________________
पडिलेहगा
( ३५." अनिधानराजेन्डः।
पडिलेहगा
कानि पुनस्तानि कार्याणि, अत आह
पत्तं पमजिऊ गं, अंतो बाहिं सइत्तु पप्फोडे । मूसियर यउक्के रे, घण संताणए ति य ।
केइ पुण तिनि वारे, चउरंगुलभूमिपडणभया ॥४६८।। उदए मट्टिया चेव, एमेव पडिवत्तिओ ॥४६४॥ इदानीं तत्पात्रे केसरिकया पात्रकमुखवस्त्रिकया तिस्रो कदाचित्तत्र मूषिकोत्कीर्ण रजो लग्नं भवति,ततस्तद् यतनया- वारा बाह्यतः प्रमृज्य संपूर्ण, ततो हस्ते स्थापयित्वा अभ्यउपनीयते।तथा-(संताणए त्ति)कदाचित्तथा पुनः सन्तानको न्तरं तिस्रो वाराः पुनः समस्तं प्रमृज्यते, ततः [सइत्तु वा " कोलियतंतुयं लग्गं होति " तत् यतनया:- पप्फोडे त्ति ] सकृदेकां वारामधः कृत्वा बुघ्नं प्रस्फोटयेत्, पनीयते । तथा-( उदए त्ति) कदाचिदुदकं लग्नं भवति, एवं केचिदाचार्याः प्राप्नुवन्ते । केचित्पुनराचार्या एवं भणमाज़्या भूमेरुन्मज्ज्य लगति, तत्र यतनां वक्ष्यति (मट्टिया न्ति-यदुत त्रयो वाराः प्रस्फोटनीयम् । एतदुक्तं भवतिचेव ) तथा कदाचित् मृत्तिका लगति, तत्र यतनां एकां वारां प्रमृज्य पश्चादधोमुखं प्रस्फोटयते, पुनरपि प्रवक्ष्यति । एवमेताः प्रतिपत्तयः प्रकारा भेदा यदि न
मृज्य प्रस्फोटयते । एवमेताः त्रयो वाराः प्रस्फोटनीयम् । भवन्ति,ततः बुध्नं प्रत्युपेक्षते ।
तत्र पात्रकं भुव उपरि कियदुरे प्रत्युपेक्षणीयमिति । अकुतः पुनरुत्कीर्णाऽऽदिसंभव, इत्यत पाह
त आह-[ चउरंगुलभूमि त्ति] चतुर्भिरगुलैर्भुव उपरि नवगपवेसे दूरा, उक्करो मूसगेहि उक्कियो ।
धारयित्वा प्रत्युपेक्षणीयं मा पतनभङ्गभयं स्यादिति । एवं निमहिहरतणू वा, ठाणं भेतृण पविसे य ॥४६५॥
तावत्प्रत्यूषे वस्त्रपात्रप्रत्युपेक्षणा उक्ला । (णवग ति) नवकप्रवेशे यत्र ग्रामाऽऽदौ ते साधव अावा
इदानीमुपधिपत्रकं च प्रत्युपेक्ष्य किमुपधेः कर्तव्यं, कच सिताः स नव अभिनवो निवंशः कदाचिद्भवति, तत्र च पा
पात्रकं स्थापनीयमित्यत आहत्रकसमीपे मूषकैरुकीर्णतेन रजसा पात्रकं गुगडब्धते ।“ मू
वेंटियबंधण धरणे, अगणित्तेणे य दंडियक्खोभे । सगरय उकिरण ति भाण "(णि द्धमाहेहरतणू व त्ति) तथा उउबद्धधरणबंधण, वासासु अबंधणा ठवणा ॥ ४६६ ।। स्निग्धायां सार्द्रायां भुवि ( हरतरणू व त्ति) सलिलविन्दव उपधेर्विण्टिकानां बन्धनं कर्तव्यम् ( धरण त्ति ) पात्र उन्मज्य लगन्ति,ततो भुव उन्मजापानकं स्थानकं भित्वा प्र- कस्याऽऽत्मसमीपे श्रात्मोत्सङ्गे धरणं कार्यमनिक्षिप्तमित्यर्थः। विशेत्, स लग्नो भवेत्, तद्यतनां वक्ष्यति-"उदए ति गयं।" किमर्थं पुनरेतदेवं क्रियते यदवधिका बाह्यतः पात्रकमनि इह कस्मादुदकमस्थान एवोक्तम् ?, उच्यते--पृथिवीकायस्य क्षिसं क्रियते इत्युच्यते--अग्निभयात्प्रदीपनकभयात् , स्तेनकघनसन्तानस्य च तुल्ययतनाप्रतिपादनार्थम् ।
भयात् , दण्डिक क्षोभाश्चतदेवं क्रियते । कस्मिन् पुनः तथा--
काले एतदेवं क्रियते, कस्मिन् पुनरेतदेवं न क्रियते ?, कोत्थलगारिय घरगं-घणसंताणाइया व लग्गेजा। इत्यत पाह-( उउबद्ध त्ति ) ऋतुबद्ध उच्यते-शीउक्केरं सटाणे, हरतणु चिहिज जा सुक्खे । ४६६॥ तकाले उष्णकाले च तस्मिन् पात्रके धरणमुपधेर्बन्धनं
कर्तव्यम् (वासासु त्ति) वर्षाकाले (अबंधण त्ति) उपकोत्थलकारिका गृहकं लगति गृहिका गृहकं मृन्मय
धेरबन्धनं कर्तव्यम् उपधिर्न बध्यते (ठवण त्ति) पात्रकं करोति । तत्र यतनां वक्ष्यति " मट्टिए त्ति भणितं ।”
च निक्षिप्यते एकदेशे स्थाप्यते, प्रयोजने उपधेरबन्धनं घनसन्तानिका च कदाचिल्लगति आदिशदात्तु दण्ड
निक्षेपणं पात्रकस्य च वक्ष्यति। काऽऽदिः । इदानीं सर्वेषामेव तेषां यतनाप्रतिपादनाया
इदानीं भाष्यकारो व्याख्यानयन्नाह35ह-( उत्केरं सट्ठाणे ) मूषिकोत्केरः स्वस्थानमुच्यते,
रयताण भाणधरणं, उडुबट्टे निक्खिवेज वासासु । यतनया मूषिकोत्केरः मध्य एव स्थाप्यते । (हरतणू ) अथ हरतनू अधस्तात्सलिलविन्दव उन्मृज्य लग्नास्ततस्ताव
अगणीतेणभएण व, रायक्खाभे विराहणया ॥४७०॥ वत्प्रतिपादयति-यावदेते शोषमुपच्छन्ति, ततः पश्चात्पात्रं रजस्त्राणस्य,भाजनस्य च धरणमनिक्षेपणं कर्तव्यं,कदा?,ऋ. प्रत्युपेक्ष्यते । “ उदए त्ति" गतम् ।
तुबद्धे शीतोष्णकालयोर्वर्षासु पुनर्भाजनं निक्षिपेत् एकान्ते,
किमर्थं पुनर्भाजनस्थ उत्सङ्गे धरणं क्रियते ?,अत आह- अगइयरेसु पोरिसितिगं, संवेक्खावेत्तु तत्तियं छड्डे ।
णी) अग्निभयेन स्तेनभयेन वा राजक्षामेण वा मा भूदाकुलसव्वं वावि विगिंवइ, पोराणं मट्टियं ताहे ॥४६७।। ।
स्यागृह्णतः पलिमन्थेन आत्मविराधना, संयमविराधना च । (इयरेसु त्ति) “कोत्थल कारियाघणसंताणमादियाणं" (पो
परिगणमाणी गेल्हे - ज डहण भेदो तहेव छक्काया । रिसितिगं संवक्खावेत्त त्ति) प्रहरप्रयं यावत्पात्रके (सं
गुत्तो व सयं डझे,हीरेज व जं च तेण विणा ॥४७॥ वैक्खावेत्तु) प्रतिपाल्य यदि तावत्या अपि वेलाया नापै. ति ततः पात्रस्थापनाऽऽदेः तावन्मावं स्थित्वा परित्यज्यते। अग्न्यादिक्षोभे सति उपधिर्यावद् गृह्यते. (भेदो इति) आकु(सव्वं वावि विगिचइ) अन्येषां वा पात्रस्थापनाऽऽदीनां सद्भा- लस्य निर्गच्छतः अनशनं पात्रकं गृह्णतः भेदो वा विनाशो भवे सर्वमेव तत् पात्रस्थापनाऽऽदि परित्यजति (पोराणं म- बेत्, ततश्च पटकायस्याजप विराधना भवति। (गुत्तो व सयं ट्टियं ताहे ति । अथ तत्कोथलिकागृहकं न सचेतनया डझे) संमूढो वा उपधिपात्रकग्रहणे स्वयं दह्यात्, स्तनकसं. मृत्तिकया कृतं, किं तु पुराणमृत्तिकया, ततस्तां पुराणां क्षा वा सति उपधिपात्रकग्रहणव्याक्षेपेण स्तेनकैम्लेंच्छरपमृत्तिकाम् । ( ताहे त्ति) तस्मिन्नेव प्रतिलेखनाकाले अपन- हियते (जं च तेण विण त्ति) यच्च तेन उपधिपात्रकाऽऽदिना यति, यदि तत्र न मूषिका प्रवेशिता इति ।
। भवति आत्मविराधना,संयमविराधना च,तत्तदवस्थमेवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org