________________
( ३५२) अन्निधानराजेन्डः।
पमिलेहणा
पडिलेहणा
पधिप्रत्युपेक्षणा, एवमादि । तथा पात्रस्यापि सा चाऽहीना। विवृतमनाच्छादितममालगृहं चोर्ध्व विवृतं तदेव गृहं विवृत"उवउत्ततल्लेला" इत्येवमादि । इहाऽपि स एव प्रत्युपेक्षणा- गृहम् । उक्तश्च-"अनाउडं जं तु चउद्दिसि पि, दिसामहो यां विधिद्रष्टव्यः । यदत्र नानात्वं योऽतिरिक्तो विधिर्भवति, तिमि दुवे य एका । अहे भवे तं वियडं गिहं तु, उहं अमातं विधिमहं वक्ष्ये समासेन संक्षेपेण ।
लं च अतिच्छदं च ॥१॥” इति । तस्मिन्वा । वृक्षस्य करीपडिलेहगा उ दविहा, भत्तट्ठिय एयरा य णायव्वा ।। राऽऽदेर्निर्गलस्य मूलमधोभागस्तदेव गृहं वृक्षमूलगृहम् । दोएह वि य आइ पडिले-हणा उ मुहर्णतयसकायं ६३६।
तस्मिन्वेति, प्रत्युपेक्षया चौपाश्रये शुद्ध गृहस्थं प्रति तद. तत्र ये तत्प्रत्युपेक्षकास्ते द्विविधाः-भक्तार्थिका भुक्ताः, (ए.
नुशापनं भवतीत्यनुज्ञापनासूत्रम् । (एवमिति) एतदेव "प. तरा य) इतरे च उपवासिकाश्च ज्ञातव्याः। तयोरपि भक्ता
डिमापडिवन्न" इत्यााच्चारणीयं, नवरं प्रत्युपक्षणास्थाने र्थिकाभक्तांर्थिकयोरादौ प्रथम प्रत्युपेक्षणा तुल्या इयं चैव
अनुशापनं वाच्यमिति । अनुशाते च गृहिणा तस्योपादानवेदितव्या (मुहणंतसकाय त्ति) मुखवस्त्रिकायां प्रत्युपेक्षते,
मित्युपादानसूत्र, तदप्येवमेवेति । ( उवाइणिसए ति ) ततः कायं शरीरं प्रत्युपेक्षते मुखवारकया चैव, इयं ताव
उपादातुं गृहीतुं, प्रवेष्टुमित्यर्थः. एवं संस्तारकसूत्रत्रयमपि। अतार्थिकाभक्कार्थिकयोः तुल्या।
नवरं पृथिवीशिला यः प्रसिद्धः काष्ठश्चासौ शिलेवाऽऽयप्रत्युपेक्षणाविधिं प्रदर्शयति
तिविस्तराभ्यां शिला, सा चेति काष्ठशिला, यथा संस्तु तत्तो गुरू परिन्ना, गिलाण सेहाऽऽइ जे अभत्तट्ठी ।
तमेवेति यत्तृणाऽऽदि यथोपभोगाई भवति, तथैव यल्ल
भ्यत इति । स्था० ३ ठा०४ उ०। संदिसह पायमुवहिं, च अप्पणो पट्टगं चरिमं ॥६३७॥
भुक्त्वा स्थण्डिलप्रत्युपेक्षणम् । इदानीं ततः मुखवत्रिकाप्रत्युपेक्षणानन्तरं [ गुरु त्ति ] गुरोः संबधिनीमधि प्रत्युपेक्षन्ते [परिन्नत्ति परिक्षा प्रत्याख्यानम् ।
भुक्तानां विधि प्रतिपादयन्नाहग्लानस्य एतदुक्तं भवति-अनशनस्थस्य संबन्धिनीमवधि प्र.
पग मत्तग सयमो-पाहाऽऽइ गुरुमाइया अणुनवणा । त्युपेक्षन्ते । तथा-शिक्षकोऽभिनवप्रवाजितः शिक्षणार्थमर्पि- तो सेस भाणवत्ये, पायपुंछणगं च भत्तट्ठी ॥६३८।। तस्तदीयामुपधि तस्यैवाग्रतः प्रत्युपेक्षान्ते । श्रादिग्रहणाद् वृ.
मुखवत्रिका प्रत्युपेक्ष्य तयैव कार्य प्रत्युपेक्षेत, ततः (पट्टगं द्धाऽऽदेः संबन्धिनीमुपधि प्रत्युपेक्षन्ते,ये अभक्कार्थिनस्ततस्त |
ति) चोलपटक प्रत्युपेक्षन्ते । पुनश्च गोलको यः पत्रकस्योपरि एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणाम् । ततः गुरुं संदिशाप
दीयते । " पच्छा पडिलहणीय पत्तावधिपडलाइ रयत्ताणं च यित्वा "संदिसह इच्छाकारेण उवहिं पडिलेहामि।" एवं
पत्तेयं चेव जह मत्तमो अइरिको तो सो चेव पढमं निक्खिप. भणित्वा पात्रं पत्तद्ग्रहं प्रत्युपेक्षन्ते, ततश्च सकलामुपधि
ति।" पुनश्च मात्रकं निक्षिप्य स्वकीयमवग्रहं पतगृहं प्रत्युपे. प्रत्युपेक्षन्ते तावद्यावच्चोलपट्टकं चरमम्, भूमिमपि प्रत्युपेक्ष
क्षन्ते,ततो गुरुप्रभृतीनाम् एका उपधयः प्रत्युपेक्षन्ते। भलान्ते-" एस ताव अभत्तट्ठियाण पडिलेहणविही।" श्रोध० ।।
र्थिकैः (अणुराणवण त्ति) ततो गुरुमनुज्ञापयन्ति, यदुतपं० २० । ध०। प्रति० । स्था० ।
“संदिलह अवधि पडिलेहामो त्ति ।” ततः शेषाणि गच्छ प्रतिमाप्रतिपन्नानामुपासकानां प्रत्युपेक्षणा
साधारणानि पत्रकाणि वस्त्राणि च अपरिभागानि यानि पडिमापडिवनस्स णं अणगारस्स कप्पंति तो उवस्स- तानि प्रत्युपेक्षन्ते । ततः स्वकायं पादपुञ्छनकं रजोहरण च गं पडिलेहित्तए । तं जहा-अहे आगमणगिहंसि वा, अहे
प्रत्युपेक्षन्ते । भक्कार्थिका एवमनेन क्रमेण प्रत्युपेक्षणां कुर्वन्ति । वियडगिहंसि वा,अहे रुक्खमूलगिहंसि वा । एवमणुनवेत्तए,
जस्स जहा पडिलेहा, होइ कया सो तहा पढइ साहू । उवाइणित्तए । पडिमापडिवनस्स णं अणगारस्स कप्पंति त- परियट्टे च पयो , करेइ वा अन्नवावारं ॥६३६।। श्रो संथारगा पडिलेहत्तए । तं जहा-पुढविसिला,कट्ठसिला, पुनश्च यस्य साधोः यथैव प्रत्युपेक्षणा भवति कृता परिमहासंघट्टमेव । एवमणामवित्तए, उवाइणित्तए।
निष्ठिता स तथैव पठति परिवर्तयति वा गुणति, पूर्वप
ठितप्रयत्नेन तत्करोति वा अन्यः साधुना अभ्यर्थितः सन् प्रतिमा मासिक्यादिकां भिक्षुप्रतिक्षाविशेषलक्षणां प्रतिपः |
व्यापार किश्चिदिति कर्म प्रयोग वा । यदि वा-अन्यथा मोऽभ्युपगतवान् यः स तथा, तस्यानगारस्य कल्पन्ते युज्य
व्यापार तूर्णनाऽऽदि करोति ।। न्ते, त्रय उपाश्रीयन्ते भज्यन्ते शीताऽऽदित्राणार्थ ये ते उपाश्रया वसतयः, प्रत्युपेक्षितुमवस्थानार्थ निरीक्षितुमिति ।
| चउभागऽवसेसाए, चरिमाए पडिक्कमित्त कालस्स । [अहे त्ति ] अथार्थः । अथशब्दश्चेह पदयेऽपि त्रयाणाम- उच्चारं पासवणे, ठाणे चउवीसयं पेहे ।। ६४०॥ प्याश्रयाणां प्रतिमा प्रतिपन्नस्य साधाः कल्पनीयतया तुल्यता- एवं स्वाध्यायाऽऽदि कृत्वा पुनश्चतुर्भागावशेषायां चरमपीप्रतिपादनार्थः । वा विकल्यार्थः. पथिकाऽऽदीनामागमनेनोपे रुष्यां प्रतिक्रम्य कालस्य ततःस्थण्डिलानि प्रत्युपेक्षन्ते । कितं तदर्थ वा गृहमागमनगृहं सभाप्रपाऽऽदि । यदाह- श्रागं | मर्थम् ?, उच्चारार्थ तथा प्रस्रवणार्थ च स्थानाने चतुर्विशतितुगो रत्थजणो जहिं तु, संठाइ जं वा गमणम्मि तेसि । परिमाणानि प्रत्युपेक्षन्ते । तं आगमो किं तु विदू वयंति, सभापवादउलमाइयं वा ॥
इदानी च ताः स्थरिडलभूमयः प्रत्युपेक्षणीया इत्यत आह१॥” इति । तस्मिन्नुपाश्रये यस्तदेकदेशभूतः, प्रत्युपेक्षितुं क
अहियासियाउ अंतो, आसन्ने मज्झ दर तिनि भवे । ल्पत इति प्रक्रमः । तथा-[वियडं ति] विवृतमनावृतं, तच्च देधा-अधः, ऊ च। तत्र पार्थत एकाऽऽदिदिक्ष्वनावृतमधो ।
तिनेव अगहियासी, अंतो छ रुच बाहिरो ।।६४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org