________________
पमिलेहणा अभिधानराजेन्डः।
पमिलेहगा योत्सर्गाऽऽदि । अयं प्रेक्षासंयमः। इदानीमुपेक्षासंयम उच्यते. पात्रकाणि प्रत्युपेक्षणीयानीत्येवमुपयुज्य पुनः तल्लेश्य एव सा चोपेक्षा द्विविधा-कथम?, संयतव्यापारोपेक्षा,गृहस्थव्या. प्रत्युपेक्षणाभिमुख एव यतिः प्रवजितः पात्रसमीपे उपविश्य पारोपेक्षा च। तत्र यथासंख्यं चोदना-चोदनविषयसंयतस्य उपयोगं करोति मतिं व्यापारयति । कथम्?, श्रोवेन्द्रियेण पा. चोदनविषया व्यापारोपेक्षा। एतदुक्तं भवतीति-साधुं विपीद | के उपयोगं करोति,कदाचित्तत्र भ्रमराऽऽदि गुञ्जति पुनस्तं न्तं दृष्ट्रा संयमव्यापारेषु चोदयतःसंयमव्यापारोपेक्षा । उपे- यतनयाऽपनीय तत् पात्रकं प्रत्युपेक्षते तत्र वा चक्षुषा उपयोग शाशब्दश्चात्र-ईत' दर्शने । उप सामीप्येन ईक्षा उपेक्षा, गृह- ददाति, कदाचित्तत्र मूषिकोत्कीर्णाऽऽदिरजो भवति ततस्थस्य च व्यापारोपेक्षा-गृहस्थम् अधिकरणब्यापारेषु प्रवृ.
स्तन् यतनया अपनयति, घ्राणेन्द्रियेण चोपयोगं करोति, क. तं दृष्ट्रा अधिकरणव्यापारेषु प्रवृत्तं चोदयतः गृहस्थव्या- दाचित्तत्र सुरुडविकाऽऽदिर्मर्दितो भवति,पुनश्च घाणेन्द्रियेण पारोपेक्षोच्यते । उपेक्षाशब्दश्चात्र अवधारणायां वर्तत इति ।
ज्ञात्वा यतनया अपनयति, जिह्वया रसं च शात्वा यत्र गइदानी “परिट्टवित्ता वि संजमो" व्याख्यायते, तत्राह- म्धस्तत्र रसोऽपि ,गन्धपुद्गलैरोष्ठा यदा घातो भवति तदा उवगरणं अइरेगं, पाणाई वाऽवह१ संजमणा ।
जिह्वायां रसं जानातीति, स्पर्शनेन्द्रियेण चोपयोगं ददाति,
कदाचित्तत्र मूषिकाऽऽदिः प्रविष्टः सन्निःश्वासवायुश्च शरीरे सागारियअपमजण-संजमा सेसे पमजणया ।। ४५२ ।।
लगति, ततश्चवमुपयोगं दत्त्वा पात्रकाणि प्रत्युपेक्षते । उपकरणं वस्त्राऽऽदि यदतिरिक्तं गृहीतं, तथा-[पाणाइ वा]
- इदानी भाष्यकृत् किश्चिद् व्याख्यानयन्नाह-- तथा पानकाऽऽदि वा यदतिरिक्तं गृहीतं तत् [अवहट्ट त्ति] परित्यज्य,किम् ? [संजमणा] संयमो भवतीति। श्रादिग्रहणा- पडिलेहणियाकाले, फिडिए कल्लाणगं तु पच्छित्तं । भक्तं वा परित्यक्तं, परित्यज्य संयमः । इदानीं “पमजेत्ता वि पायस्स पासवेट्ठो, सोयादुवउत्त तल्लेस्सा ।।४६१॥ संजमो” व्याख्यायते-सागारियअपमजणसंजमो] सागारि
प्रत्युपेक्षणाकाले [फिडिए अतिक्रान्ते, एककल्याणकं यतः काणामग्रतः पादाप्रमार्जनम्, असावेव संयमः। [ससे पमज
प्रायश्चित्तं भवति, अतः पूर्वमुपयोगं प्रत्युपेक्षणाविषये कणय ति] शेषेषु सागारिकाऽऽद्यभावेषु प्रमार्जनेन च संयमः।
रोति । किंविशिष्ठोऽसौ उपयोगं करोतीत्यत आह-[पायइदानी योगत्रयसंयमप्रतिपादनायाऽऽह
स्स पासवेट्ठो] पात्रकस्य पार्श्वे उपविष्टः श्रोत्राऽऽदिभिरुपजोगतिग पुयभणियं, समत्तपडिलेहणाएँ सज्झायो । युक्तः तल्लेश्यः तश्चित्तो भवतीति । चरिमाए पोरिसिए, ताहे पडिलेहें पत्तदुगं ॥ ४५३ ।। कथं पुनः पात्रप्रत्युपेक्षणां करोतीत्यत आहयोगत्रयं पूर्वमेव ब्याख्यातम्-"मणसाइतिविहकरणमाउ- मुहणंतएण गोच्छं, गोच्छगगहियंगुलीहि पडलाई। तो" इत्यस्मिन् ग्रन्थे, अत्रापि तथैव द्रष्टव्यम् । उक्तः सप्तदश- उक्कुडुयभाणवत्था, पलिमंथादीसु तेण भवे ।।४६२॥ प्रकारः संयमः । तत्प्रतिपादनाच्च उताऽथ वस्त्रप्रत्युपेक्ष
रजोहरणमुखवस्त्रिकया गोच्छुकं वक्ष्यमाणलक्षणं प्रमार्जयणा । तत्समाप्तौ च किं कर्तव्यमित्यत आह-(समतपडिले
ति, पुनः तदेव गोच्छकमगुलीभिहीत्वा पटलानि प्रमार्जहणाएँ सभाओ) समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः क'र्तव्यः, सूत्रपौरुषीत्यर्थः, पादोनपहरं यावत् । इदानीं पात्रप्र
यति । अत्राऽऽहः परः-[उक्कुडुयभाणवत्था] उत्कुटुकस्य भा. त्युपेक्षणामाह--(चरिमार ) चरिमायां पादोनपौरुष्यां प्रत्युपे
जनवस्त्राणि गोलकाऽऽदीनि प्रत्युपेक्षयन् ततो वस्त्रप्रत्युपेक्ष
णा उत्कुटुकेनैव कर्तव्या। प्राचार्य पाह-[पलिमंथादासु तेण क्षेत [ताहे ति] तदा तस्मिन् काले स्वाध्यायानन्तरं पात्र
भवे तदेतत् भवति यच्चोदकेनोक्तं, यतः पलिमन्थः सूत्रार्थयोकद्वितीयम्। इदानीमिदमुक्तं चरमपौरुष्यां पात्रकद्वितयं प्रत्युपेक्षणायां
भवति.कथम्?, प्रथममसौपादपुञ्छने निषीदति,पश्चात् पात्र
कवखप्रत्युपेक्षणायाम् उत्कुटुको भवति, पुनः पात्रकप्रेक्षणातत्र पौरुष्येव न ज्ञायते, किंघमाणा?, तत्प्रतिपादनायाऽऽह--
यां पादपुञ्छने निषीदाते, एतत्तस्य साधोश्चिन्तयतः सूत्रापोरिसिपमाणकालो,निच्छयववहारिओ जिणक्खायो ।
र्थयोः पलिमन्थो भवति, यतः अतः पादपुञ्छने निषरणेनव निच्छयो करणजुओ, ववहारमो परंवोच्छ॥४५४||
पात्रकवस्त्रप्रत्युपेक्षणा कर्तव्या इति । पौरुष्याः प्रमाण कालो द्विविधः-निश्चयतो, व्यवहारतश्च
ततः किं करोतीत्यत श्राहज्ञातव्यः। तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाऽऽह
चउकोणभाणकत्तं, पमज पायकेसरिय तिउणं तु । अयणातीयदियगणे, अट्ठाणेगडिभाइए लद्धं ।
भाणस्स पुष्फगधं, इमेहि कजेहि पडिलेहा ॥४६३।। उत्तरदाहिणमादी, पोरिसिपयसोहि पक्खेवो ॥४५॥ पटलानि प्रत्युपेक्ष्य पुनः गोच्छुकं वामहस्तानामिकाहल्या गृश्रोध ( 'पोरुसी' शब्दे व्याख्यास्यते)
हाति, तत. पात्रककेसरिकां पात्रसुखवस्त्रिका पात्रकस्थामेव पतस्यां चरमपौरुष्यां पात्रकाणि प्रतिलेख्यन्ते, स च पात्र
गृहाति, [चतुकोण त्ति ] चतुःपात्रबन्धकोणान् सत उपकः प्रत्युपेक्षणसमये पूर्वमेनं व्यापारं करोति, अत पाह--
रिस्थापितान् प्रमार्जयति, पुनर्भाजनस्य कर्त्तमपि प्रमार्जयति, उवउंजिऊण पुवं, तल्लेसो जइ करेइ उपोगं ।
पुनश्च पात्रकं केसरिकमेव त्रिगुणं तिस्र एव वारा बाह्यतः,
श्रभ्यन्तरतश्च तिन एव वाराप्रमार्जयति ततः भाण्डस्य पासोएण चक्खुणा घा-णएण जीहाएँ फासेण ॥४६०॥
त्रकस्य पुष्पकंबुनतत एतानि वक्ष्यमाणलक्षणानि कार्याणि उययुज्य उपयोगं दत्त्वा पूर्वमेव यदुत सारा पस्यां चलायां । यदि न भवन्ति ततः प्रथमं बुधगन्धं पात्रकस्य प्रत्युपेक्षते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org