________________
(३४३) पमिलेहगा अनिधानराजेन्द्रः ।
पमिलेहणा [परिन ति] मत्वर्थीयप्रत्ययलोपाद् परिज्ञा तपः कृतभनप्र- श्राव-तेषु तिष्ठतः प्रत्युपेक्षणां कुर्वन् संघटनाऽऽदिवाधनात् प्रत्याख्यानस्य [गिलाण सरिसखवय त्ति ] ग्लानस्य ग्लान- कथं न दोपभार भवतीति। उच्यते-नदीहरणोपलक्षितं पुत्र सदृशश्च यः क्षपको विकृष्टतपस्वी,तस्य एतेषां चतुमुपधि ज्ञातमत्र भवति । कथमित्याह-(तणू य धूरे य पुत्तम्मि त्ति) यदि प्रत्युपेक्षते तदा चत्वारो गुरवः । चशब्दात्माघूर्णकस्थ- यथा कस्यचित्पुरुषस्य द्वौ पुत्रौतयोरेकस्तनुकः कृशशरीरः, विरशेषाणामग्लानोपमस्य च क्षपकस्योपधिमप्रत्युपेक्षमाणा- द्वितीयस्तु स्थूलोऽतीव पीवरगात्रः, स चान्यदा ताभ्यां सनां चतुर्लघवः [ उरु इत्यादि पश्चार्द्धम् ] यदा सर्वारयपि हितः कश्चित् ग्राम गछन्नपान्तराले एकामपारगम्भीरां नदीवस्त्राणि प्रत्युपेक्षितानि भवन्ति तदा यान्यतिरिक्तानि भाज- मवतीर्णवान् स च नदी प्लवनतया सुखनैव स्वयं तां तरीतुं नानि तानि प्रत्युपेक्षन्ते, प्रतिग्रहमात्रकं च यदि तदानीभेव शक्ता, परं पुत्रावद्यापि तरणकलायामकोविदाविति कृत्वा प्रत्युपेक्षते तदा मासल बु, असामाचारीनिष्पन्न मिति भावः । तनुके स्थूले च पुत्रे उभयेऽपि तारयितुं प्राप्त सति स किं अतः सूत्रपौरुषीं कृत्वा चतुर्भागावशेषायां पौरुष्यां प्रत्युपेक्ष्य करोतीत्याहद्वे अपि ऋतुबद्ध काले धारणीयेन निक्षेप्तव्यः । अथ ऋतुव- जह से हविज ताओ, तारिज्ज तो दुवग्गे वि । द्धे प्रति ग्रह मात्रकं वा न धारयति उपकरणं वा दवरकेन
थूरो पुण तणुअतरं, अवलंबतो वि बोलेइ ॥ ८३१ ॥ न वध्नाति तदा मासलघु । अग्नि-स्तेन-दण्डिक-क्षोभा
यदि (से) तस्य पितुः शक्तिः सामर्थ्य भवेत् ततो (दुवग्गे ऽऽदयश्च ओघनियुक्तिप्रतिपादिता दोषाः । बर्षासु पुन
वित्ति) देशीवचनत्वात् द्वावपि पुत्रावुत्तारयेत्, नैकमप्युरुधि न बध्नाति प्रतिग्रहमात्रकं च प्रत्युपेक्ष्य निक्षिपति,
पेक्षेत । अथ नास्ति तस्य तथाविधं सामर्थ्य, ततो यस्तयोः अथोपधि बध्नाति भाजने वा धारयति तदा मासलघु ।
कृशशरीरस्तं तारयति, लघुभूतशरीरतया तस्य सुखेनैव विशेषतश्चूर्णिकृता त्वस्या एकगाथायाः स्थाने गाथाद्वयं
तारणीयत्वात् । यस्तु स्थूरशरीरो जडः स तनुकतरं स्तोकलिखितं यथा
मात्रमप्यवलम्बमानो निजशरीरभारिकतयैवाऽऽत्मानं तं च गुरु पच्चक्खाया लहु, गिलाण सरिसखमए य चउगुरुगा। नद्यां बोलयति अतस्तमुपेक्षते । एष दृष्टान्तः । अयमोंपाहुणगा सह बाले, बुड्ढे खमए य चउलहुगा ॥२७॥ पनया-पितृस्थानीयः साधुः पुत्रद्वयस्थानीयाः स्थिरशरीचउभागवसेसाए, पडिग्गहं पच्चुवेक्ख न धरेइ ।।
रसंहननिन. पृथिवीकायाऽऽदयः । ततः साधुना प्रथमतो
निर्विशेष परकायाः स्थिरसंहनिनश्च रक्षणीयाः । अथाउडुबद्ध मासलहूं, वासासु धरिति मासलहुं ।। ८२८ ॥
न्यतरेषां विराधनामन्तरेणाध्वगमनाऽऽदिषु प्रत्युपेक्षणाइदं च गाथाद्वयं भावितार्थमेव ।
ऽऽदीनां प्रवृत्तिरेव न घटामञ्चति, ततः स्थिरसंहननिनां अथ प्रतिलेखनिका सप्रतिपक्षेति पदं भावयति- पृथिव्यादीनां विराधनामभ्युपेत्यास्थिरसंहनिनस्त्रसाऽऽदयो असिवे ओमोयरिए, सागारभए य रायगेलन्ने ।
रक्षणीया इति।
अस्यैवार्थस्य समर्थनाय द्वितीयं दृष्टान्तमाहजो जम्मि जया जुज्जइ, पडिवक्खेतं जहा जोए ॥२६॥
अंगारखड्डपडियं, दट्टण सुयं सुयं विइयमन्न । प्रतिपक्षी नाम द्वितीयपदम्, अशिवे अशिवगृहीतः सन्नशक्नोति प्रत्युपेक्षितुमवमौदर्ये तु प्रत्यूष एव भिक्षां हिण्डितुं
पवलित्ते नीणितो, किं पुत्ते ण य कुणइ पायं ॥३२॥ प्रारब्धवन्तः,अतो नास्ति प्रत्युपेक्षणायाः कालः,सागारिको
यथा नाम कश्चित्पुरुषस्तस्य पुत्रद्वयम्,अन्यदा च रात्रौ तद्वा प्रेक्षमाणों मा तं सारमुपधिमद्राक्षीदिति कृत्वा, भये
गृहे प्रदीपनकं लग्नं, तद्भयादेकः पुत्रः पलायमानः सहसवा बोधिकस्तेनाऽऽदिसंबन्धिनि सारोपकरणहरणभयान्न
वाङ्गारभृतायां गर्तायां निपतितः, स च गृहपतिद्धितीयं प्रत्युपेक्षन्ते, राजा वा प्रत्यनीकस्तदाहर्निशमध्वनि वहन्तो
पुत्रमादाय गृहान्निर्गतो यावन्नश्यति पुरतः स्वपुत्रमगारन प्रत्युपेक्षेरन् ग्लानत्वे वा वर्तमान एकाकी तिष्ठन्न प्रत्युपे
गर्तायां पतितं पश्यति, तं सुतं तथाभूतं दृष्टा द्वितीयमक्षते । एतैः कारणैर्न वा प्रत्युपेक्षेत, अनागतेऽतीते वा काले
न्यं सुतं (पवलित्ते नीणितो त्ति) पञ्चम्यर्थे सप्तमी प्रदीप्ताप्रत्युपेक्षेत, त्वरमाणैर्वा श्रारभडाऽऽदिभिर्वा दोषैर्दुष्टां प्रत्यु
द् गृहान्निष्काशयन् निजपारिणामिकमत्या विचार्य परिच्छेपेक्षणां न कुर्वते. असमर्थो वा गुर्वादीनामप्युपधि न प्रत्यु
दकुशलः सन् किमङ्गारगर्तायां निपतितपूर्वे पुत्रे पादं न पेक्षेत, एवं यो यत्र शिवाऽऽदौ यदा यस्मिन्नवसरे प्रतिपक्ष
करोति, अपि तु करोत्येव, कृत्वा च तदुपरि पादं सुखेनैव प्रत्युपेक्षणाकाले प्रत्युपेक्षणाऽऽदिको युज्यते तं तथा तत्र
तां लङ्यतीति भावः। बोजयेदिति ।
अथ तदुपरि पादं न दद्यात् स्वपुत्रं कथं पादेनाऽऽक्रमामीअथ षट्सु कायेषु प्रत्युपक्षमाणस्य प्रायाश्चत्तं भवतीत्यर्थः,
तिकृत्वा, ततः को दोष स्यादित्याहतत्र प्रत्युपेक्षणा न कर्तव्येति यदुक्तं, तदेव दर्शयति
तं वा अणकमंता, चयइ सुयं तं च अप्पगं चेव । तसवीयरक्खणट्ठा, काएसु वि होज कारणे पहा ।
नित्थिनो हुँतं पि हु, पुत्तं तारिज जो पडितो ॥८३३।। नदिहरण-पुत्तनायं, तणू य थूरे य पुत्तम्मि ॥ ८३०॥
वाशब्दः पातनायां, सा च कृतैव,ततो गर्तानिपतितं तं पुत्रं
पादनानाक्रामन् स पिता त्यजति पुत्रं तं च, स्वहस्तगृहीत. असाश्च द्वीन्द्रियाऽऽदयः, बीजानि च शाल्याऽऽदीनि, तेषा- मात्मानं च, उभयोरप्यङ्गारगर्तापातेन विनाशसद्भावात् । मस्थिरसंहननानां रक्षार्थ कायेष्वपि पृथिव्यादिषु दृढसं- अपि च स स्वयं निस्तीर्णः सन् कदाचित्तमपि पुत्रं तारयत् हनने कारणतः प्रत्युपेक्षणा भवति। न च प्रायश्चितम् । यः पूर्व गर्तायां पतित इति । एष द्वितीयो दृष्टान्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org