने, सूत्र. २ श्रु० | ठा०पा। २०॥
प्रतिसलीनताभेदाःपडिविरय-प्रतिविरत-त्रि० । सावधयोगेभ्यो निवृत्त प्रवीज
से किंतं पडिसलीणता। पमिसंलीणता चउविहा परमत्ता। ते, स०३० सम० । सूत्र०।" एगञ्चाो अबंभसमारंभात्री
तं जहा-इंदियपडिसलीणता,कसायपडिसलीणता,जोगपडिपडिविरो।" औ०।
संलीणता,विवित्तसयणासणसेवणया। से किं तं इंदियपडिपडिविहाण-प्रतिविधान-न । प्रतीकारे, विशे०। आक्षेप- संलीणता?। इंदियपडिसलीणया पंचविहा परमत्ता। तं जहानिराकरणे, विशे।
सोइंदियविसयप्पयारणिरोहा वा सोइंदियविसयप्पत्तेमु वा पडिवह-प्रतिव्यह-पुं० । तत्प्रतिद्वन्द्विना तत्प्रतिभयोगोपाय- अत्थेसु रागदोसविणिग्गहो चक्खिदियविसय० एवं० जाव प्रवृत्तानां व्यूहे, जं० २ वक्षः । कलाभेदे, श्री०।
फासिंदियप्पयारणिरोहो वाफासिंदियविसयप्पत्तेसु वा अत्थेपडिवेस-प्रतिवेश-पुं० । प्रत्यासन्नगृहे, वृ० १ उ० २ प्रक। सुरागदोसविणिग्गहो। सेतं इंदियपडिसलीणया। से किंतं प्रातिशिकनरेन्द्राः सीमातटवर्तिनः प्रत्यन्तराजानः । व्य० कसायपडिसलीणया। कसायपडिसलीणया चउब्विहा प४ उ० । विक्षेपे, दे० ना०६ वर्ग २१ गाथा ।
मत्ता । तं जहा-कोहोदयणिरोहो वा उदयप्पत्तस्स वा कोहस्स पडिसंखविय-प्रतिसंक्षिप्य-अव्य० । मुष्टिग्रहणेण संक्षिप्ये-- विफलीकरणं,एवं०जाव लोभोदयणिरोहो वा उदयप्पत्तस्स त्यर्थे, भ० १४ श०७ उ० ।
लोभस्स विफलीकरणं । से तं कसायपडिसलीणया। से पडिसंखा-प्रतिसंख्या-स्त्री। व्यपदेशे, प्राचा० ११.५ किंत जोगपडिसलीणया। जोगपडिसलीणया तिविहा पश्र.६ उ०।
मत्ता । तं जहा-अकुसलमणणिरोहो वा कुसलमणउदीरणं पडिसंजलण-प्रतिसज्वलन-न० । क्रोधाग्निनाऽऽत्मन उद्दी
वा मणस्स वा एगत्तीभावकरणं । से किं तं वइपडिसलीणपने, श्राचा० १ श्रु० ४ १०४ उ० ।
या। वइपडिसलीणया तिविहा पामत्ता । तं जहा-अकुपडिसंत-प्रतिश्रान्त-त्रि० 1 विश्रान्ते, ६०१ उ० ३ प्रक० ।
सलवइगिरोहो वा कुसलवइउदीरणं वा वइए वा एगनीप्रतिकूले, दे० ना.६ वर्ग १८ गाथा।
भावकरणं । से किं तं कायपडिसलीणया । कायपडिसपडिसंधाय-प्रतिसन्धाय-अध्य० । सह गन्तृभावेनाऽऽनुकूल्यं
लीणया जेणं सुसमाहियपसंतसाहरियपाणिपादे कुम्मो इव प्रतिपद्येत्यथै, सूब०२ श्रु. २ अ०।
गुत्तिदिए अल्लीणपल्लीणे चिट्ठइ ।सेतं कायपडिसलीणया। पडिसंलीण-प्रतिसंलीन-पुं। क्रोधाऽऽदिकं वस्तु वस्तु प्रति
से तं जोगपडिसलीणया। " सम्यग्लीने निरोधवति, स्था।
श्रोत्रेन्द्रियस्य यो विषयेष्विष्टानिष्टशब्देषु प्रचारः श्रवणचत्तारि पडिसंलीणा परमत्ता । तं जहा-कोहपडिसंलीणे,
लक्षणा प्रवृत्तिः, तस्य यो निरोधो निषेधः स तथा, शब्दानां माणपडिसंलीणे मायापडिसलाणे,लोभपडिसंलणे । स्था०।। श्रवणवर्जनमित्यर्थः । (सोइंदियविसयेत्यादि ) प्रोग्रेन्द्रिय
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org