________________
पडिलहणा अभिधानराजेन्दः ।
पमिलेहणा इदानी भाष्यकार: प्रतिपदं व्याख्यानयनाह
अरुणावस्सगपुव्वं, परोप्परं पाणिपडिलेहा ॥ ४३५ ।। पसिढिलमघणमणिसयं, विसमग्गहणे च कोणं च । खोटका यदि ऊना अधिका वा क्रियन्ते, ततः अशुद्धता भूमीकर-लोलणया, कत्तणगहणेग आमोसा ॥४३१॥ । भवति। प्रमार्जनाच नवसंख्या यदि न्यूना श्रधिका वा क्रियते
ततोऽशुद्धता भवति, वेलायां च न्यूनायामधिकायां वा प्र(पसिढिलत्ति) प्रसिथिलमघनमदृढं गृह्णाति। अतिशयं वा,
त्युपेक्षणायां क्रियमाणायामशुद्धा भङ्गका भवन्ति विशेयाः । अश्रुटितं वा प्रसिथिलमुच्यते। "पसिढिल त्ति"गतम्। [पलंव तिभएयते। विषमग्रहणे सति लम्बकोणं भवति वस्त्रम्। ["प
उत्तरार्धव्याख्या तु पूर्व गता । श्रोधः । लवंति"गतम्।"लोला"भए यते अत्राह[भूमीकरलालणया]
उपधिविपर्यासः। यदुक्तम्भूमौ लोलयति. करे हस्ते वा लोलयति प्रत्युपेक्षयन्। 'लोल
पुरिसुपहिविवच्चासो, सागारिएँ करेज्ज उवहिवच्चासं । ति"गतम्। [एगामोस त्ति भएयते तत्राऽऽह-[कत्तण गहणे- आपुच्छित्ता च गुरुं, पडुच्चमाणेतरे वितहं ।। ४३७॥ गश्रामोसा] मध्ये च वस्त्रं गृहीत्वा तावदाकर्तनं करोति या- | तन विपर्यासो द्विविधः-पुरुषविपर्यासः, उपधिविपर्यासवत् त्रिभागशेषग्रहणं जातम् । इयमेका मोसा, एकं घर्षणमि- श्च । तत्र उपधिविपर्यासप्रतिपादनायाह-(सागारिए करेत्यर्थः । अथवा-अाकर्षण ग्रहणे च अनेक प्रामोसा अनेका- ज उवहिवच्चासं ति)सागारिके स्तेनाऽऽदिके सत्यागते विनि स्पर्शनानि तद्वस्त्रमनेकधा स्पृशति । " एकामोस ति" | पर्यासः क्रियते । प्रत्युपेक्षणायां प्रथमं पात्रकाणि प्रत्युपेक्षन्ते,' गतम् ।
पश्चाद्वस्त्राणि । एवमयं प्रत्युषसि विपर्यासः प्रत्युपेक्षणायाः। "अणेगरूवधुण ति" [४३० गा०] भरपते
एवं विकालेऽपि सागारिकानागन्तुकान् ज्ञात्वा इदानीं पुरुधुणणं त्तिएह परेणं, बहूणि वा घेतु एकमो धुणइ ।
षविपर्यास उच्यते। तत्राह-(श्रापुच्छित्ता च गुरूं,पहुश्शमा
ऐत्ति) आपृच्छय गुरुमात्मीयामुपधि ग्लानसत्कां वा प्रत्युपेखोडणपमजणासु य,संकिए गणणं करे पमाई च ॥४३२।।
क्षणे पुरुषविपर्यास उच्यते। कदा?अत अाह-(पडुच्चमाणे) धूनना कम्पना त्रयाणां "पुरिमाणां" परत उपरिष्टायत्तत्क- यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः (पडुच्चं ति) पर्या. रोति । अत्र च त्रयाणां परत इति यदुकं तदेकवस्त्रापेक्ष- प्यन्ते तदेवं करोति । (इतरे वितहं ति । इतरे आभिग्राहि या बहूनि वा गृहीत्वा वस्त्राणि एकीकृत्य योगपधेना. का यदा न सन्ति तदा प्रथममात्मीयामुपधिं प्रत्युपेक्षमापि प्रस्फोटयति 'अणेगधुणे त्ति" भणियं । "कुणह पमाणे णस्थ वितथमनाचारो भवतीत्यर्थः । पमायं ति" भलाते। तथाऽह-[खोडणपमजणासु य खोट- तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविपर्यासं कुर्वतो विनकेषु नवसु , प्रमार्जनासु च नवसु न प्रमादं करोति । " कु
तथमनाचारो भवति । णड पमाणे पमायं ति " गतम् । “संकि गणणावगं ति"
एवं च वितथं भवतिभमाह। अप्राह-संकिर गणण करे पमादी यत्ति ] शङ्किते पडिलेहणं करेंतो, मिहो कहं कुणइ जणवयकहं वा । सति गणनां करोति यः स प्रमादी भवति । एवमियमित्थंभूता देइ व पच्चक्खाणं, वाएइ सयं पडिलहइ वा ॥४३८॥ प्रत्युपेक्षणा न कर्तव्या इति स्थितम् । ओघ०। ( प्रमादप्रति लेखना 'पमायपडिलेहा' शब्दे वक्ष्यते ) अप्रमादप्रातले
प्रत्युपेक्षणां कुर्वन् मिथः कथां मैथुनसंबद्ध कथां करोति । खना 'अपमायपडिलेहा' शब्दे प्रथमभागे ५६६ पृष्ठे गता)
जनपदकथां वा प्रत्याख्यानं वा,श्रावकाऽदेर्ददाति,वाचयति
किञ्चित्साधुं पाठयतीत्यर्थः । (सयं पडिलहर वा) स्वयं अनतिरिका कर्तव्या प्रत्युपेक्षणा, किंविशिष्टा पुनः क
प्रतीच्छति-श्रात्मना वा पालापकं दीयमानं प्रतीच्छति गृर्तव्येति । श्राह
हाति । एतच्च वक्ष्यमाणं कुर्वन् परणामपि जीवनिकायानां श्रणाणतिरितपडिलेहा, अविवज्जासाइ पढमत्रो सुद्धो। विराधको भवतीत्यर्थः । पहमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ॥ ४३३ ॥
इत्यत श्राहअन्यूना अनतिरिक्ता अविपर्यासेन प्रत्युपेक्षणा कर्तव्या। ए.
पुढवीआउक्काए तेऊवाऊवणस्सइतसाणं । भिः त्रिभिः पदैः श्रष्टा भट्टाः सूचिताः। तेषां चैषा स्थापना
पडिलेहणापमत्तो, छएहं तु विगहरो होई ॥४३॥ एतेषां प्रथमं पदं प्रशस्तं शे
सुगमा ॥ ४३६ ॥ पाणि तु अप्रशस्तानि श्र--
कथं पुनः पराणामपि कायानां विराधकः ?,श्रत पाहनादयानि।
घडगार पलुट्टणया, मट्टिय अगणी य कुंथुबीयाइ । इदानीं भाष्यकारः शुद्धाशुद्धप्रदर्शनायाऽऽह
उदगगया य तसेतर, उम्मुकसंघट्ट झावणया ॥४४०॥ ण वि ऊणा णतिरित्ता,अविवञ्चासा वि पढमो सुद्धो। स हि साधुः कुम्भकाराऽऽदिवसतौ प्रत्युपेक्षणां कुर्वन्ननुसेसा हुँति असुद्धा, उवरिल्ला संति जे भंगा ॥ ४३४ ।।
पयुक्तः तोयघटादिपु प्रलोटयेत् । स च तोयभृतो घटः मृतिनापि न्यूना, नाप्यतिरिक्ला, विपर्यासन च, 'अत्र प्रथमो भ
काऽग्निबीजकुन्थ्वादीनां उपरि प्रलुठितः, ततश्चैतान् व्यापाका शुद्धः, शेषं सुगमम् ।
दयेत, यत्राग्निस्तत्र वायुरप्यवश्यंभावी । अथवा-अनया भ
गया षमा कायानां व्यापादकाः ( उदगगया य तसेतर त्ति) इदानीं ये अशुद्धाः सप्त भङ्गका दर्शितास्ते एवं भवन्ति
ये असा उदकघटे पूतरकाऽदयः (इतर ति ) वनस्पतिकाखोडणपमज्जवेला-सु ण च ऊणाहिया मुणे यया । । याश्च । तथा वस्त्रान्ते नवे उल्नुकं संघट्टये चालयेत्, त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org