________________
पडिलेवा
उपनययोजना तु प्रागुक्तोपनययोजनानुसारेण कर्तव्येति । गतं प्रत्युपेक्षणाद्वारम् । पृ० १ ० ।
( ३४४ ) अभिधानराजेन्द्रः ।
इदानीं प्रत्युपेक्षणीयमुच्यते, तत्प्रतिपादनायाऽऽह ठाणे उवगरणे वा, थंडिले अवथंभ मग्ग-पडिलेहा । किं आदी पडिलेहा, पुनरादे चैव अवरहे ।। ४१३ ।। स्थानं कायोत्सर्गऽदि त्रिविधं वच्यति । तथा उपकरणं पा त्रकादि, स्थण्डिलं यत्र कायिक्यादि क्रियते, श्रवष्टम्भः - श्र एम्भनं तत्प्रत्युपेक्षणा मार्ग कर्म यदेतत्परकमुपन्यस्तं, एतद्विषया प्रत्युपेक्षणा भवति (किं श्रादी पडिलेहा पुव्व रहे) किमादिका प्रत्युक्षणा पूर्व मुख्यािऽऽदिति अ पराह्ने किमादिका, तत्रापि मुखवस्त्रिकाऽऽदिकेति द्वारगाथेयम् ।
इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति । तत्र सामान्येन सर्वाणि च द्वाराणि व्याख्यानयन्नाहठाणनिसीबतुपट्टण - उबगरणाईस गणनिक्रखेवे | पुत्रि पडिले च क्खुणा उ पच्छा पमज्जेजा || ४१४ ॥ स्थानं कायोत्सर्गः तं कुर्वन् चक्षुषा प्रथमं प्रत्युप भात् प्रमार्जयति । तथानिषीदनमुपविशनं त्वग्वर्तनं स्वपनम्, तथा उपकरणाऽऽदीनां ग्रहणनिक्षेपे च । आदिग्रहणात् स्थण्डिलमवष्ट॑म्भश्च गृह्यते । एतानि सर्वाण्येव पूर्व चा प्रत्युपेक्ष्य, पश्चाइजोहरणेन प्रसृज्यन्ते । ओघ० । ( स्थानद्वारम् ‘काउस्सग्ग' शब्दे तृतीयभागे ४१७ पृष्ठे विवृतम् )
इदानीमुपकरण द्वारतिपादनायाऽऽहउवगरणादीयाणं, गहणे निक्खेवणे य संकमणे | ठाण निरिक्ख पमजण, काउं पडिलेहए उवहिं ॥ ४२० || उपकरणादीनां प्रहरी आदाने यत् स्थानं तद् निरीषप निरूप्य प्रयुज्य च उपधिः प्रत्युपेक्षणीय इत्यत्र संबन्धः । तथा उपकरणाऽऽदीनां निक्षेपणे च यत् स्थानं तद् निरीक्ष्य
सृज्य च उपधिः प्रत्युपेक्षणीयः । तथा उपकरणादीनामेव यत् संक्रमणं स्थानान्तरसंक्रमणं तस्मिन यत् स्थानान्तरं निरीक्षण प्रमार्जनं कृत्वा उपमित्युपत योऽयमादिशब्दः स उपधिकारप्रतिपादकः, उपकरण 155: गृह संक्रमणेषु यत् स्थानं तत्स्थाननिरीक्षयं प्रमाजनमुक्रम्।
इदानीमुपकरण प्रत्युपेक्षणाप्रतिपादनायाऽऽहउवगरण वत्थ पार्य बत्थे पहिलेहणं तु बोच्छामि ।
वदे अवर, मुहांनगमाइपडिलेहा ।। ४२१ ॥ उपकरण्प्रत्युपेक्षणा द्विविधा (पत् पारति) विषया पात्रविषया व प्रत्युपेक्षा उच्यते यतः प्रवजितस्य प्रथमं बोपकरणंच दीयते न पात्रोपकरणम् सा च वरपेक्षा सा च कस्मिन्काले भवतीत्यत आह- ( पुज्य अपर पूर्वायुपेक्षणा भवत्यपराहे च किमादिका पुनः प्रत्युपेक्षता भवतीत्यत आह-हतगमादिपडिले सि खफा आदी यस्याः प्रत्युपायाः सा मुखपत्रिकादिकात् कदा पूर्व अपरा चेति ।
Jain Education International
19
पडिलेह
तत्र मुखवत्रिकाऽऽदिकवस्त्रप्रत्युपेक्षणायामयं विधिःउड्डुं चिरं अतुरियं सर्व्वं वा वत्थ पुव्व पडिले । तो वितियं पप्फोडे, तइयं च पुणो पमजेज्जा ।। ४२२॥ न यो कायोर्द्ध व आचार्यमतेन भविष्यति, बोदकमतेन च वक्ष्यमाणम, तत्र वस्त्रोद्धे कायोर्द्ध च यद्वा भवंति तथा प्रत्युपेक्षेत [धिरं ति] स्थिरं सुकृत्या प्रत्युपे क्षेन। [ अनुरियं ति) त्वरितं स्तिमितं प्रत्युत रीक्षेत सव्वं ति] सर्व वस्त्रं तावत् पूर्व प्रथमं प्रत्यु पेक्षेत चक्षुषा निरीक्षेत, एवं तावदर्वाग्भागः परभागोऽपि परानृत्य एवमेव चक्षुषा निरीक्षेत [ तो वितियं पप्फोडि ति ] ततः द्वितीयायां वारायां प्रस्फोटयेत् य प्रस्फीटिमा कर्तव्या इत्यर्थः [ तइयं च पुणो पमजेजत्ति ] तृतीयायां वारायां हस्तगतान् प्राणान् प्रमार्जयेदिति ।
इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाहवत्ये का तम्मिय, परवयणं ठिम्रो गहाय दसियंते । तं न भवइ उकुओ, तिरियं पेहे जह विलिचे ॥ ४२३ ॥ तो द्विविधा खोर्थ काय येत्येते तस्मिन्नु [परचयणं ति] परधोदकस्तस्य वचनम्। किं तदित्याह[ ठिश्रो गहाय दसियंत त्ति ] स्थितस्य ऊर्द्धस्य गृहीत्वा दशान्तं वस्त्रं प्रस्फोटयति बोर्ड कायोर्द्ध वेति भवति । एवमुक्ते सति श्राचार्य ग्रह - [ तं ण भवति त्ति] तदेतन्न भवति यचोदकेनाभिहितम् । कुतः ?, यस्मात् [ उक्कुडओ तिरियं पेहे ] उत्कुड़कः स्थितः तिर्यक प्रचार्य वस्त्रं प्रत्युपेक्षते, पत देव वचनं बोर्ड कायोर्द्ध या नान्यत् । यथा चन्दनाऽऽदिना विलिप्ताङ्गः परस्परमङ्गानि न लगयति, एवं सोडापे प्रत्युपेते तचैवम् उत्कुकस्य कायो भवतीति तिर्वसा रितस्स वस्त्रस्य वस्त्रोद्धे भवतीति "उद्धं ति” (४२२) भणितम् । हदानी स्थिरादीनि पदानि भाष्यकार
एव व्याख्यानयन्नाह
घेतं वरं अतुरियं तिभागवुडाएँ बक्खुला पेहे। तो वितियं परफोडे, तइयं च पुणो पमलेला ||४२४॥ गृहीत्वा च स्थिरं निविडं दृढं वस्त्रं ततः प्रत्युपेक्षेत. अ त्वरितं स्तिमित व ततः प्रत्युपेक्षेत इति भावः । (तिभागी ति) भागववृद्धयेत्यर्थः चक्षुषा प्रत्युपेक्षेन ततः द्वितीयायां प्रस्फोटयेत् तृतीयायां प्रमार्जयेत् पूर्ववत् ।
,
इदानीं प्रत्युपेक्षणां कुर्वता इदं कर्तव्यम्अणच्चावियं अचलियं, अणाणुबंधिं अमोसलिं चैव । छप्पुरिमा व खोटा, पाणी पाणे पमज्जणवा ||४२५|| तत्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा न नर्तयितव्यः, तथाऽचलितं वस्त्रं शरीरं च कर्तव्यम् (श्रणाणुबंधि त्ति) अनुबन्धः सोऽस्मिन्नस्तीति अनुबन्धिन अनुवन्धि अननुचन्धि, तत्प्रत्युपेक्षयान अनवरतं प्रस्फोटनाऽऽ कर्तव्यं किं ति सान्तरं सविच्छेद इत्यर्थः (अमोलि तिन मोशली किया यस्मिन् प्रत्युपेक्षतइमोशलि प्रत्युपेक्षणं यथा मुशलं कुट्टिते ऊर्द्ध लगति, अधस्तिर्यक्, एवं न प्रत्युक्षणा कर्तव्या । किंतु यथा प्रत्युपेक्षमाणस्य ऊर्द्ध पीठिषु न
For Private & Personal Use Only
www.jainelibrary.org