________________
पमिलेरणा
अभिधानराजेन्द्रः ।
- पमिलेहणा
श्राह--किं पुनः कारणं वर्षासु उपधिर्न बध्यते, पात्रकाणि वा निक्षिप्यन्ते? । उच्यतेवासासु नत्यि अगणी.णेव य तेणा वि दंडिया सत्था । तेण अवंधण ठवणा, एवं पडिलेहणा पाए ॥ ४७२ ॥ वर्षासु नास्त्यग्निभयं,नाऽपि च स्तेनभयं स्तेनाश्चात्र पल्लीपतिकाऽऽदयो द्रष्टव्याः; यतस्त एव वर्षासु प्रव्यथिता नाऽऽगच्छन्तीति । दण्डिनश्च राजानः वर्षासु स्वस्थास्तिष्ठन्ति, विग्रहस्य तस्मिन्कालेऽभावात् । अतस्तन कारणेन (अवंधण त्ति) प्रबन्धनमुपधेः (ठवण त्ति) पात्रकं च पार्श्वनिक्षिप्तं न हियते,अपितु स्थाप्यते मुच्यते । एवं प्रत्युपेक्षणा पात्रविपया प्रतिपादिता । श्रोध०।
मार्गप्रत्युपेक्षणा । इदानीं मार्गद्वारं प्रतिपादयन्नाहपंपे तु वच्चमाणो, जुगतरं चक्खुणा उ पडिलेहे ।। अइदूरचकावपासे, सुहुमतिरिच्छागएँ ण पेहे य ।।५१२॥ पथि वजन युगान्तरं चतुर्हस्तप्रमाणं तन्मात्रान्तरं च चक्षुपा प्रत्युपेकेत किं कारणम् ?,यतः अतिदूरचक्षुषा प्रेक्षिते सति सूक्ष्मान् तिर्यगागतान प्राणिनः न (पेहे) न पश्यति, दूरे प्रतिष्ठितत्वाञ्चक्षुषः। अचासन्ननिरोहे, दुक्खं ददु पि पादसाहरणं । छका पविकरमणं, सरीरे तह भत्तमाणे य ॥ ५१३ ॥ अथ शत्यासन्ने (निरोहे त्ति ) निरोधे चक्षुपः सतः दृद्धा प्राणिनं दुःखेन (पादसाहरणं ) पादप्रणिनिपतनं धारयती. त्यर्थः । अतिसन्निकृष्टत्वाच्चक्षुषः (छक्कायविऊरमणं ति ) पटकाविराधनां करोति, शरीरविराधनां, तथा भक्तपानविराधनां च करोति । इदानीमस्या एव गाथायाः पश्चार्द्ध व्याख्यानयन्नाहउडमुहो कहरत्तो. अवएक्खंतो विअक्खमाणो य । बायरकाए वहए, तसेतरे संजमे दोसा ।। ५१४ ।। ऊर्द्धमुखा वजन् कथासु च रक्तः सक्तः [अवएक्खंतो ति] पृष्ठतोऽभिमुखं निरूपयन [ वियक्खमाण त्ति ] विविधं सर्वासु दिनु पश्यन् । स एवविधः बादरकायानपि व्यापाबयेत् , त्रसेतराँश्च पृथिव्यादीन् स्थावरकायाऽऽदीन्, ततश्च संयमे संयमविषया एते दोषा भवन्ति ।
इदानीं शरीरविराधनाप्रतिपादनायाऽऽहनिरवक्खो वचंतो, आवडिओ खाणुकंटविसमेसु । पंचएह इंदियाणं, अन्नयरं सो विराहेजा ।। ५१५ ॥ निरपेक्षो व्रजन श्रापतितः सन् स्थाणुकण्टकविषमेषु, वि. पमस्तु गर्तः, तेप्वापतितः पश्चानामिन्द्रियाणां चक्षुरादीनामन्यतरत् स विराधयेत्। इदानीम्-"भत्तपाणे य त्ति" अवयवं व्याख्यानयन्नाहभत्ते वा पाणे वा, आवडिवडियस्स भिन्न भाणे वा।। छक्कायविऊरमणं, उड्डाहो अप्पणो हाणी ॥ ५१६ ।। भापतितश्चासौ पतितश्च तस्य साधार्भग्ने भिन्ने पात्रके सति पत्रके वा, भक्ते, पानके, ततः पट्कायव्युपरमणं भपति, उडाहश्च भवत्यात्मनश्च हानिः क्षुधावाधनं भवति ।
कथं पुनः पदकायव्युपरमणम्, उड्डाहश्च-- दहि घय तक पयमं विलं च सत्थं तसेतगण भवे । छक्कम्मिय जणवायो,बहुफोडा जं च परिहाणी ।।५१७।। तानि गृहीत्वा कदाचित् दाधघृततक्रपयःकाञ्जिकानि भवन्ति, ततश्च तानि शस्त्रं,केषाम् ?,प्रसानामितरेषां च पृथिव्यादीनां भवत् पट्कमिति प्रचुरे तस्मिन् भक्त लोकेन दृष्टे सति जनापवादो भवति [ बहुफोड ति] बहुभक्षका एते इति । या च श्रात्मपरितापनाऽऽदिका हानिः, सा च भवति ।
तथा पात्रविराधनायां याचनादोपं प्रदर्शयन्नाहपायं च मग्गमाणे, हवेज्ज पंये विराइग्गा दविहा ।
दुविहा य भवे तेणा, पडिकमे सुत्तपरिवाणी ॥५१॥ पात्रं च अन्येपति सति प्रामाऽदौ भवत् पधि विधिना जि. विधा श्रात्मानित धर्मामाधना शिवि स्तनाश्च द्विविधा भवन्ति-उपाधस्तेनाः, शरीरस्तेनाश्चेति । लब्ध कृच्छात्पात्रे तत्परिकर्पयतः तद्व्यापारे लग्नस्थ सूत्रार्थपरिहानिः।
एस पडिलेहणविही, कहिया भे धीरपुरिसपन्नत्ता । संजमगुणइड्डाणं, निग्गंथाणं महरिसीणं ॥५१६।। अथं च प्रत्युपेक्षणाविधिः कथितः (भे) भवताम् किंविशिगे?,धीरपुरुषैः प्रज्ञप्तो गणधरैः प्ररूपितः संयमगुणराख्यानां निर्ग्रन्थानां महर्षीणां कथित इति ।
तथाएयं पडिलेहणविहि, जुजंता चरणकरणमाउत्ता। साहू खमंति कम्म, अणेगभवसंचियमणतं ॥५२०॥ पतं प्रत्युपेक्षणाविधि युजन्तः कुर्वाणाः चरण करणयोगयुक्ताः सन्तःसाधवः क्षयन्ति कर्म.किंविशिप,अनेकभवसंचितमुपात्तम्। (अणतं) अनन्तकर्मपुगलनिवृत्तत्वाइनन्तम्, अनन्तानां वा भवानां हेतुर्यत्तदनन्तं क्षपयन्तीति । श्रोध।
__ अालोचनान्तरम्आलोएत्ता सव्वं, सीसं सपडिग्गहं पमजित्ता। उड़महे तिरियाम्म य, पडिलेहे सव्वओ सव्वं ।।७।२।। एवमेवा मानसी आलोचना,वाचिकी चाऽऽलोचना उक्का। ओघ० संशाया आगत्य चरमपौरुष्पां प्रत्युत्थाय, इदानीं सामाचारीति व्याख्यायतेसबाउ आगो चरि-मपोरिसिं जामिऊण अोगाढं । पडिलेहिय अप्पत्तं, णाऊण करेइ सज्झायं ॥३४॥ एवं साधुः संशां व्युत्सृज्य श्रागतः पुनश्चरमपौरुषी चतुर्थप्रहरं ज्ञात्वा अवगाढमवतीर्णः । ततः किं करोतीत्यत आहप्रत्युपेक्षणां करोति । अथाऽसौ चरमपौरुष्यामपि भवति ततः अप्राप्तां चरमपौरुषी ज्ञात्वा स्वाध्यायं तावत्करोति यावच्चतुर्थी पौरुषी प्राप्ता। पुबुद्दिट्ठो य विही, इहई पडिलेहणाइ सो चेव । जं एत्थं नाणत्तं, तमहं वोच्छ समासेणं ॥३३॥ अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधिः मुखवनिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org