________________
( ३४८ )
अभिधान राजेन्द्रः |
पडिले हा
कारणे पुरा श्रपेतो वि श्रदोसो । इमे य ते कारणाअसित्रे ओमोरिए, गेलद्वारा संभम भए वा । तेयपरे सागार - संजमहेतुं व चितिपए || ६४० ॥ अलिवगहितो ण तरति तप्पाडेयरगा वा वाउलत्तणश्रो, श्र वमेय एच्चिय श्राराद्वा हिंडिउं पडिलेहणाए रात्थि काला गिलाणेो ण तरति लगानी श्रद्धारा सत्ययसो स पेहे अगिणिमादिभमा ए पेहे, बोहिगादिभए वा पेहे ते य परे सायही य या पेलिडिति ण पेहे कसियहि सि वागारिए पति पावलंवगाण वा अग्गतो व पेहेति सं जमहे वा महियाभिरणवाससवित्त वितियपदेश - हितीसुद्ध इति नि० ० २ ० ।
धुवं च पडिलेहिजा, जोगे सापाय केवलं ।
,
सिजामुचारभूमिं च संथारं अदुवाऽऽसणं ॥ १७ ॥ तथा धुवं च नित्यं च यो यस्य काल उक्तोऽनागते परिभोगे च तस्मिन् प्रत्युत सिद्धान्तविधिना योगे स ति सति सामध्ये अतिरिकम्। किं तदित्याह-पात्रक म्बलं, पात्रग्रहणादलाबुदारुमयाऽऽदिपरिग्रहः । कम्बल ग्रहणादूर्णसूत्रमयपरिग्रहः । तथा शय्यां वसतिं द्विकालं त्रिकालं च उच्चारभुवं चानापातवदादि थण्डिलं, तथा--संस्तार कं तृणमयाऽऽदिरूपम् । अथवा असनमपवादगृहीतं पीठकाssदि प्रत्युपेक्षेत | इति सूत्रार्थः ॥ १७ ॥
उच्चारं पासवर्ण खेल सिंघाण जलियं ।
"
फासुयं पडिलेहित्ता, परिहाविज संजए ||१८||
उच्चारं, प्रस्रवणं, श्लेष्मसिङ्घाणजल्लमिति प्रतीतानि । एतानि प्रासकं प्रत्युपेक्ष्य, स्थण्डिलमिति वाक्यशेषः । परिष्ठापयेत् व्युत्सृजेत् संयत इति सूत्रार्थः । दश०८ श्र० । पात्रप्रत्युपेक्षणायां कथं स चाऽऽराधको भवत्यत आहपंचिदिएहि गुतो, मणमाइतिविहकरणमाउतो | तवनियमसंयमम्मि जुत्तो आराहगो होइ। ४४६ ॥ पञ्चभिरिन्द्रियैर्गुतः मानसाऽऽदिना त्रिविधेन करणेनाऽऽयुः यज्ञवान् तपसा द्वादशीयन युक्तः, नियम इन्द्रियनिय मो. नोनियमय, तेन बुक्का, संयमः सकाराः 'पुढ विकारयो, आउकाओ, बाउकाओ का दिय-इंद्रिय बरिदिय-जीवकायसंग पे पेहा पमजणं परिट्ठावणं वणस्सकाए ।” अत्र यः संयतः स मोक्षस्य आराधको भवति, प्रवज्याया वा आराधकः । द्वारगाथा इयम् । इदानी भाष्यकार एनां गाथां प्रतिपदं व्याख्यानयति तत्र " पंचिदिएहिं गुत्तो" इति प्रथमावयवं व्याख्यानयन्नाहइंदियविसयनिरोहो, पत्तेसु य रामदोसनिग्गहणं । अकुसलजोगनिरोहो, कुसलोदव एगभावो वा ||४४७|| इन्द्रस्याऽनि इन्द्रियाणि तेषां विषयाः शब्दाः तेष यी निरोधः सः पद्रियते श्रयमानां श हादिविषयाणां विरोध तथा (पत्ते यांन हनि तथा प्राप्त मीरागष्वपि शब्दाऽऽदिषु विषयेषु रागद्वेपोर्नग्रहणं मनसा पञ्चेन्द्रियगुप्तना । तव शब्दाऽऽदि
Jain Education International
पडिलेइडा
विषयप्राप्तौ रागं न गच्छति, श्रनिष्टशब्दाऽऽदिविषयप्राप्तौ द्वेष न गच्छति । भणिता पञ्चेन्द्रियगुप्तता । इदानीम् 'मणमादितिविकरणउत्ता भसति । " तत्राऽह (कुसल जोगनिरीहो अकुशलानामशोभनानां मनोवाक्काययोगानां व्यापाराणां निरोधः अकुशल योगनिरोधः सः । त्रिविधकरणगुप्तता । तथा ( कुसलादयत्ति ) कुशलानां प्रशस्तानां मनोवा कायव्यापाराणां य उदयः सः । विविधकरण गुप्तानाम् । तथा ( एगभाषी व तिन कुराले योगेषु प्रवृत्तिर्नाऽप्यकु शलेषु योगेषु प्रवृत्तिर्या मध्यस्थिता सा च त्रिविधकरणगुप्तानां भविता विविधकरणगुप्त इदानीं भवति । अम्भितर बाहिरियं तवोवहा दवालसविहंषि ।
,
इंदियो पुव्युत्तो नियमो को हाइओ बीओ || ४४८ ॥ अभ्यन्तरं पाहां च तप उपधानं तप उपदधतीत्युपधानम उपकरोतीत्यर्थः तत्र उपधानं द्वादशविधमपि तप उच्यते । " तवो गतो" नियमो भइ त्ति । स च द्विविधः - इन्द्रियनियमः, नन्द्रियनियमथ तत्र इन्द्रियतः इन्द्रियाण्यकृत्य पूर्वो नियमः कोधादिकः । श्रादिमहात्मानमायालोमा गृहा न्ते एतेषां नियमो निरोधः । " नियमे त्ति गयम् । इदानीं " संजमो भाइ" स च सप्तदशप्रकारः । तत्राऽऽह पुढवि दय, अगणि मारय, वास्स वितिचउकपंचिंदी | अज्जीवपत्थगाइस, गहिए अस्संजमो जेणं ॥ ४४६ ॥
पुडवीदग अगणिमारुयवरणस्स वेदियतेई दियचरिदिपंचेंद्रिया" तथा (अजीव ति) अजीदेषु नपुस्त काऽऽदिषु गृहीतेषु असंयमो भवति । यतः तत्र प्रायम् आदिशब्दात् " दूसपणगं तरणपणगा, चम्मपरागं ।” एतेषु परिग्रहीतेषु असंयमः परितेषु च संयमः ।
66
"
तथा
पेहित्ता संजमो वृत्तो, उपेहित्ता वि संजमो । पमज्जेत्ता संजमो वी, परिठावित्ता वि संजमो ॥। ४५० ।। प्रेक्ष्य संयमचक्षुषा यन्निरूपणं ततश्चैवं पूर्व चक्षुपा निरूपयतः प्रेक्षासंयम उक्तः ( उवेहित्ता वि संजमो ति) उपेक्षा द्विप्रकारा, तां कुर्वतः संयम उक्तः । तां च वच्यति । (पसजेत्ता संजमो ति ) प्रमार्जयतः संजम उक्तः ( परिठाता वि संजय सि) परिष्ठापयतः परित्यजतोऽपि पानकात रिक्का संयम उक्तः एमनीवाकयमशि विधः उक्त एव द्रष्टव्यः । इदानीं भाष्यकृद् व्याख्यानयति-प्रथ मगाथार्द्धार्थ - एकाकि (करेणिक) गमनयतनायां उक्तः, श्रजीवपुस्तकाs दिसंयमोsपि श्रचित्तवनस्पतिगमनयतनायां व्याख्यात एव द्रष्टव्यः ।
इदानीं यदुपन्यस्तम्- "अहिता वि संजमं" इत्यादि तत् न क्वचिद् व्याख्यातमिति व्याख्यानयन्नाह
ठाणा जत्य चेते, पुव्र्व्व पडिलेहिकरण चेइज्जा | संजयगिहिचोयणा उ, चोयख वावार उप्पेहा ॥ ४५१ ॥ स्थानस्थानं कायोत्सर्गादि आदिग्रहणाक्षिपदनस्थानं च गृह्यते । ततः स्थानाऽऽदि यत्र चेतयते ' चिती ' संज्ञाने, जानाति, वेष्टते, करोति कर्तुमालतीत्यर्थः । तत् पूर्व प्र धर्म प्रत्यु चक्षुषा निरीक्षते सततयते स्थान का
For Private & Personal Use Only
www.jainelibrary.org