________________
पडियरणा
सश्रो सो पासाओ तारिलो चेव अत्यति। वाणियपण आागरण दिडो, तुद्वेण सव्वस्त सामिणी कया, विचल जोगसमन्नागया जाया । इथर असणवलपरहिया अच्चतं खभागिणी जाया । एसा दव्यपरिचरणा । भावे दिर्घतस्स उचणओ-वाण्यिगथायेाऽऽयरिपण पासायत्थाणीओ संजमो परिचरियो त्ति । खाणात गण साना सायासोबले पण परिवरि सोणिय संसारे नाणं जाओ जेण परिवरि अक्ष संजमपासाओ घरि सो निव्वाणसुदभागी जाबो ।” इति । ० ४ ० ।
विश्व परिवरिकण
परिवरिक मतिचर्य - अ० जहाभूतं जातं ।" नि० ० १ उ० । पडिया प्रतिज्ञा श्री उद्देगे, "बाहुडिया" साधुमुद्दिश्ये त्यर्थः । श्राचा० २ ० १ ० ५ ० १ उ० पडियाइक्खिय - प्रत्याख्यात- त्रि० । अतिस्थापिते, नि० यू० १ ० । निषिद्धे, नि० चू० १ ० । परिवाद - प्रत्यानन्द पुं०चित
( ३३७ )
"पनिधानराजेन्द्रः ।
"
औ०सु०
पढियार प्रतीकार- पुं०
शे० प्रा० पूर्वस्विकर्मणो १०० १४० प्रतिचार - पुं० । अङ्गव्यापारे श्राचा० १०८ श्र० उ० | परिवारकम्प - मतिचारकर्म ( ) १० प्रतिचारका
शा०
१ ० १३ श्र० ।
पडियारगत - प्रतीकारगत त्रि० । प्रतीकारः पूर्वोऽऽवरितस्य कर्मणो मे गताः प्राप्त स्वकृत कर्म"डि यारगता पगे. जे पते एव जीविणो ।” सूत्र ०१ श्रु०३ श्र०१ २० | पडियारि ( ख ) - प्रतिचारिन् त्रि० प्रतिकारके व्य०१०। परिरंजन - देशी-२० मग्ने, दे०जा० ६ वर्ग ३२ गाथा पडिरह प्रतिरथ - अध्य०। रथं रथं प्रतीत्यर्थे, न० ७ श० उ० । पडिरूव-प्रतिरूप - त्रि० । प्रतिविशिष्टम साधारणं रूपं यस्य
तत् प्रतिरूपम् । अथवा प्रतिकृणं नवं नवमित्र रूपं यस्य तत् प्रतिरूपम् । जी० ३ प्रति०४ अधि० । सुन्दररूपे, कल्प० १ अधि०५ क्षण । तं प्रज्ञा० रा० औ० [झा० । चं० प्र० । प्रति० । जं० प्रा० म० । जी० । उपा० नि० । ष्टारं अष्टारं प्रति रमणीये, स० औ० । ज्ञा० स्था० । विपान | प्रारूप प्रति प्रतिविम्बं निप ततथा । उत्त० १ ० । सुविहितप्राचीनमुनीनां रूपे, उत्त० १
61
० सूत्र प्रतिबिम्बे, प्रतिनिधौ, सम्म० ३ काएम | रा० । अनन्यसदृशे, सूत्र० २ ० ७ ० । सदृशे झा० १ ० १ ० । उचिते. भ० १५ श० । अपरूपकं । " अज्ञानविलसि तमित्यर्थः । सुत्र० २ श्र० ६ अ० । यथोचिते, ज्ञा० १ ० १ ० । उचिते, दश० ६ अ० १ ० । झा० । रा० । श्रौत्तराहाणां भूनानामिन्द्रे, स्था० २ ठा० ३ ० प्रा० । विनयभेदे, व्य० । संप्रति प्रतिविप्रतिपादनार्थमाद
"
Jain Education International
पडिवो खलु विओ, काय वइ-मणे तहेव उवयारे । अट्ट चहि दुविहो, सत्तविह परूवणा तस्स ॥ ६६ ॥
可以
पडिरूवया
प्रतिरूप उचितः यतु विमयकाराद्यथा-का कायनिमित्तः, एवं वाचि वाचिकः । मनसि मानसिकः । तथा उपचारे औपचारिक सहयादि) यथासंख्यं पदघटना- कायिको विनयोऽष्टविधः । वाचिकश्च तुर्विधः । मानसिको द्विविधः । औपचारिकः सप्तविधः । ( प रुवणा तस्स ति ) तस्य कायिकाऽऽदिनेदभिन्नस्य चतुष्प्र कारस्य प्रतिरूपविनयस्य प्ररूपणा । व्य० १ उ० । भूतभेदे, प्रज्ञा० १ पद ।
पडिमारूव-प्रतिमारूप-पुं० । प्रतिमारूपे श्रावकधर्मे, तज्जि नवमसूरिकृतप्राकृताऽऽलापकरूपदी पाकि
स्ति-" परिमारूयो सावगधम्मो वुच्छिस्सिइ । " इति तेन तत्रव्यपुस्तके पानि वेति उत्तरम् - जिनवम रिश्तालापकरूपो दीपालिकाको हट नास्ति, जिनप्रभ सूरिकृतस्त्वालापकरूप एव वर्त्तते । तत्र च " परिमारुवो सावगधम्मो वुब्बिजिस्ल६ ।" इत्यक्कराणि न सन्तीति । ४६ प्रश्न० । सेन०१ उल्ला० । परुिवजोग-प्रतिरूपयोगयोजन न० प्रति
विनयः कायिका 55दिभिहितस्तदनुगता योगा मनोवाक्कायाः, तेषां योजनं व्यापारणमवश्यकरणमविभक्तवि भागयोजनम् । व्य० ३ उ० । औपचारिक विनयनेदे, दश० ६ अ० १३० ।
पडिरूवया-प्रतिरूपता - स्त्री० । प्रतिः स्थविरकल्पिक मुनिसदृशं रूपं बेषो यस्य स प्रतिरूपः, तस्य भावः प्रतिरुपता । स्वरिकाम्यारित्ये० २९ ०
अस्याः फलम् -
पडिरूवाए गं भंते! जीवे किं जणयइ ? | पडिरूवयाएगं लाघवं जणयइ, लहुभूए गं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसमते सत्तसमितिसम्मत्ते सव्यपाणभूयजीवसत्तेसु वीससणिजरूवे अप्पपडिलेहे जिइंदिए विपुलतवसमितिसमभागए व्यवि विहरड़ ।। ४२ ।।
हे भगवन् ! प्रतिरूपतया जीवः किं फलं जनयति?, प्रतिरूपतायाः कोप्रति इति स्थावर यस्य स प्रतिपा तस्य जाबः प्रतिरूपमा, तयास्थविरकल्पिक साधुवेषधारित्वेन जीवः किं न गुरुरादे शिष्य, प्रतिरूपतया जीयो ज घुन् जनयति अधिपत्यमुपायतः उपयादिपरित्यागेन, नायतस्तु अतिवात्येन लघु
तिलभूत जयोतिसाद
कटं स्थविरकल्पाऽऽदिवेषेण स्फुटं लिङ्गं चिह्नं यस्य स प्रकट लिङ्गः, पुनः प्रशस्तलिंग प्रशस्तं समानं रजहरमुख सिकादिकं यस्य स प्रशस्त पुर्विशुन मलसम्यक्त्वः, पुनः सत्वसमितिसमाप्तः सत्वं च समतयश्च सवसमितयस्ताभिः समाप्तः संपूर्णो, धैर्यसमितियुक्तः इत्यर्थः । ततः पुनः सर्वप्राणन्तजीवसखेषु विश्वसनीयः वि
योग्य प्रति । पुनस्ताद पतिलेखः प्रतिलेखनं प्रतिलेखः प्रत रवान् पतिलेखनावान् भवतीत्यर्थः पुनः स जिते
""
For Private & Personal Use Only
www.jainelibrary.org