________________
पनत्ति अभिधानराजेन्डः ।
पउमचंद पति-प्रवृत्ति-स्त्री । प्रकृष्टे वर्तने, भ० १५ श० । “वुनंतो य जहा मेहे तहेव धम्मजागरियाचिंता, एवं जहेव मेहो तहेव उयंतो, बत्ता य पर ननामाई।" पा३० ना० ६ गाथा ।
समणं जगवं आपुच्छित्ता विउलेजाव पाओवगते,समर - प्रयक्ति-स्त्री० । वायाम, झा० १ श्रु०१६ म०।
स्स जगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामा.. पउप्पय-प्रपौत्रिक- । प्रशिष्ये शिष्वसन्ताने, भ० ११ श. यमाइयाई एकारस अंगाई बहुपडिपुस्माई पंच सयाई साम - ११ उ०।
परियाए संलेहणाए सर्टि जताई आणपुचीए कान' त पनम-पद्म-न०।" रामुख्यद्वारे वा" ॥७।२।११३॥
येरा उत्तिन्ना भगवं गोयमं पुच्छ, सामी कहेइ० जाव साहूँ इति संयुक्तच्यात्यः पञ्जनात्पूर्व उकारः। 'पउमं । पोम्म ।' प्रा०
भत्ताई आगसणे दित्ता आलोय उद्धं चंदिमसूरियाए २पाद । “श्रोत्प " ॥८।१।६१॥ इति श्रत श्रोत्वम्। प्रा०१पाद । सूर्यवि काशिनि कमले, प्रा० म०१ अ०१ खग।
सोहम्मे देवत्ताए नववने दो सागराई । से भंते ! पनमे जी० आचार। रविबोध्ये कमसे, औकमले पाका- देवे ताओ देवोगायो आउखएणं० पुच्छा । गोया! निधाने गन्धव्यशिषे. जी०३मति० तांध० ० त महाविटेवामे जादपरन्न जात अंतं कादिति त शा० । प्रशा० । प्रा . | चतुरशीति लकगुणिते पद्माङ्गे, जं०२
एवं खल जंबू ! समणेणं० जाव संपतेणं पढः स्स वक० । स्था। अ० । भ.। अस्यामवसर्पिण्यां भरत के जाते ऽष्टमे बलदेवे, -श्व सीताजा राम इति प्रसिद्धः। प्रव.
अजयणस्स अयमढे पाते । नि०१ श्रु० : वर्ग २०५ द्वार । स०। ०। ति०। प्रागमिष्यन्त्यामुत्सर्पिण्यां
१ अ०। प्रविष्यति अष्टमे चरवर्तिनि, साति०। ती० । प्रागमिष्य. आर्यवर्यस्य गौतमगोत्रस्य प्रथमशिष्ये, कल्प० २धिo त्यामुत्सपिण्यांना व्यति अष्टम बल देधे, स. । ति। ती । ८क्षण । अष्टमदेवलोकविमानभेदे, स०१८ सम । दि. उस्य पञ्चमतीर्थकृतः प्रर मभिकादायके, स० । स्वनामख्याते थे- त्रिंशसु मुहूर्तेषु नवमे मुहूर्ते,ज्यो०२ पाहु०। रम्पकवर्ष त्तवैणिकपुत्रस्य कालर पुत्रे, ति।
तान्यपर्वतस्य पर्यायस्याधिपती देबे, स्था०४ ठा०२६ मा तद्वक्तव्यता
हापातीर्थकरस्य सहप्रवजिष्यमाणे | स्था०८० । इमवजइ एं जंते ! सपणेणं. जाव संपत्तेणं कप्पवडिसियाणं तीप्रथमहदे, स्था०२ ग० ३ उ0101 सुधर्मायां बनायां दस अजायणा पन्नत्ता । पढमस्स णं भंते ! अज्जयणस्स
पद्मावतंसके विमाने स्वनामग्याते सिंहासने, का०२०१०
वर्ग १ अ । दक्षिणरुचकवरपर्वतस्य प्रथमकूटे, स्था० ०। कप्पवडिसियाणं भगवयाजाव के अहे पत्ते । एवं खलु जंबू! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्या।
पउमंग-पाङ्ग-न । चतुरशीतिमहानन्जिनशतसहस्ने , ज्यो. पुन्नन चेइए.कूणिए राया, पउमावई देवी । तत्थ ए पाए
२ पादु । चतुरशीतिलकगुणिते काबविशेषे, जीपति०४
अधिo । स्था.। भ०। जं० । अनु०। नयरीए सेणियरम् रन्नो लज्जा कूणियस्स रन्नो चुतमाउया कानी नामवी होत्या मुकुमाला । नीसे णं कानीए
पचमकूम-पनकूट-न० । पत्रकूटे, "दो पचमकूडा।' स्था० २
ग.३०। देवीए पुत्ते काले : म कुमारे होत्था सुकुमाला । तस्स एं।
पनमखम-पद्मखएड-न० । स्वनामख्याते पुरे, यसको ज्येकालस्म कुमारस्स पन्मावई नाम देवी होत्या मुकुमाला
ठपुत्रो गन्धप्रियकुमार आसीत् । ग.२ अधि०।। जाब विहरति । तत णं सा पनमावई देवी अन्नया कयाई तसि तारिसगंमि व सघरमि अभितरतो सचित्तकम्मे जान
। पनमगुम्म-पझगुल्म-न० । नलिनगुल्मविमाने, स्था. ८०।
त्त । अष्टमदेवलोकस्धे विमाननेदे, स. १८ सम । श्रेणि. सीहं सुमिणे पासित्ता णं पमिबुछा,पवं जम्म ण जहा म
कपुत्रवीरकृष्णाङ्गजेस च श्रेणिकपुत्रात वीरकृष्णाम सध्या हाबलस्सन्जाव नापधिज्ज,जम्हा अम्हाणं इमे दारए काम- बयः प्राप्तो बीरान्ति के प्रवस्य वर्षत्रयं व्रतपर्याय परिपाल्य महास्त कुमाररस पुत्ते प उपावईए देवीए अत्तए,तं होऊणं अम्हं शुक्र सप्तम कल्पे समुत्पद्य सप्तदशसागरोपमाऽ. पुरनुपाल्य इमस्स दारयस्स नाबाधिज्ज पनमे २, येमं जहा महाबनस्स
ततयुतो महाविदेई सेत्स्यतीति सप्तममध्ययनं । ल्पावतंसि. अहोदातोजाव नपिपासायवरगते विहरति । तेणं का.
कायाः सूचयतीति । नि०१ ० २ वर्ग १०:हापद्यतीर्थ
कृता सह प्रवाजिष्यमाणे पुरुषभेदे, स्था० म०। होणं तेणं समएणं सामी समोसरिए, परिसा निग्गया, कूणिए निग्गते,पउमे वि जहा महाबले निग्गते, तहेब अम्मा
पउमगोर-पद्मगौर-त्रि. पद्मवणे, "दो तित्थगरा ० उमगोरा बपितिापुच्छणा० नाव पवइए अणगारे जाए जाव
माणं पसत्ता।" स्था० ५ ग०४ उ० । गुत्तबंभयारी। तते णं से पउमे अणगारे समएस्स जगवतो
एनमचंद-पद्मचन्छ-पुं० । पनचन्द्रकुमाऽऽाकुत्राः दिपुरुष, यत्र महावीरस्स तहारूक ए थेराणं अंतिए सामाध्यमादियाई
धनेश्वरसूर्याऽऽदयो दिगम्बरझम्बरा प्रभूवन् । पृट कल्पटीकाकृ एक्कारस अंगाई अहिजद, अहिज्जित्ता बाहिं चरत्यउद्यम
तक्कमकीर्तिमरिपितृव्यगुरी, कृ. ६१०। श्रयः प' चन्द्रा-एकः
चित्रसेनपद्मावतीचरित्रकतः पाठकराजवचनस्य गुरुः कर्मप्रकजाव विहरति। तते गं से पलमे अणगारे तेणं जरालेणं तिविवरणनामक ग्रन्थस्य काऽऽसीत् । द्वितीयः श्रीकृष्णराज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org