________________
पडिमा
क्षुल्लिका च मोकप्रतिमा, महती वा मोकप्रतिमा । मोकः काये. की तदयुत्सर्गप्रधान प्रतिमा मोकप्रतिमा, तब चुकां मि ति प्राग्वत् । मोकप्रतिमां प्रपन्नस्यानगारस्य कल्पते (से) तस्य प्रथमनिदाघकाल समये वा वरमनिदाघकालसमये या बहि ग्रमस्य वा, यावत्करणान्नगराऽऽदिपरिग्रहः । राजाधान्यां वा बने वा, एकजातीयमसंघातां वनं चिदुर्गे नानाजातीषमसं घाते पर्वते प्रतीते पर्वतचिदुर्गे अनेकपर्वतसंघातरुपे या यदि प्रतिमामारोहति प्रतिपद्यते तदा चतुईशेन भन पारयति समापयति, अधाभुक्त्वा आरोहति तदा षोडशकेन भक्तेन पारयति तेन च जातं मोकं कायिकी आघातव्याः आगमने च दिवा आगच्छति, एवं महत्या अपि प्रतिमायाः सूत्रं वाच्यं, विशेषोऽपि पाठासेद्ध एव । व्य० ६ उ० । ( मोयपडिमा 'शब्दे विस्तरः )
यवमध्यचन्द्रतिमा-" दो पडिमाओ पाओ तं जहा- जबरज्मा य, चंदपडिमा ” इत्यादि । अस्य संबन्धप्रतिपादनार्थमाह
पगया अभिग्गहा खलु, एस उ दसमस्स होति संबंधो । संखाय समवत, आहारे या वि अहिगारे ॥ १ ॥ प्रकृताः खलु नवमोद्देश के चरमसूत्रेष्वभिग्रहाः, श्रत्रापि त एवाभिग्रहाः प्रतिपाद्या इत्येष दशमस्य दश मोद्देश काऽऽदिसू त्रस्य संबन्धः श्रथवा नवमोद्देश के चरमानन्तरसूत्रे आहारे या अभिहिता संख्या सा अत्राप्यनुवर्तते तत आहारया प्रशस्ता वा दशमे देशकाऽऽदिसूत्रस्थाधिकारप्रवृत्तिः सूत्राक्षराणि सामान्यतः सुप्रतीतानि । विशेषं तु भाष्यकारी व्याख्यानयतिजवमज्झ वरमज्झा, वासट्ट चियत्त तिविह तीहिं तु । दुवि च सह सम्मं, अरणाओ तित्थनिक्लेवो ॥२॥ यवमध्येति पदं, वज्रमध्येतिपदं तथा व्युत्सृष्ट इति, त्यक्त इति त्रिविधमुपसर्ग, त्रिभिर्मनोवाक्कायैः सम्यक् सहते, यदि वा द्विविधात् उपसर्गात् अनुलोमरूपात् त्रिभिः सम्यक सहते, तथा - श्रज्ञातः तीर्थनिक्षेप इति व्याख्येयमेष द्वारगाथासंक्षेपार्थः।
5
( ३३४ )
अनिधानराजेन्द्रः |
Jain Education International
.
सांप्रतमेनामेव विवरीषु प्रथमती वचमध्येति, वज्रमध्येति च व्याख्यानयतिउनमा जव चंदे - वा. जवमचंदपरिमाए । एमेव य विइयाए, वज्जं वरं ति एगट्ठे || ३ ||
मध्यचन्द्रप्रतिमाया यवेनोपमा, चन्द्रेरोव यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्राऽऽकारा प्रतिमा चन्द्रप्रतिमेति व्युत्पत्तेः । एवमेव द्वितीया श्रपि वक्तव्या वज्रमणचन्द्रप्रतिमाया वजेणोपमा चन्द्रेण च पञ्जीव मध्यं यस्याः सा वज्रमध्या, चन्द्राऽऽकारा प्रतिमा चन्द्रप्रतिमा, प्राकृतमधिकृत्य वज्रशब्दस्य पर्यायेण व्याख्यानमाह - ( वजं वरं ति एग ) इयत्र भावना - शुक्लरक्षस्य प्रतिपदि चन्द्रविमानस्य दृश्यपञ्च शभागस्य एका कला दृश्यते, द्वितीयायां द्वे कले, तृतीयाय तिस्रः कलाः, एवं यावत् पञ्चदश्यां परिपूर्णाः पञ्चदश कलाः । ततो बहुलपक्षस्य प्रतिपदि एकैकया कलया ऊनो दृश्यते चतुर्दशकलदश्यन्ते द्वितीयायां त्रयोदशतीय
"
पडिमा
स्यां द्वादश, यावदमावास्यायामेकाऽपेि न दृश्यते । तदेवमयं मास आदावूनो मध्ये संपूर्णोऽन्ते पुनरपि परिहीनो, यवो ज्यादावन्ते च तनुको मध्ये विपुलः । एवं साधुरपि भिक्षां गृह्णाति शुक्लपक्षस्य प्रतिपदि एकां, द्वितीयस्यां द्वे, तृतीयस्यां तिस्रः, यावत्पञ्चदश्यां पञ्चदश ततो बहुलपक्षस्य प्रतिपदि पुनञ्चतुर्दश द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेकाममावस्यायामुपोषितः। ततश्चन्द्राऽऽकारतया चन्द्रम तिमा आदावन्ते च भिक्षावास्तनुत्वान्मध्ये विपुलत्वात् यवमध्योपमितमध्यभागा तथाऽमुमेव यवमध्यं चन्द्रप्र तिमामधिकृत्यान्यत्रोक्तम्- "एकैकां वर्द्धयेत् भिक्षां, शुक्ले कृष्णे च हापयेत्। भुञ्जीत नामावस्याया मेष चान्द्रायणे विधिः॥१॥" बज्रमध्यायां चन्द्रेण प्रतिमायां बहुलपक्ष आदी क्रियते, तत एवं भावना-बहुलपशस्थ प्रतिपदि चन्द्रविमानस्य चतु शकला दृश्यन्ते, द्वितीयस्थां त्रयोदश, यावश्चतुर्दश्यामेका, अ मावास्यायामेकाऽपि न ततः पुनरपि शुक्लपक्षस्य प्रतियदि चन्द्रविमानभ्यैका कला दृश्यते द्वितीयायां है, याच त्पञ्चदश्यां पञ्चदशाऽपि तदयं मास आदायन्ते व पृथुलो मध्ये तनुको, वज्रमप्यादावन्ते च विपुलं, मध्ये तनुकमेवं साघुरपि मियां युद्धाति बहुलपक्षस्य प्रतिपदि चतुर्दश द्वितीयस्यां त्रयोदशपाचश्यामेकामेच अमावास्यायामुपयसति ततः पुनरपि शुक्लपक्षस्य वयेकां भिक्षांद्व तीयस्यां वै यावत्पञ्चदश्यां पञ्चदशेति । तत एषाऽपि चन्द्रा5 कारतया चन्द्रप्रतिमा सादावन्ते च विपुलनयामध्ये व ननुतया, वज्रमध्योपमितमध्यभागा वज्रमध्या ।
एतदेव यवमध्यचन्द्रप्रतिमामधिकृत्य सूचयन्नाह - परणरसेव य काउं, भागे ससिगं तु सुकपक्खस्स । जा बहुए व दत्ती, हाव ता चैव काले ॥४॥ शशिनं शशिविमानं पञ्चदश भागान् कृत्वा यथा शुक्लपक्षस्याssदित श्रारभ्य कलाः प्रतिदिवसं च संवर्द्धन्ते, एवं दत्तयोsपि प्रतिपदि आरभ्य यावद्वर्द्धयते, ता एव कालेन कृष्णेन पक्षेण क्रमेण हापयेत् । वृ० । (दत्तयस्तु दति शब्दे चतुर्थभागे २४४६ पृष्ठे प्रतिपादिताः) एवं विपरीतक्रमेण वज्रमध्यचन्द्रप्रतिमायामपि द्रष्टव्यम् ।
भत्तट्ठी खव वा, इयरदिणे तासि होइ पट्टवत्र । चरि असद्धवं पुण, होइ अभत्तट्ठमुज्जवणं ॥ ५ ॥ तयोर्यवमध्यवज्रमभ्यप्रतिमयोः प्रस्थापक आरम्भ इतरस्मिनारम्भदिवसात पाचात्ये दिने भक्तार्थी या भवति पको वा चरमदिवसे पुनविषये श्रद्धावान् श्रद्धामपि न करोति । एतद् यवमध्यचन्द्रप्रतिमामधिकृत्योक्तं वेदिततम्यम् । उद्यापनं पुनर्द्वयोरपि प्रतिमयोरभहार्थमवसेयम् । संघ परियार, सुत्ते अत्थे य जो भवे वलिओ । सो पडिमं पडिवा, जवमयं वरमज्झ च ॥ ६ ॥ संहनने श्रद्यत्रयान्यतमस्मिन्पर्याये जन्मतो जघन्येन एकोनत्रिंशद्वर्षेषु, उत्कर्षतो दशोनायां पूर्वकोट्यां, प्रवज्यापर्यायेण जयन्तो विश्व उत्कर्षती देशानायां पू को समर्थ व जघन्यतो नवमस्य पूर्वस्य तृतीयमा चारवस्तु, उत्कर्षतः किञ्चिन्नानि दशपूर्याणि पर्व संहनने पर्याये सति यः सूत्रे अथैव भवति वलिको पलीयान् प्रति
For Private & Personal Use Only
www.jainelibrary.org