________________
( २४५ )
अभिधानराजेन्धः |
पाडलेइया
लगति, न च तिर्यक्, न भूमौ तथा कर्तव्यम् (छप्पुरिमा ) तन वस्त्रस्य चक्षुषा निरूप्यावीभागं त्रयः पुरिमाः कर्तव्याः, तथा परामर्थ्य अपरभागं निरूप्य पुनरपि यः पुरिमाः कर्त न्याः । एवमेतेषु पुरिमाः पदद्वारा प्रस्फोटनानीत्यर्थः नव च खोडकाः कर्तव्याः। पाणेरुपरि (पाणी पाणे पमज्जण्य त्ति) प्राणिनां कुन्ध्यादीनां पासी हरते प्रमार्जनं नयेव वारा: कर्तव्या इयं द्वारगाथा ।
"
इदानीं भाष्यकारः पूर्वार्द्ध व्याख्यानयन्नाहवत्थे अप्पाणम्मिय, चउह अणच्चावियं अचलियं च । अणुबंध निरंतरया, तिरि उडद पट्टणा मुसली ||४२६|| वस्त्रे आत्मनि इत्यनेन पदद्वयेन भङ्गचतुष्टयं सूचितं भवति । ततयानेन प्रकारेण अनवितं चतुर्दा भवति । कथम्? - "वत्थं श्रणञ्चावियं अप्पा च श्रणच्चावियं एगो भंगो। तथा वत्यं गच्चावियं अप्पाणं सचापि तथा ब त्थं वावियं अन्याण गुरुचावि तथा वत्थे पि नच्चावियं अप्पाणं वि राच्चावियं । एस चउत्थो । पत्थ पढमो भंगी सुद्धा ।" एवम् ति अलिपे च उरो भङ्गा यथा-वत्थं प्रचलितं श्रप्पाणं श्रचलियं । तथावत्थं चलिये अप्पाणं श्रवलियं । तथा वत्थं अचलियं श्रप्पाणं चलियं । तथा वत्थं पि चलियं अप्पा पि चलियं । पत्थ पडोमेगी सुख (अनुबंधनिरंतर ति ) अनुबन्धनिर न्तरता उच्यते, ततश्च न अनुबन्धेन नैरन्तर्येण प्रत्युपे - क्षणा कर्तव्या । इदानीम् " श्रमोसलि ति " यन्नाह - [ तिरि उहह पट्टणा मुसलि चि] विविधा गुलीना ऊर्द्ध घट्टना, अधोधना थेति । तत्र प्रत्युपेक्षां कुर्वन पण तिर्यक कुत्पादि घट्टति स्पृशति, ऊँ कुद्रिकाऽऽदिपटलानि धट्टयति
व्याख्यान
यांत एवं मुली, किंतु अमुशली न किञ्चित् प्रत्युपेक्षां कुर्वन् वस्त्रेण घट्टयति ।
इदं तावत् पूर्वोक्तमनर्तिताऽऽदि कर्त्तव्यम् इदं तु वक्ष्यमाणं न कर्तव्यं, किं तदित्याह
आरभडा सम्मद्दा, वज्जेयव्त्रा य मोसली तइया । पफोडणा चउत्थी, विक्खित्ता वेश्य छ दोसा ॥४२७॥
( श्रारभ त्ति ) आरभटा प्रत्युपेक्षणा न कर्त्तव्या, ( संमद्द सि संम वर्जनीया च मौराली तृतीया, प्रस्फोटना व चतुर्थी, विक्षिप्ता पञ्चमी, वेदिका षष्ठी इति द्वारगाथेयम् । इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति । तत्राऽऽद्यावयवं व्याविषयासुरा
चितरकर व तुरिये अर्थच गेरहारभडा । अंतोन होज्ज कोणा, खिसिया तत्थेव संमदा ||४२८|| वितर्थ विपरीतं वत्करणं तदारभटाशब्देनोच्यते सा चा रमा प्रत्युपेक्षा न कर्तव्या इत्यर्थ वा विकल्पे इयं चा भटोच्यते, यदुत त्वरितमाकुलं यदन्यान्यवस्त्रग्रहणं तदारभटाशब्देनोच्यत सा च प्रत्युपेक्षणा न कर्तव्या । त्वरितमन्यास्पर्श न कर्तव्यमित्यर्थः । प्रारमदेति भणितम् । इदानीं संमर्दा व्याख्यायते तो कोणा निसिषण तत्थेव संमद्दा) मध्यप्रदेशे वस्त्रस्य संचलि ताः यत्र भवन्ति सा समोच्यते सा प्रत्युपेक्षणा, ना
८७
Jain Education International
पडिले हा
33
दशी क्रिया न कर्तव्या (खिसीयणं तत्थेव त्ति) तवैव अ वधिकायामुपविश्य प्रत्युपेक्षणं करोति सा वा संमदच्य ते सा च न कर्तव्या इति । " संमदत्ति भणियं । " इदानी मीलीपजनप्रतिपादनायाऽऽहमोसलि पु०बुद्दिट्ठा, पफोडण रेणुगुंडिए चेव । विखे तु विखेवे बेय पण च खोसा ।। ४२६ ॥ भैशली पूर्वमेवोदिया, पूर्वमेव भणिता इत्यर्थः । " मोसलि त्ति " गता । इदानीं “पप्फोड त्ति” व्याख्यायते - तत्राऽऽह( पप्फोड रेडिए वेव) प्रनने प्रस्फोटनं त णुगुण्डितस्यैव वस्त्रस्य करोति, यथाऽन्यः कश्चित् गृहस्थो रेगुना गुण्डितं सद् वस्त्रं प्रस्फोटयति, एवमसावपि इयं च न कर्तव्या । " पप्फोडण त्ति " गतम् । इदानीं “ विक्खित्त त्ति" भण्यते । तत्त्राऽऽह - ( विक्खेयं तु विखेवे ) विक्षेपं तु तं विद्धि. यत्र वस्त्रस्यान्यत्र क्षेपणम् । एतदुक्तं भवति- प्रतिलेखfarar aantes जवनिकाऽऽदौ क्षिपति । अथवा-विकबलाञ्चलानाम् यत् क्षेपणं स उच्यते स च प्रत्युपेक्षणायां न कर्त्तव्यः । " विक्त्रित्तत्ति गतम् । इदानों वेदयत्ति " व्याख्यायते तत्राऽऽह (बेश्य त्ति ) वेदिका पञ्चप्रकारा ।" तं जहा - उडुं वेश्या, अधो वेश्या, तिरियं वेश्या, दुहतो वेइया, एगो वेदया । तत्थ उवेश्या उपरि जागा हत्थे काऊल पडिहद । अधोया अधीजाणुगाणं हत्थे काऊण पडिलेइ । तिरिय बेहया सडगावं मम परिहति, दुओ या बाहू अंतरे दो वि जागा काऊ प डिलेडेर गओ बेहया जाए चाहाणं अंतरे काऊ पडि लेइ ।" इदं वेदिकापञ्चकं प्रत्युपेक्षणां कुर्वता न कर्तव्यम् । ( उदास ) पते चारभटादयः प्रत्युपेक्षां कुर्वता न कर्तव्या इति । तथा एते च दोषाः प्रत्युपेक्षणायां न कर्तव्याः । पसिडिल पलपलोला, एगा मोसा अगरूव पुगे । कुणइ पमाणे पमायं. संकिऍ गणगोत्रगं कुजा || ४३०॥ (पसिढिलं ) हढं न गृहीतम् [ पलंब त्ति ] प्रलम्बमानाञ्चलं एकान्ते गृहीतं ततख प्रलम्बते । [ लोला इति भूमी लालते हस्ते वा पुनर्लोलयति प्रत्युपेक्षयन् ।" लोल त्ति गये ।" [ एगा मोस सि] मत्सरं गऊगा पित्तविभा गावसेसं जाव ऐति, दोहिं वि पासेहिं जाव गिरहण इत्यर्थः । अवा-तिहिं अंगुली घेत्तर्यतो एकाए वे गेगर हवारोगा मोसा " इति केचित्पठन्ति । तत्र न एके श्रामणी श्रनेअसे गपगार के स्पर्शा इत्यर्थः । [ अगरूप रा ति ] कंपेति । अथवा अरोगाणि एगओ काऊण धुणइ । तथा[कुर पमाणे पमायं ति ] पुरिमेषु खोटकंषु यत्प्रमाणमु क्रं भवति तान पुरिमादीनां न्यूनाधिकार या करोति । (किए गण कुरज ति शङ्किता पासी गणना श ङ्कितगणना तामुपगच्छति या प्रत्युपेक्षणा साशङ्कतगणनापगता ताम् एवं गुणविशिष्टां न कुर्यात्। एतदुकं भवति पुरि मादयः शङ्कितान् जानाति कियन्तो गता इति, ततो गणनां करोति तथा अनाभोगाद्धिते सति गनी गणना पगच्छतीति गोपगता गणनामुप्रत्युपे रोमाऽरीन् गण रन्नित्यर्थः गाथयम् ।
"
For Private & Personal Use Only
www.jainelibrary.org