________________
(३४७) पडिलेहणा निधानराजेन्धः।
पडिलेहगणा तश्च-[झावणय त्ति तेनोल्नुकेन चालितेन सता प्रदीपन
| सेसु पुब्वं पायरियस्स. परछा परिणीयतो गिलाणसेहादिसंजात, ततश्च संयमाऽऽत्मविराधना जातेति । अथोपयुक्तः याण अमहा उक्कमो । उक्कमे पडिलेहणाए य पच्छित्तं) प्रत्युपेक्षणां करोति, तत एतेषामेव परणां जीवनिकाया
इदाणि पडिलेहणदारं गाहानामाराधको भवाते। . एतदेवाऽऽह
पडिलेहण पप्फोडण, पमजणा चेव जा जहिं कमति । पुढवीआउक्काए-तेऊवाऊवणस्सइतसाणं ।
तिविहम्मि वि उवहिम्मी, तमहं वोच्छं समासेणं ।६२६। पडिलेहणमावन्नो, छण्हं आराहो होइ॥ ४४१॥
चक्खुणा पडिलेहणा उक्कोडगप्पदाणं, पप्फोडणा मुहपोसुगमा, गवरं पाराधकोऽविराधको भवति, न केवलं
त्तियरयहरणगोच्छगहिं पमजणा। एताओ तिविहोपकरणे प्रत्युपेक्षणा, अन्योऽपि यः कश्चिद्यापारो भगवन्मते सम्यक्
जहसमझिमुक्कोसे जाजत्थ संभवति तं समासतो भणामि । युज्यते, स एव दुःखक्षयाय भवति ।
गाहातदेवाऽऽह
पडिलेहणा य वत्थे, पाए य भवंति दोसा तु । जोगे जोगे जिणसा-सणम्मि दुक्खक्खयाएँ पउजंते । पडिलेहणा पमजण, पातादीयाण दोसया होति ॥६२७।। अन्नोन्नमवाहाए, असवत्तो होइ कायव्यो ॥४४२॥ | वत्थे पडिलेहणपप्फोडणाश्रो दोसा भवंति पाणित्ति हत्थो, योगे योग इति वीप्सा, ततश्च व्यापारः जिनशासने दुःख- | तत्थ पडिलेहणपमजणाश्रो दोसा भवंति श्रह णिविडति क्षयाय प्रयुज्यमानः । कथम?, अन्योन्याबाधया परस्परमपी- त्ति पप्फोडणा, सा प्रविधित्ति काऊण भवति । पाते दण्डगे, डया । एतदुतं भवति-यथा क्रिया क्रियमाणा अन्येन क्रि- आदिसद्दातो पीठफलगसंथारगसेजाए य पडिलेहणपमयान्तरेण न बाध्यत एवमन्योन्याबाधया प्रयुज्यमानः असप- जणा दोसा भवंति। लोऽविरुद्धो भवति कर्तव्य इति ।
पायवत्थेसु पप्फोडणप्रदर्शनार्थमाहइदानीं फलं प्रदर्शयन्नाह
रर्ति पमञ्जणं पुण, भणिता पडिलेहणा य णत्थि ति । जोगे जोगे जिणसा-सम्मि दुक्खखयाएँ पउजते । पडिलेहगा केति पायरिया भणंति-पडिलेहिए पाते जर्मगुएक्कक्कम्मि अणंता, वटुंता केवली जाया ।।४४३॥ लीहिंाहिंडति सा पप्फोडणा, पडलवत्थेसु । गोच्छकपदेसे सुगमा । नवरम्-एकैकस्मिन् योगे व्यापारे वर्तमाना अन.
सरियाहिं णियमा पमजणा संभवति, न केषाञ्चिन्मतमित्यम्ताः केवलिनो जाता इति।।
थैः । इदार्ण पडिलेहणपमजण पप्फोडणादिवसतो का कत्थ
संभवति ति भएणति-(पडिलेदोगाहा*) पादादिए उवकरणे एवं पडिलहिता, अईअकाले अणंतगा सिद्धा ।
जहा संभवदिवसतो तिरिण वि संभवति । राश्रो य पप्पोचोयगवयणं सययं, पडिलेहामो जो सिद्धा ॥४४४॥ डणपमजणा य दोसा भवंति पडिलेहणाण संभवति अ. एवं प्रत्युपेक्षणां कुर्वन्तः-अतीतकाले अनन्ताः सिद्धाः। ए.
चक्खुविसयाश्रो । पडिहेण त्ति दारं गतं । नि० चू०२३० । बमाचार्येणोक्ने सति (चोदगवयणं) अत्र चोदकवचनं चो
गाहादकपक्षः किं तदित्याह-[सययं पडिलेहामो] यद्येवं प्रत्यु- चाउम्मासुक्कोसे, मासिय मज्झे य पंच य जहाले । पेक्षणाप्रभावादनन्ताः सिद्धाः ततः सततमेव प्रत्युपेक्षणामेव तिविधम्मि वि उवधिम्मी, तिविधा आरोवणा भणिता ६३७ कुर्मः, किमन्येन योगेनानुष्ठितेन, यतस्तत एव सिद्धिर्भवति।
उक्कोसे चाउम्मासो । मज्झिमे मासो, जहन्ने पणगं। तिप्राचार्य आह
विधा जहममज्झिमणुकोसा। सेसेसु अवतो, पडिलेहंतो वि देसमाराहे ।
गाहाजइ पुण सव्वाराहण-मिच्छसि तेणं निसामेहि ॥४४शा
इत्तरिओ पुण उवधी, जहलो माझिमो यणातव्यो । शेषेषु योगेषु अवर्तमानः सम्यक् शास्त्रोक्लेन न्यायेन प्र
सुत्तणिवातो मज्झिमा, तमपडिलेहेंति य आणादी ॥६३८॥ त्युपेक्षणां कुर्वन्नपि देशत आराधक एवाऽसौ, न तु सर्व | इत्तरगहणातो जहरणमझिमे सुत्तणिवाश्रो, मज्झिमे तममाराधितं भवति । तेन यदि पुनः संपूर्णाऽऽराधनामिच्छसी- पडिलेहंतस्स प्राणाइया दोसा इमे संजमदोसा। त्यादि सुगमम् । प्रोघः।
गाहागाहा
घणसंताणगपणगे, घरकोइलियादिपसवणं वा वि । पडिलेहणा तु तस्सा-काले सहोस णिद्दोसा ।
हितण? जाणणट्ठा. विच्छयतह सेट्टकारी य ॥६३६।। हीणतिरित्ता य तहा, उक्कमकमतो य णायव्या ॥६२५॥ घणसंताणगेत्ति । अपेहिए लूनापुडगं संबज्झति, पणगो उइदाणि हाणातिरित्तेत्ति दारं पडिलेहणगाहा। (पडिलेहण ल्ली अपेहिते भवति । गिहिकोइला पसवति । हियणटुं वा पप्फोडण-पमज्जणाय त्ति) ततो अहीण मतिरित्ता कायव्वा ।
संभारियं भवति. गिम्हे विच्छुगसप्पादिया पविसंति, अपेहीणातिरित्ते दारं गतं । उक्कमकमतोत्ति दारं-उवधिपुरिसे
हिते तेहिं वि श्रायविराहणा भवति । सेट्टयारिया धणातिसु । उवधिम्मि पच्चूसे पुवं मुहपोती, ततो रयहरणं।
रियारिहं करेज । जम्हा एते दोसा तम्हा सब्वोवही दुसंमं ततो णिसज्जा, ततो बाहिरणिसेजा, चोलपट्टो, कप्पं, उत्तर
पडिलेहियब्वो। पह, संथारं, पत्तं, दंडगो य एस कमो । असहा उक्रमो पुरि- * सार्द्धगाथा पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org