________________
पडिख्वया
यो भवति, पुनर्विपुलतपःसमितिसमन्यागतश्चापि विहरति । विपुलानि विस्तीर्णानि तपांसि समितवा विपुल तपःस मितस्तानिरागतः सहितः सन् विहरति द्वादशविन पता समिति गुप्तिसहित दो रिति ॥४२॥
उत्त० २० भ०
पढिरुवा प्रतिरूपा खो० चतुर्थकुलकरस्यानिचन्द्रस्य भा र्यायाम, श्रा० म० १ अ० । स्था० स० । श्रा० ० । (अनिचन्द्रकुल करव कव्यता 'अभिवंद' शब्दे प्र० भा० ६१४ पृष्ठे गता ) ( श्रत्र विशेष वक्तव्यता कुलगर' शब्दे तृ० ना०
(५६३ पृष्ठे गता )
1
पडिलंभ - प्रतिलम्भ-पुं० । प्राप्तौ सूत्र० २ श्रु० ॥ श्र० । पडिलंभिय- प्रतिलभ्य - अव्य० । अवाप्येत्यर्थे, सूत्र० १०
-
(२३८)
निधानराजेन्द्रः ।
f
Jain Education International
१३ श्र० ।
-
परिलग्गल १० देशी ०० ६ व ३१ गाथा पडिलाभ - प्रतिलाभ - पुं० । प्राप्तौ तुर्यव्रतप्रत्याख्या निश्रेष्ठिविजयश्रीविजययोः प्रतिलाजने चतुरशीतिसहस्रलाघुप्रतिज्ञानमयं भवतीत्यङ्कराणि सन्ति यतीर्थक रस्य वारके वे तज्जातमिति व्यक्त्या प्रसाद्यमिति प्रश्ने, उत्तरम् - अयं संबन्धः प्रघोषेण श्रुतोऽस्ति, प्रकारेण स्वेवं यथा"बसन्तपुरे शिवकरमेष्ठी श्री धर्मदास भ
मम लकसाधर्मिक मोजनप्रदाने मनोरथोऽस्ति परं किं करोमि तथाविधं धनं नास्ति । गुरुभिरभाणि श्रहं भृगुकच्छे श्रीमुनिसुव्रतखामि वन्दनार्थे गतः। तत्र जिनदासाभिधः श्राद्धो, भार्या सुदागदेवी, तया युतो वस्त्रभोजनाऽऽद्यलङ्करणीयं तद्वात्सल्येन बकधर्मिक भोजनदानपुण्यं भविष्यति, अतस्तेन तथा तदनु पृष्टं चतुष्पथे भोजिनदास ! सुनी की दवा, कोटी लोकाः कथयन्ति तेन वार्षिकं गुरुमुखा त् शीत्रोपदेशमाल व्याख्यां श्रुत्वा एकान्तरितब्रह्मयनं प्रतिपनम, एवं सुहागदेव्याऽपि साध्वीपार्श्वे एकान्तरितशील - तं प्रतिप, नवितव्यवशात्परस्परं पाणिग्रहणं जातम् । ततो य• स्मिन् दिने जिनदासस्य मुनि दिने निय मास्मिन् दिने दिने तस्यानिग्रहः गुरुसमीपे त्रयमेवप्रतिपमित्युपदेशतर न्धानुसारेण उपहारला करन्धानुसारेण कलाधर्मिक प्रतिलाभनपुण्यं भवति इत्यक्कराणि सन्ति । ४७ प्र० । सेन० ३ उल्ला० । पटिलाभित्ता प्रतिलाभविकरोतीत्येवंशीले
प्रतिलाभने स
स्था० ३ ठा० १ उ० | श्रमणं वा ब्राह्मणं वा प्रातुकं प्रतिला जब एकान्ततो निर्जरामप्रासुकं व प्रतिलाभ्य बहुतरां निर्ज
मल्पं पापकर्म करोति । भ० ० श०५ उ० । (" लमणमाह एपडिसन' शब्थे, 'आता १३ पृष्ठे च समर्थितम) पडिलेहग- प्रतिलेखक - नि० प्रतिलेखतीति प्रतिलेखकः । प्रचचनानुसारेण स्थान।ऽऽदिनिरीक्षके खाधी, और पडिलेहणा - प्रतिलेखना स्त्री गोचरा पद्मस्य शय्याऽऽदेअकृषा निरीक्षणे, आव० ६ श्र० । प्रश्न० | आचा० । सम्म० । प्रत्युपेक्षयात्री प्रतिलेखनशदार्थ प्रतिलेखन तत्रैकाधिकानि । श्रघः ।
प्रतिलेखनाद्वारव्याख्यानायाऽऽह
·
3
भोग मरण गवे - सणा य ईहा अपोह पडिलेहा । पिक्खण निरक्खणा वि य, आलोय पलोयणे गट्ठा ॥ १८ ॥ माभोगनमा 'भुज'पासनाभ्यवहारया भिविधिना वाऽऽभोगनं पालनमाभोगः प्रतिलेखना जवति । मागणं मार्गमा मृगपणे अशेषाच यदन्वेषणं सा मार्गणेत्युच्यते । गवेषणं गवेषणा, अशेषदोषरहितवस्तुमार्गणं गवेषणेत्युच्यते । ईहनमीहा, 'ईह ' वेष्टायाम् शुरुवस्त्वन्वेषणरूपा चेष्टा ईहेत्युच्यते सा च प्रतिलेखन प्रवृति अपोहनमोअपोद पृथग् भाव उच्यते, तथा च चकुषा निरीक्ष्य यदि तत्र सश्वसंभवो भवति तत उद्धारं करोति सध्वानामन्यलाभे सति स चापो प्रति प्रतिलेखन प्रति खना, प्रति भागमानुसारेण निरुपणमित्यर्थः । सा च प्रति प्रणवं दर्शनं प्रेक्ष निरीक्षण निरीक्षण, निधि दर्शन अधिक दर्शन 'क' निरीक्षणे अयोगे कार्थिकः यथा उपेक्षणेति शब्दादा भोगाSS पाप प्रतिलेखनाद्वारस्य पर्यायशब्दाः । श्रलोचनमालोकः मर्यादानिविधिना assलोकनमित्यर्थः। प्रलोकनं प्रलोकना, प्रकर्षेणालोकमित्यर्थः । (ग) एकाधिकाम्यति द्दिष्टानिजवन्ति पुंल्लिङ्गता च प्राकृत लकण्वशात् भवत्येव । यथा..' जस्तो, तवो, सल्लो' इति नपुंसकलिङ्गा अपि शब्दाः
प्रयुज्यते । प पर लेखकम् अत्र तु कानिचिपुंसकानि कानिचित् श्रङ्गानि कानिचिङ्गानि त नपुंसकस्य नपुंसकान्येतिशेएमीकृत्य नपुंसकस्याि पर्यायानिधानमदुष्टं तथाऽन्यत् प्रयोजनं संस्कृते चैकस्यैव शब्दस्य त्रयमपि भवति । यथा तटः, तटी, तटमिति भेदे ऽत्र मिलिङ्गाः शब्दाः केन कारणेन पर्यायशब्दा भवन्तीति । प्र तिलेखनासह किं से केवला गृह्यते किमन्यदपि । अन्य दपि । किं तत् " पडिलेहय" इत्यादि । श्रथवा का पुनरव प्ररूपणेति तदर्थ प्रीति
पडिलेहणा
3
पडिले
पडिले - हणा य पडिलेहियव्त्रयं चेव । कुंभादीसु जह तिय, परूवणा एवमिहयं पि ॥ १६ ॥
For Private & Personal Use Only
"
"
प्रतिलेखतीति प्रतिलेखकः प्रतिवचनानुसार स्थाना35दिनिरीक्षकः साधुरित्यर्थः । चशब्दः सकारणा55 दिस्वगतभेदानां समुदायका प्रतिनं प्रतिलेखना " दुविधा खलु पडिलेहणा ” इत्यादिना ग्रन्थेन वक्ष्यमाणलक्षणा, चशदो भेदसूचकः प्रतिलेख्यत इति प्रतिलिपि "ठाउ वगरणे" इत्यादिना वक्ष्यमाणम् । चशब्दः पूर्ववत्, पवकारोऽवधारणे । नातस्त्रिकादतिरिक्तमस्ति । आह-कथं पुनः प्रतिले. खकप्रतिलेखितव्यचरतुकयोः प्रणमिति । दण्डमध्यम
न्यायात् । अथवा प्रधेय कुम्भादिकम्भी घट आदिशम्यात कुण्टा देहः यथा येन प्रकारेण त्रिर्फ कि
www.jainelibrary.org