________________
पडिमा
मां यवमध्यां, वज्रमध्यां च प्रतिपद्यते । तदेवं यवमध्य-वज्रमध्येति गतम् । व्य०१० उ० (काया 55दिपदानामर्थः स्वस्वस्थाने सप्तसप्ततिका भिक्षुप्रतिमा व स्वस्थाने) कायोत्सर्गे, आ. म०१ श्र० । प्रव० । ग०। शरीरें, बृ०१ उ०३ प्रक० । (सागारिकापाश्रये न स्थातव्यमिति सागारिकप्ररूपणायां प्रतिमाप्ररूपणं 'वसह ' शब्दे वक्ष्यते ) जिनप्रतिमानां यथा भूस्थाने कृष्णता कियते तथैवीवो रहता क्रियते न वेति प्रश्ने, उत्तरम् - शाश्वतमतिमानुसारेण भ्रस्थाने कृष्णवाकर णवदोष्ठयोः रक्तताकरण मविरुद्धमिति । १४ प्रश्न० । सेन० २ उल्ला० ।
9
पडिमागिह- प्रतिमागृह - न० । चैत्यगृहे, नि० चू० १२ उ० । परिमाज्य प्रतिमायुत- त्रि० सागारिकसहिते नि० चू० १
1
उ० । बृ० ।
(३३५) अभिधानराजेन्ड
परिमाण - प्रतिमान प्रतिरूपं समानम | गुरुजा35दौ, प्रतिमीयते तदिति प्रतिमानं गुज्जाऽऽदिना मीयते । अनु० । अथ प्रतिमानप्रमाणं पचिमा से किं तं परिमाणे ? पडिमा जं पडिमिणिज्जइ । तंजहा गुंजा, कागणी, निष्फावो, कम्ममासयो, मंडलओ, सुवयो। पंच गुंजाओ कम्ममासओ, कागण्यपेषा पत्तारि कागणीओ कम्ममासत्र, तिमि निष्फावा कम्म मासओ, एवं चउको कम्पमासओ काकश्वषेयेत्यर्थः वारसम्ममासया मंडलओ एवं अडपालीसं कागणी
।
मंडल सोलसम्ममासया सुवष्णो, एवं चउसकागणीओ सुबो एएवं परिमारूप्यमाणं किं पयोयणं । एएवं परिमाणप्यमाणेयं सुवम्परजतमणिमोतियसंखसिलप्पालादीणं दनाणं परिमाणप्यमाणानिन्नितिलक्खयं भवइ । से तं परिमाणे ॥
Jain Education International
( से किं ते पडिमाणे इत्यादि) मीयतेऽनेनेति मानं मेयस्य सुवर्णाssदे: प्रतिरूपं सदृशं मानं प्रतिमानं गुज्जाऽऽदि । श्रथवा प्रतिमीयते तदिति प्रतिमानं तत्र गुज्जा चोडिया १, सपादा गुजा२ि कात्रिभागोन गुजाइयेग वा निवृत्तो निष्पावः ३ त्रयो निष्पावाः कर्म्ममाषकः ४, द्वादश काका को मएमलक: 2, पोडश कमाषका एकः मेवाकियापन जा त्यादि ) पञ्च गुञ्जा एकः कर्म्ममाषकः । अथवा चतस्रः काकएय एकः कर्ममापक यदि वा त्रयो निष्पावका एकः क माषकः । इदमुक्तं नवति-अस्य प्रकारत्रयस्य मध्ये येन केन - प्रतिकि खारेणन कश्चिदर्थमेद इति च ममा इत्यादि च काकिणीमिपित्ताच्चतुष्को कर्ममापक इति स्वरूपविशेषणमात्रमिदं, ते द्वादश कर्ममात्रका एको एकलकः, एवमष्टचत्वारिंशत्काकिणी भिर्मएकलको भवतीति शेषः । भावार्थः पूर्ववदेव षोडश कर्ममाषकाः सुवर्णः । श्रथवा चतुःषष्टिः काकिग्य एकः सुवर्णो, भा
परिमापू
वार्थः स एव । एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि ग तार्थम् ! नवरं रजतं रूप्यं मणयश्चन्द कान्ताऽऽदयः शिलाराजपट्टकः गन्धपट इत्यन्ये शेषं प्रतीतम् । यावत्तदेतत्प्रतिमानप्रमाणम् । अनु० । स्था० ।
पारमाधर प्रतिमाधर पुं० प्रतिमप्रति आकाः पर्वदिवसीयधान् रात्रिका भने कथं कुन्तीति रीतिः प्रसाद्येति प्रश्ने, उत्तरम् -स्थाघ्यायचे प्रतिमा का योगनपा कं च कुर्वन्तीति वृद्धवादः । १६५ प्र० । सेन• ३ उल्ला० । प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमात प्रारभ्य चतुष्पसामाि पोषविधायोपवासं करोति, पूर्णिमायां वैकाशन कृत्वा पौ षधं करोति, तदा मुख्यवृत्या पार्किक पूमि योश्चतुर्विधाऽऽहारः पष्ठव कृतो युज्यते, कदाचिच्च यदि तवथा शक्ति भवति तदा पूर्णिमायां चाम्लं निर्विकृतिकं वा क्रियते, एवंविधाकराणि सा माचारीप्रन्थे सम्ति, परमेकाशन के शास्त्रे दृष्टं नास्तीति । ४२ प्र० । सेन० ४ उमा० ।
पडिमापाडीमा - प्रतिमाप्रतिमा- स्त्री । प्रतिमा कायोत्सर्गः, सेव प्रतिमा प्रतिमाप्रतिमा । पञ्चा० १० विच० । पञ्चम्यामुपास
प्रतिमायाम् पञ्चमाद्वारे व चतुष्पथे या परिग्रहोप गऽऽदिर्निष्कम्पकायोत्सर्गः पूर्वोकप्रतिमानुष्ठानं पालयन् सकलरात्रिमास्ते इति पश्चमी । घ० २ आंध० । ( "उवासगपरिमा" शब्दे द्वि० भा०६५ पृष्ठेयाः स्वरूपमुक्तम्) परिमापदिवस प्रतिमात्रतिपत्र पुं० [प्रतिमा निक्षुप्रतिमा - । द्वादशसमयप्रसिद्धास्ताः प्रतिपन्नोऽभ्युपगतवान् । निक्षुप्रतिमां प्रतिपन्ने, स्था० ४ ० १ उ० । परिमापूषण - प्रतिमापूजन १० पौषधिका पट्टपट्टिकानिचि प्रतिमां पूजयति न वेति प्र उत्तरम् - पौषधिका कार बिना पट्टाssदिकं न पूजयतीति ज्ञेयमिति । २४० प्र० । सेन० ३ उला। प्रतिष्ठित प्रतिमा यात प्रश्ने, उत्तरम् - आञ्चलिक प्रतिष्ठिता अपि प्रतिमा द्वाइजल्पपट्टकानुसारेण गुरुवचनात् पूज्या पत्र "तम्हा सानुना सत्वमिसेदोपचयणे स्थि" इत्यारानुसरणीयेति । ३६०प्र०
०३०सरे अमुखकोशबन्धः प्रोकोऽस्ति स कया रीत्या बध्यते, वस्त्रद्वयाद् यदा भवति पुजकस्य शरीरे तोरीयालय मुख
शक्यते, यदि तृतीयं वस्त्रं मुख कोशबन्धनिमित्तं भवति तदा युक्तमुक्तवानेव या उतरम् पूजाव सोबन्ध उत्तरीयाले तु तृतीय कवियों देवपूजा स मोरील मे समारयोग्यमेव बि.
धेयं, तेन न किमप्यशक्यमिति । ४०१ प्र० । सेन० ३ उल्लाप विका जिनालये, देवासरे व प्रतिमायाः प्राल करोति न वेति तथा योनाथाय देवकरोति प्रश्ने, उत्तरम् - देवगृहे. देवावसरे च श्राविका प्रतिमायाः प्र चासनं करोति तथा पूजाम
था ज्ञाता धर्मकथा ऽङ्गे द्रौपद्या यौवनावस्थायां स्नपनपूर्वकं पूजा
प्रतिमाचराः स्वाध्याय
For Private & Personal Use Only
www.jainelibrary.org