________________
( ३५३ ) अभिधानराजेन्द्रः ।
पडिले
अधिकासिका भूमयः संज्ञावेगेनानुत्पीडितः सुखेनैव गन्तुं शक्नोति, ता एवंविधा अन्तर्मध्ये श्रङ्गणस्य तिस्रः प्रत्युपेक्षणीयाः। कथम्?,एका स्थण्डिलभूमिर्वसतेरासन्ना, श्रन्या मध्ये, अन्या दूरे: एवमेतास्तिस्रः स्थण्डिलभूमयो भवन्ति । तथा अन्यास्तिस्र एव तस्मिन्नेवाङ्गणे श्रसन्नतरे भवन्ति । श्रनधिकासिकाः संज्ञावेगेनोत्पीडितः सन् याति, ता अपि तिस्र एव भ वन्ति - एका वसतेरासन्नतरे प्रदेशे श्रन्या मध्ये. अन्या दूरे । एवमेव अन्तर्मध्ये श्रङ्गणस्य षड् भवन्ति, तथा पट् च बाह्यत इति श्रङ्गणस्य वहिः षडेवमेव भवन्ति ।
एमेव य पासवणे, वारस चडवीसयं तु पेहित्ता | कालस्स यतिभि भवे, ग्रह सूरो अत्थमुवयाइ ॥ ६४२॥ एवमेव स्त्रवणे कायिकायां द्वादश भूमयः प्रत्युपेक्ष्यन्ते, षडङ्गणमध्ये, षडङ्गणबाह्यतो भवन्ति । एवमेताः सर्वा एव उ चारे कायिका भूमयश्चतुर्विंशतिः, ताः प्रत्युपेक्ष्य पुनश्च कालस्यापि ग्रहणे तिस्र एव भूमयः प्रत्युपेक्षणीया भवन्ति । ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते । एवमनेन प्रकारेण कृतेन श्रथ-यथा सूर्यः - अस्तमुपयाति तथा कर्त्तव्याः । श्रोघ० । बृ० ।
उच्चारप्रस्स्रवणभूमीनां प्रत्युपेक्षणासूत्रम्
जे भिक्खू सप्पा उच्चारपासवण भूमिं ण पडिलेहेर, पडिलेहंतं वा साइज्जइ ॥ १३८ ॥
साप्पा ग्राम - चउभागावसेसचरिमाप उच्चारपालवणभूमीश्री पडिले हेयव्वाओ त्ति, ततो कालस्स पडिलेहेति एससाणुप्पा, जति ण पडिलेहेति तो मासलहुं, श्रारणादिया दोसा ।
गाहा
पासवणुच्चारं जो, भूमीय अणुपदे पडिले । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ २६०॥ पडिलेहिते इमे दोसाबक्कायाण विराधण, अहिविच्छुखाणुमुत्तमादीसु । वोसिरणणिरोधें, दोसालू संजमा यापि ॥ २६१ ॥
पडिलेहिते जति वोसिरति ततो दव्वओो छक्कायविराहणा संभवति । भावतो पुरा विराधित्ता एस संजमविराहणा । अपडिलेहिते - अहिविच्छुगादिणा खज्जति श्रायविराहणा । श्रपडिलेहिते मुत्तेण वा, पुरीसेण वा, श्रादिसदातो वंतपित्तादिणा पायं लेवाउज, ततो उवकरविणासो वा, सेहविपरिणामो वा । श्रपडिलेहियं वा थं डिलं ति गिरोहं करेति ण वोसिरति । एवं च - " मुतगिरोहे चक्खु, वच्चणिरोहे य जीवियं चयद । " एत्थ वि श्रयवि
राहणा ।
जम्हा एते दोसा तम्हाचतुभागऽवसेसाए, चरिमाए पोरिसीऍ तम्हा तु । पयतो पडिले हिज्जा, पासवरणच्चारमादणं ।। २६२ ॥ चरिमा पच्छिमा, पयतो प्रयत्नवान् भवे ।
कारणे ण पडिलेहेजा वि
गेल रादुट्टे, अद्धा संभमे भएगरे ।
८६
Jain Education International
पहिले हा
गामगाम वियाले, अपने वाण पडिलेहे ॥ २६३ ॥ गिलाणो ण पडिलेहति । मासकष्पविहारे गामाओ गच्छतो श्रमो अणुकूलो गामो गामाशुगामो, तं वियाले अणुपत्तो पडिले । एतेहि कारणेहिं श्रप्पडिलेहेतो सुद्धो ।
सूत्र
जे भिक्खू तओ उच्चारपासवणभूमीओ न पडिलेहेड न पडिलेहंतं वा साइज्जइ ॥ १३६ ॥
तो त्रयः सूचनात्सूत्रमिति द्वादश विकल्पप्रदर्शनार्थ प्रयो ग्र हणम्-अपडिलेहंतस्स मासल हुं, आणा दिया य दोला । पासव
चारगाहा (२६०) श्रंती वेिसणस्स काइयभूमी, बहि णिवेसणस्स । एवं चैव छकाइयभूमीओ, एवं पासवणे वारस सरणाभूमीश्र एवं च ता सव्वाश्रो चउव्वीसं. जो एया ण पडिलेहति तस्स श्राणादिया दोसा । सो श्राणा गाहा - ( २६० ) छक्कायगाहा ( २६१ ) किं णिमित्तं तिथि तिरिण पडिले हिज्जंति ?, कयाति एक्कस्स वाघातो भवति, ततो वितियाssदिसु परिट्ठविज्जति पासवणे तपो अपहरणे चेलगओ दितो भाणियव्वो, अधियासिका कोवि श्रतीव उव्वाहितो जाव दूरं वश्चति ताव श्रायविराहणा भवे, तेरा आसरणे पेहे । वितियपदे गेलएणगाहा (२६३ ) ” नि० चू० ४ उ० ।
कालग्रहणम्-
पडिले पत्ते, वडज्झइ पावकंबलं । पडिलेहणायणाउत्ते, पावसमये ति बुच्चइ ||६| पडिलेहइ पमत्ते, किंचि हु निसामिया । गुरुं परिभावए निच, पावप्रमणे ति बुच्च ॥ १० ॥ उत्त० १७ अ० । ( इति ' पापसमण ' शब्दे व्याख्यास्यते ) प्रविधिप्रत्युपेक्षणे प्रायश्चित्तम्
दिया तुट्टेज दुवालसं पडिक्क्रमणं काउं गुरुपायमूलं बसहिं संदिस्सावेज्जा, ताण ण पच्चुप्पेहह, चउत्थं वसहिं पचचुप्पेहिऊणं ण संपवेएजा, छटुं वसहि असंपवित्ता सं रयहरणं पच्चुप्पेहिजा, पुरिमडुं रयहरणविहीए पच्चुप्पेहिताणं गुरुपायमूलं मुहणंतगं पच्चुप्पेहिय उवहिं संदिसावेज्जा, पुरिमङ्कं मुहणंत गं अपचुप्पेहri raहिं संदिस्सावेज पुरिमङ्कं असंदिसावियं उवहिं पच्चु - पेजा, पुरिम अणुवत्ता वसहिं वा पच्चुप्पेहिजा, दुवाल विहीर वसहिं वा अन्नयरं वा भंडमत्तोव - गरणजायं किंचि अणुवउत्तमप्पमत्तो पच्चुप्पेहिजा, वालसं वसहिं वा उवहिं वा भंडमत्तोवगरणं च अपडिहियं वा दुप्पाडलेहियं वा परिभुंजेजा, दुवालसं वसहिं वा उवहिं वा भंडमत्तोवगरणं वा ण पच्चुप्पेहिजा, उवट्ठा एवं वसहिं वहिं पच्चुपेहित्ता गं जम्मि पएसे संथारयं जम्मि उ पसे उवहीए पच्चुष्पेहणं कयं तं थामं निउणं लहुलहुयं तं दंडापुंडगेण वा रयहरणेण वा साहरेत्ता णं तं च कयवरं पच्चुप्पेहितुं छप्पइयाओ ण प -
For Private & Personal Use Only
www.jainelibrary.org