________________
( ३३६ )
त्र्यभिधानराजेन्द्रः ।
पडिमा पूय या
कृतेति बोध्यम् । ४०५-४०६ प्र० । सेन० ३ उल्ला० । ( ' दुबई' शब्दे चतुर्थभागे २५७तिपादितस्रादयः आजा जातास्तेषां तीर्थप्रति मापूजने लाजो न वेति प्रश्ने, उत्तरम् -यदि शरीरस्य, तथा बखादीनां च पावित्र्यं स्यादनिषेधातोति परं प्रतिमापूजने लाभ एव ज्ञातोऽस्तीति । ४७१ प्र० । सेन०३ उल्ला आचार्योपाध्यायका जिमगृति सम्ति जि नतिमापूजार्थमा केसरपुष्पा 55 तासानं क्रियते, न वेति प्रश्ने, उत्तरम् - मुख्यवृध्योपाध्यायप्रशंशपाकाकरणविधिः परम्परा ज्ञातो नास्ति स्वर्गवासाचार्यस्य पा
दुकाकरणविधिरस्ति ततो जनार्थ श्रीमति पादुका न पूज्यते देवव्यत्वात् । तथा श्रीखण्डादिकं साधारणं भवति, तेनापि प्रतिमाः पूजयित्वा पादुका पूज्यते, परं पाडु कामयित्वा प्रतिमा नाऽव्यंते, देवाऽऽशातनानयादिति । १३० प्र० । सेन० ४ ० ।
परिमानंदण - प्रतिमावन्दन-१०
पूर्व
नगृहं कदाचित्किञ्चिद् जक्त्या तावन्मात्रं द्रव्यनिङ्गिव्येण कृतं, तत्र प्रतिमाः वन्द्यन्ते न वेति प्रश्ने, उत्तरम् -तत्रस्यजिनप्रतिमावन्द्यत इति ज्ञायते । ए२ प्र० । सेन० ४ उ० । ( सयपि प्रतिमायादगाधिकार२२१ पृष्ठे द्रष्टव्यः ) ( बहवः प्रतिमाशब्दार्था इति पडिमा शब्देऽनुपदमेव समर्थितम) (बन्दनशदार्थ बंद शब्दे बहुते
"
पडिमासयग - प्रतिमाशतक- न० । प्रतिमाविषयशङ्कानिरासा के शतक की परिमिते यशोविजयोपाध्यायकृते विशेष प्रति० ।
"पेन्द्र श्रेणिणती नुसारक्तितः । प्रतिमाशतक ग्रन्थः, प्रथयतु पुण्यानि भविकानाम् ॥ १ ॥ पूर्व न्यायविशारदत्यावेदं कारयां प्रदतं बुधैययाऽऽचार्य पदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । शिष्यार्थनया नया जमानां शिशुः सोऽयं ग्रन्थमिमं यशोविजय इत्याख्याभृदाख्यातवान् ॥ २ ॥ अस्य प्रतिमाविषया मेकाऽऽशकाऽपदारनिपुणस्य । संविग्नसमुदयस्य, प्रार्थनया तन्यते ग्रन्थः ॥ ३ ॥
यस्मिन् देविकुरु । व्याख्येयं मङ्गलैरेव, मङ्गलान्यत्र जाग्रति ॥ ४ ॥ 33 प्रति० । (श्रस्य सर्वोऽपि विषयः ' वेश्य' शब्दे तृतीयभागे १२०५ पृष्ठा - दारभ्योक्तः )
पडिमिअमाण प्रतिमीयमान प्र० परिगमाने क्यो०२ पाहु० ।
परिमुंडा प्रतिमुण्डना स्त्री० निषेधने ०१०२० बहुसो पुछता, इच्छाकारं न ते मम करिति । पडिमुंडणाऍ दुक्खं, दुक्खं च सलाहिउं अप्पा ॥। १०४७॥ बहुशो भूयो भूयः पृच्वद्यमाना अपि ते लाघवः कदापि अन्य सहमतिस्तत्र गत प्रतिनिधियोऽपि यथा पूर्ण भवता करणेनेति । एवं प्रतिमुपनया महन्मानसं दुखमुपद्यते । इत्यादि । वृ० १ ००२ प्रक० ।
Jain Education International
परियरणा
पडिमोयग प्रतिमोचक - त्रि० । धर्मकथोपदेशदानाऽऽदिना संसारसागराचार के तीर्थ करणाराऽऽदी आया० १ ० २
अ० ६ उ० ।
-
परिय पतित थि० गते ४२० हात्परिभ्र० ३ उ० । शा० । पतने, भावे कप्रत्ययविधानात् । शा० १० १ अ० ।
परियम प्रतीत्य-अन्य परिष्ठि सम्
साखियां पडियचाणं । " सूत्र० १ ० १ २० २३० ।
पडियपटोवजीवि ( स ) - पतितपिएटोपजीविन् श्र० प्रा मरुिडोका 55 सद्दशे अने सू० १ ० १०० पडियरग - प्रतिचरक - पुं० । ग्लानव्यापारके, नि०यू० १ उ० । अपराधाऽऽपन्नस्य प्रायश्चित्ते दत्ते तपः कुर्वता ग्लायमानस्य वैयावृत्य करे, व्य० १ ४० ।
पडियरण - प्रतिचरणा स्त्री० । 'चर ' गतिनङ्कणयोः इत्यस्य प्रतिपूर्वस्ययुस्तस्य प्रति इति यति धेषु चरणं गमनं तेन तेनासेवनामारेति प्रतिचरणा । प्रतिक्रमणे, भावः ।
प्रतिचरणा षविधा । तथा चाऽऽह
नामं वा दविए, खित्ते काले तहेव भावे अ । एसो परियरगाए, निवखेषो छ व्यहो होइ ||५||
तत्र नामस्थापने गतार्थे । द्रव्यप्रतिचरणा अनुपयुक्तस्य ल म्यग्दृष्टेः तेषु तेष्वर्थेष्वाचरणीयेषु चरणं गमनं तेन तेन प्रका रेण यष्ट्यादिनिमित्तं वा उपयुक्तस्य वा ह्निवस्य सचिताssदिषयमेतिप्रतिचरणा व्याख्यायते क्षेत्र या प्र तिचरण क्षेत्रप्रति शालिगोपिकाऽऽद्य शामि श्राऽऽदीनि प्रतिचरन्ति । भावप्रतिचरणा द्वेधा प्रशस्ता, अप्र शस्ता च । मिथ्यात्वाज्ञानाविरतिप्रतिचरणा अप्रशस्ता | सम्यग् दर्शनज्ञान चारित्रप्रतिचरणा प्रशस्ता। श्रथवा- भोघत एवोपयुसम्पताधिकार प्रतिक्रमणपर्यायतावास्यायता शुभयोगेषु प्रतिक्रमणं बर्तनं प्रतिक्रमणमुक्तम् । प्रतिचरणाऽप्येवं भूतैव वस्तुनः । श्राव० ४ ० | अकार्यपरिहारे, कार्यप्र वृत्तौ च । आ० चू० ४ भ० ।
इयाणि परिणाम पासापण दितो भवति — नगरेसमा तपा दिसावी,
भरिको
से भार उनि
सा अमेण लग्गिया मंरुणपसाइ बावडा ण तरल पासायइस अवलोयणं करेति तम्रो तस्स एगं खरं परियं । सा चितेति किं पत्तियं करेहिति त्ति । अनया पिप्पल पायो जा किं करोसियाओ ती ते बहुते पासश्रो भगो दियओ आग पाखाय ते सा निच्छूदा असो पासाओ कारियो । अन्ना य नज्जा प्राणीया, भणिया य जइ एस पासाश्रो विणस्लति तो ते श्रहं नस्थि । एवं भणिरुण दिसाजताए गओ ला से महिला तं पासायं सत्र्याय रे - तर विकसि कम्मे पासा वा तुड़ियानि पासति तं संग्वेति किंचिदाऊण
For Private & Personal Use Only
..
www.jainelibrary.org