________________
नाम
(३५६) पडिवज्जिकण अभिधानराजेन्द्रः ।
पमिवासुदेव पडिवजिऊण-प्रतिपद्य-अव्य० अङ्गीकृत्येत्यर्थे, श्रा०।दश। प्रा० म०१०। प्रदीप इव निर्मूलमेककालमुपगच्छति अगृहीत्वेत्यर्थे, प्राचा०२ श्रु० १ चू० २ ० १ उ०।
वधिज्ञानभेदे, कर्म०१ कर्म। प्रा० म.। पडिवजित्तए-प्रतिपत्तुम-अन्य । अभ्युपगन्तुमित्यर्थे, स्था०
से कि त पडिवाइ ओहिनाणं । पडिवाइ ओहिनाणं जं २ ठा. १ उ०।
णं जहणं अंगुलस्स असंखिजयभार्ग वा संखिज्जयपडिवज्जियव्य-प्रतिपत्तव्य-त्रिका अङ्गीकर्तव्ये. उत्त०३२ अ०। भागं वा बालगंग वा बालग्गपुहत्तं वा लिक्खं वा पडिवण-प्रतिपन्न-नि।आधिते, स्था० ७ ठा० । समाश्रिते, लिक्खपुहत्तं वा जूयं वा जूयपुहुत्त वा जवं वा जवसूत्र.२क्षु० १ ०स्थाजाचा अभ्युप- पुहुत्तं वा अंगुलं वा अंगुलपुहुत्तं वा पाउँ वा पागतवति, स्था०४ ठा०१ उ०।
उपुहुर्त वा विहात्थि वा विहत्थिपुहुर्त वा रयणिं वा रयपडिवत्ति-प्रतिपत्ति-खी। प्रतिपदनं प्रतिपसिः। परिच्छित्ती,
णिपुहुत्तं वा कुच्छि वा कुच्छिपुहुत्तं वाधणुं वा धणुपुहुत्तं आ० म० १० । प्रकृतयोऽपि प्रतिपत्तिहेतुत्वात्प्रतिप
वा गाउयं वा गाउयपुरत्तं वा जोयणं वा जोयणपुहुत्तं तय इत्युच्यन्ते, प्रतिपद्यते यथावदवगम्यते भाभिरिति प्र. तिपसयः । “लाभाऽऽदिभ्यः" इति करणे तिप्रत्ययः । पा०
वा जोयणसयं वा जोयणसयपुहुत्तं वा जोयणसहम०१०। परमतरूपे (सू०प्र०१पा०प्र०) द्रव्याss- सं वा जोयणसहस्सपुहुत्तं वा जोयणलक्खं वा जो. दिपदार्थाभ्युपगमे, नं। पञ्चा। प्रति।स। सम्यक्रिया- यणलक्खपूहतं वा जोयणकोडि वा जोयणकोडिपउभ्युपगमप्रतिपादने, विशे० गत्याविवाराणामन्यतरैकपरि- हुत्तं वा जोपणकोडाकोडिं वा जोयणकोडाकोडिपहत्तं पूर्णगत्यादिद्वारेण जीवाऽऽदिमार्गवायाम् कर्म. १ कर्म ।
वा उक्कोसेणं लोग वा पासित्ता णं पडिवएज्जा । से तं प्रारम्भे, अङ्गीकारे, दश०४ भाल. भतिवचनप्रदाने, . ३ उ० । नि०१०। परिपाट्याम्, भाव ४० । भेने, प्र.
पडिवाइ ओहिणाणं ॥ ५॥ कारे, आ. चू०१०। “निच्छयत्यशिवलि प्रवाहिति।"
(से कि तं' इत्यादि) अथ किं तत्प्रतिपाति अवधिशानम् । श्रा० चू०१०।
सूरिराण-प्रतिपात्यवधिज्ञानं यत् अवधिज्ञानं जघन्यतः पडिवत्तिसमास-प्रतिपत्तिसमास-पुं० । प्रतिपत्तिद्वारद्वया
सर्वस्तोकतया अइलस्यासंख्येयभागमात्रं वा संख्येयभाग
मात्रं वा बालाऽयं वा बालामपृथक्त्वं वा लिक्षां वा बालानाऽऽदिमागणायाम्, कर्म०१ कर्म०।
एकप्रमाणां लिक्षापृथक्त्वं वा यूकां वा लिक्षाष्टकमानां यू. पडिवत्थूवमा-प्रतिवस्तूपमा-स्त्री० । दूरान्तरेऽप यत्किाञ्च.
कापृथक्त्वं वा यवं वा यूकाष्टकमानं वा यवपृथक्त्वं सामान्येन भ्राम्यतामुपहासो व्यज्यते तद्व्यञ्जकेऽलङ्कारे, वाऽङ्गलं वा अङ्गुल पृथक्त्वं वा, एतावदुत्कर्षेण सर्वप्रचुरप्रति० । (स च'चेइय' शब्दे तृ० भा० १२१३ पृष्ठे “का. तया लोकं दृष्ट्वा उपलभ्य प्रतिपतेत् प्रदीप इव नाशमुपया. के" इत्यादिना श्लोकन दर्शितः)
यात्, तस्य तथाविधक्षयोपशमजन्यत्वात् । तदेतत् प्रतिपापडिवन-प्रतिपन्न-त्रि० । अभ्युपगते, “पडिवन्नं श्रम्भुवगयं।" त्यवधिज्ञानं, शेषं सुगमम् । नवरं कुक्षिद्धिहस्तप्रमाणा, धनुपाई ना० १८८ गाथा।
श्चतुर्हस्तप्रमाणम् “पृथक्त्वं, सर्वत्रापि द्विप्रभृतिरा नवभ्य"
इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम् । नं० । पडिवयण-प्रतिवचन-न । श्रादेशे, विशे।" देहि मे पडि
पडिवाइय-प्रतिपादित-त्रि० । प्रवेदिते, प्रकथिते, आचा० १ वयणं तं तस्स वयणं । " श्रा० म०१ श्रा।
श्रु० २०३ उ० । तीर्थकरगणधरैः कथिते, श्राव०४०। पडिवयमाण-प्रतिपतत-त्रि० । उचैर्गत्वा पुनः पतति, प्राचा०
पडिवाय-प्रतिपात-पुं० । ध्वंसे, प्रा० म० ११० । विशे। १ श्रु०६१.४ उ०।
अधःपाते, " जइ उवसंतकसाओ, तहइ अणंतं पुणो वि पप्रतिपद्यमान-त्रि० । प्रथमं प्राप्नुवति, “ पडिवजमाणश्रो
डिवायं । " भ०२ श०१ उ० । नाम जो तप्पढमताए आभिणिबोहियणाणं पडिवजति । "
प्रतिवाद-पुं० । उत्तरपक्षे अष्ट०५ अष्ट०। परोपन्यस्तपक्षप्रश्रा०चू०१०।
तिवचने, द्वा० २३ द्वा०। पडिवया-प्रतिपत-स्त्री०। पक्षस्य प्रथमतिथौ, सू० प्र० १०
प्रतिवात-पुंगाघ्रायकविवक्षितपुरुषाणां प्रत्यभिमुखवायौ, पाहु० । चं० प्र०।
श्रा०म०१०। पडिवा-प्रतिपत्-स्त्री० । कृष्णप्रथमतिथौ, मा० क० १ अ० ।
पडिवाल-प्रतिपाल-धा० धातवोऽर्थान्तरेऽपि इति । प्रतीक्षचं० प्र०।
णे, रक्षणे च । पडिवालइ ।' प्रतीक्षते, रक्षति वा । प्रा०४ पडिवाइ (ण)-प्रतिपातिन्-त्रि० । प्रतिपननशीलं प्रतिपा
पाद। ति । उत्कर्षण लोकविषयं भूत्वा प्रतिपतति, स्था० ६ ठा।
पडिवासदेव-प्रतिवासदेव-पुं० । वासुदेवानां प्रतिश पुषु प्रतिपतनशीले, नं0। विशे० । स्था० । श्रा० म०। प्रतिपा.
तिलकाऽऽदिषु, ति। तिसम्यग्दर्शनमापशमिकं क्षायोपशमिकमित्येतत्सम्यग्दर्श
एएसि गं नवराहं वासुदेवाणं नव पडिसत्त होत्था, तं नभेदे, (व्याख्या 'दंसण 'शब्दे चतुर्थभागे २४२६ पृष्ठे गता) कियन्तमपि कालं स्थित्वा ततो ध्वंसंगमनस्वभावे, जहा आसगीवेजाव जरासंधे०जाव स चक्केहिं । स०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org