________________
(३५४) पडिलेहणा अभिधानराजेन्छ।
पमिलोम डिगाहिया दवालसं छप्पइयारो पडिगाहिताणं तं च क- श्चोपधौ विच्युतलब्धे विस्मारितप्रतिलेखने प्रतिलेखन इति यवरं परिहवेऊणं इरियं णं पडिक्कमेजा, चउत्थं अपचुप्पे- गुरूणामनिवेदिते चाऽऽचामाम्लम् । इदं च मुखवत्रिका. हियं कयवरं परिद्ववेजा उवट्ठावणं जइ णं छप्पयानो हवे
रजोहरणव्यतिरिक्तस्योपधेः प्रायश्चित्तं झयम् । जीत० । मा
त्रकस्य भिक्षापात्रकस्य प्रमादनाप्रतिलेखने पञ्चत ज्याण कं जा,अहा णं नत्थि तो दुवासं। एवं वसहि उवहिं पच्चु
प्रायश्चित्तम् । जीत(यथाछन्दः 'अहाछंद' शदे प्रथमपहिऊणं समाहिं खइरोल्लगं च ण परिहवेजा, चतुत्थं अ- भागे ८६४ पृष्ठे प्रतिलखनाविषयां शङ्कामकरोत् ) संध्यागुग्गए मूरिए समाहिं वा खयरोल्लगं वा परिवेजा, आ
प्रतिलखनायां पश्चाद्धर्मध्वजप्रतिलेखनं विधीयते, प्रभातप्र
तिलेखनायां च पूर्व. तत्र को हेतुरिति प्रश्ने, उत्तरम्-ओघयंबिलं हरियकायसंततेइ वा वीयकायसंततेइ वा त
नियुक्तियतिदिनचर्याऽदिपु तथाक्तिरेव हेतुरिति ।८०प्र०। सकायेवंइंदियाइहि वा संतते थंडिले समाहिं वा
सन १उल्लाकाथावकैः पौषधोपधानाऽऽदिष संध्याप्रतिखइरोल्लगं वा परिद्ववेज्जा, अन्नयरं वा उच्चाराइयं बोसिरि- लखनायां क्रियमाणायां “ पडिलेहणा पडिलहावउ " इज्जा, पुरिमड्डे एक्कासणगायंबिलमहक्कमणं जइ णं गो उद्दव
त्यादेशमार्गणानन्तरं यतिकाजकोद्धारे उपधिमुखपोत्तिका
प्रतिलेखनानन्तरं उपधिप्रतिलेखने कृते तत्काजकीद्धारः णं संभवेजा, अहा णं उद्दवणा संभावित खमणं तं
कृतो विलोक्यते,न वेति प्रश्ने,उत्तरम्-पूर्व काजकाद्वारे कृतेच थंडिलं पुणरवि जागरिऊणं नीसंक काऊण पुणरवि ऽप्युपधिप्रतिलेखनानन्तरं तत्काजकोद्वारः कृती विलोक्यत श्रालापत्ता णं जहाजोगं पायच्छित्तं ण पडिगेहेज्जा तो इति । १५२ प्र० । सेन.२ उल्ला। व्याख्यानवेलायां कृतसाउपहारगं समाहि परिहरेमाणे सागारिएवं संचिक्खीयए
मागिकः श्राद्ध आदेशमार्गणापूर्वक प्रतिलेखनां करोति,
अन्यथा वेति प्रश्ने,उत्तरम्-सामायिकमध्ये प्रतिलेखनाऽऽदेशसंचिक्खियमाणो वा परिवेजा,खवणं अपचुपोहय थंडिल्ले
मार्गणं यौक्तिकमिति । १६५ प्र० । सेन०२ उल्ला० । मुत्कलः जं किंचि वोसिरेजा, तत्थोवट्ठावणं । एवं वसहि उवहिं
श्राद्धः स्थापनाप्रतिलेखनां करोति, तथा-" पडिलेहणा प. पच्चुप्पेहित्ता णं समाही, खइगेलगं च परिद्ववेत्ता णं ए- डिले हावू" इत्यादेशं मार्गयित्वा प्रतिलिपान्यथा वेति प्रश्ने, गग्गमणसो आउत्तो विहीए सुत्तत्यमणुसरेमाणो इरियं
उत्तरम् मुत्कलः श्राद्धः प्रतिलेखनाऽऽदेशं मार्गयित्वा मुख
वत्रिका प्रतिलिख्य परिधानवस्त्रं परावृच्य च स्थापनाः न पडिक्कमेना, एक्कासणं मुहणंतगेणं विणा इरियं पडि
प्रतिलिखति, परं पौषधसामायिकं विना" पडिलेहणा पकमेजा, वंदणपडिक्कमणं वा करेजा, जंभाएज्ज वा, स
डिलहावू" इत्यादेशं न सार्गयाति परम्पराऽस्तीति । ५४ ज्झायं वा करेजा वायणादी सव्वत्थ पुरिमर्दू, एवं च । प्र० । सेन० ३ उल्ला।। इरियं पडिक्कमित्ता णं सुकुमालपम्हलवोप्पडअविकिट्टेणं पडिलेहणासील-प्रत्यपेक्षणाशील-त्रि० । प्रमार्जनाशीले, कअविद्धदंडेणं दंडापुंछणगेणं वसहि ण पमज्जे एक्कासणगं ल्प. ३ अधिक क्षण। बाहिरियाए वा वसहिमोहारिज्जा, उवट्ठावणं वसहीए दं- पडिलेहणिया-प्रतिलेखनिका-स्त्री० । प्रतिपूर्वकस्य लिख' डापुंछणगं दाऊणं कयवरं ण परिवेज्जा, चउत्थं अप- अक्षरविन्यासे इत्यस्य भाव ल्युडन्तस्य प्रयोगः। " उपच्चुहियं कयवरं परिहोज्जा दुवालसं जइ णं छप्पइयाओ र्गेण धात्वर्थो, बलादन्यत्र नीयते।” इति न्यायादागमानुसण हवेज्जा, अहा णं हवेज्जा तो णं उवट्ठावणं वसहीसं
रेण क्षेत्राऽऽदेर्निरूपणायाम् , ध०३ अधिक। तियं कयवरं पच्चुप्पेहमाणेण जाओ छप्पइयाओ.तत्थ अ- पडिलेहित्तए-प्रत्युपेक्षितुम् अव्य० । निरीक्षितुमित्यर्थे, स्था० सऊणं अमेसिऊणं समुच्चिणिय समुच्चिणिय पडिगा
३ ठा० ३ उ०। हिगा ताओ जइ ण ण सबसि भिक्खुणं संविभाविऊ- पडिलेहित्ता प्रत्युपेक्ष्य-श्रव्य० । दृष्ट्वा यथावदुपलभ्येत्यर्थे, देज्जा तो एक्कासणगं, जइ सयमेव अनणा तात्रो
आचा०१ श्रु०१०७ उ० । पर्यालाच्याऽगम्येत्यर्थे,श्राचा०
१थु०८० ३ उ० । सूत्र० । चक्षुवा प्रमृज्यत्यर्थे, दश. ५ छएणइयाओ पडिग्गहेज्जा, अह णं ण संविभाविउं
अ०१०। पौनःपुन्येन सम्यक् प्रमृज्येत्यर्थे, दश०५०१ दिज्जा,ण य अत्तणो पडिगाडेज्जा,तो पारंचियं, एवं उ० । चक्षुषा प्रमृज्येत्यर्थे, दश ५ अ १ उ.। आचा। वसहिं दंडापुंछणगणं विहीए य पमज्जिऊणं क- पडिलेहिय-प्रत्युपेक्षित-त्रि• । पर्यालोचित, श्राचा १ भु. यवरं पच्चुप्पेहेऊणं छप्पइयाओ संविभाविऊणं वयं च ४ श्र०२ उ० । कपवरं ण परिवेज्जा, परिढवित्ता णं दसमं विहीए पडिलहियध-प्रतिलखितव्य-त्रि० । परिहर्त्तव्यतया विचाअचंतोव उत्ता एगग्गमणे से पयंपएणं तु सुत्तत्थोभयं रणीये, कल्प०१ अधि०५ क्षण ।। सरमाणे जेणं भिक्खु ण इरियं पडिलमेज्जा तस्स य पडिलोम-प्रतिलोम-त्रि०। प्रतिकूले, व्य०२ उ० । सूत्र । पआयंविलखमणं पच्छित्तं निदिसिज्जा । महा० १ चू० ।। श्चान्मुखे, विशे० । उक्तविपरीते,उत्तः१ अ०। इन्द्रियमनसोरप्रतिलेखनाविस्मारणे विस्मार्य प्रतिलेखनां गुरूणामनि- नाल्हादकत्वात् अनुकलगन्धाऽदित्वाद् विपरीतगन्धाऽऽदौ, वेदने प्रेक्षेत जघन्यम्, मध्यमस्य, उत्कृष्टस्य च सर्वस्मि- श्राचा०२ श्रु०१०२ अ०२ उ०। स्था० । यत्र प्रातिकू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org