________________
(१४) पनमचंद श्राभिधानराजेन्डः।
पउमलया पिंगच्छीयः प्रभानन्दसूरिगुरुन्त्राता उपाध्यायः । स च वैक्रमीये
पउमपम्हगोर-पद्मपदमगौर-पुं० । पद्मपकवद् गौरः। जी० ४ प्र१६६१ बर्षे विद्यमान आसीत् । तृतीयश्चन्द्रगच्छीयो जिनशेख. रसुरिशिष्यः विजयेन्डसूरिगुरुः धनाभ्युदयमहाकाव्यरच.
ति०२०० । कमलगर्भकान्ते पीते, औ० । बिता । जै००।
पउमपुर-पद्मपुर-न० । नासिक्यपुरे, " तत्थ पउमासमेणं परपउमचरिय-पअचरित-न । दाशरथिरामचरित्रप्रतिबके प्रथमे- मधुरं ति निवेसियं ।" ती० २६ कल्प। दे, ध० २ अधि०।
पउमप्पना-पअपना-स्त्री० । जम्म्चाः सुदर्शनाया उत्तरपारपउमजाल-पद्मजाल-नापनाऽऽत्मके दाससमूह, रा.। । स्त्ये दिग्भागे प्रथमवनखएके दक्षिणस्यां नन्दापुष्करिण्याम्, पउमणाभ-पमनाथ-पुं० । विमलवाहने महापो भविष्यति प्र- जं. ४ वक्ष जी०। थमतीर्थकरे, कल्प. १ भधि. ७ क्षण । ती.। प्रथ.। पउमप्पल-पापन-पुं० । निष्पकतामजीकृत्य पद्यस्येव प्रभा यविष्णी, अमरः । वाच।
स्यासौ पनप्रजः। तथा पद्मशयनदोहदो मातुर्देवतया पूरित इ. पउमतिलग-पतिलक-पुं० । सोमप्रनसूरिशिष्ये स्वनामख्याते ति, पनवर्णश्च भगवानिति पमप्रनः । ध०२ अधिः । अवसमाचार्य, गच्छा० प्र०४ अधिः ।
पिण्यां भरतक्षेत्रजे षष्ठतीर्थकरे, स्था० ५ ग.१००। प्रव०। पनमत्थन-पथस्थल-न० । मथुरास्थे पभारण्ये,क०तीकल्प ।
सा पचप्रभस्य सामान्यतोऽभिधानकारणमिदम-निष्पकतया पउमदह-पमहद-पुं०।जम्बूद्वीपे मन्दरस्थ इक्किणे श्रीदेवताऽध्या- पपस्येव प्रभा यस्य स पद्मप्रभः। तत्र सर्व एब भगवन्तो य.
धोक्तस्वरूपास्ततो विशेषकारणमाह-" पउमसयणम्मि जणसिते महान्हदे, स्था० ३ ०४० श्राब करप० । “दो
णी दोदलो तेण पतमाभो।" येन कारणेन तस्मिन् नगव. पउमद्दहा दो पचमदहवासिणीनो देवी मो सिरीयो।" स्था०
ति गर्भगते जनम्या देव्याः पनरायनी ये दोहदमजूत्, तब देव३.२ठा०३ उ01( 'धायईसंम्दीव' शब्द चतुर्थनागे
तया संपादितम् । नगवान् स्वरूपतः पनवर्ण स्तेन कारणेन पचप्र. २७४६ पृष्ठे व्याख्या)
भइतिनामविषयी कृतः। प्रा० म. २० । आ. चू० । अनु.। অথ ঘঝলামান বৃক্ষা
स्था. ('तित्थयर'शब्दे चतुर्थभाग २२४७ पृष्ठादारज्य व. सेकेणढणं ते! एवं वुच्च-पनपदहे परमबहे गोयमा पउ
क्तव्बतोक्ता) पदहेणं तत्थ तत्थ देसे, ताहि तहि बहचे उप्पलाई० जाव सय- |
पउमप्पहमूरि-पद्यपभसरि-पुं० । खरतरगच्चीये देवाऽऽनन्दसू. सहस्सपत्ताई पनमदहवणाई पउमदहप्पभाई, सिरी इत्थ रिशिष्ये, स च वैकलीये १२६४ वर्षे विद्यमान आसीत् । देवी महिष्ठिभाजाव पलिओवमहिईश्रा परिवसा से तेन मुनिसुव्रतचरित्रं नाम पुस्तकं रचितम् । जै०१०। एएणऽढे जाव अनुत्तरं च णं गोयपा! पउपमहस्स पउमभह-पद्मभद्र-। धेसिकपुत्रसुकृष्णसरकपुत्रे, स च वीरा. सासरणामधिजे पत्ते, ण कयाइ णासि ।
स्तिके प्रवज्य वर्षचतुश्यं व्रतपर्याय परिपाल्य ब्रह्मलोके प. ( से केणणमित्यादि ) अथ केनाऽर्थेन भवन्त ! नमलोके दशसागरोपमान्युत्कृष्टमायुरनुपास्य ततश्च्युतो म. एवमुच्यते-पदमबहः पाद्रह ति ?। गैातम! पाहे तत्र हाविदेहे सेत्स्यतीति कल्पावतंसिकायाः पश्चमाध्ययने सुचितत्र देश तस्मिस्तस्मिन् देशे बहूनि उत्पन्नानि यावतसहा तम नि• १ श्रु०५ वर्ग १ अ.।। नपत्राणि पाहप्रभाणिपनऽहाऽऽकाराणि, आयतचतुर-पनममेक-पयमेरु-पुंगानन्दमेरुसूरिशिष्ये राजमहाभ्युदयसाकाराणीत्यर्थः। एतेन तत्र वानस्पतानि पहाऽऽकाराणि
__ महाकाव्यकृतः पद्मसुन्दरसूरिगुरी, जै० ३० । पमानि बहनि सन्ति, नतु केवनपार्थिवानि वृत्ताकाराणि म. हापमाऽऽदान्येव तत्र सन्तीति ज्ञापितम् । तथा पाहवर्णस्ये.
| पउमरठ-पद्मरथ-पुं०। मिथिलापुर्या विजयसेनभूपतेः पुत्रे मदचाऽभा प्रतिभासो येषां तानि तथा ततस्तानि तदाकारत्वात् मरेखाकुक्तिसम्नूतस्य युगबाहुपुत्रस्य नमेः रक्षके स्वनामख्याते तद्वर्णस्वाच पाहाणीति प्रसिकानि । ततस्तद्योगादयं जला- राजमि, सत्त.. अ० । आव. । प्रा० चू०। दर्श० । शयोऽपि पमहः । उजयेषामपि च नाम्नादिनाप्रवृत्तस्येन नेतरे. श्रा० म०। तराश्रयो दोषः। अथ पार्थिवपनतोऽदयस्य नामप्रवृमिर्जाता.
पउपराय-पराज-पुं० । धातकीखरामभरतकेत्रापरकङ्काराजस्तीतिज्ञापयितुं प्रकारान्तरेण नामनिबन्धनमाह-श्रीश्च देवी
धानीनिवासिनि द्रौपदीहारके स्वनामख्याते राजनि, स्था०१० पनवासाऽत्र परिवसति । ततश्च श्रीनिवासयोग्यपनाश्रयत्वात् पनोपन्नक्तितो वह इति पद आख्यायते । मध्यमपदसोपी
ठा०। पुण्यसागरशिध्ये गौतमकुलकवृत्तिकृतो ज्ञानतिलकगणि
नो गुरौ, जै० इ०। समासात् समाधानम् । शेषं प्राग्वत् । जं०प्र०७ वक्ष। पनमदेवसूरि-पादेवसूरि-पुं०। मानतुझसूरिशिध्ये सब्धिप्रपञ्च- पउमरुक्ख-पद्मवृक्ष-पुं० । अतिविशालतया वृक्तकल्पषु पोषु, प्रयोधिकायोगरहस्यग्रन्थयोः कारके स्वनामक्याते प्राचार्य, जी० ३ प्रति० ४ अधि० । पुष्करवरद्वीपपूर्वार्द्ध तद्द्वीपनामनिभयमाचार्यः सं० १२४० वर्षाद १२६२ पर्यन्तमासीत् । द्वितीयो
बन्धनतद्द्वीपाधिपदेवाऽवासशाश्वतपनकाऽऽकृती वस्तुनि, ऽध्येतनामा नाराचचजम्बूद्वीपसरिशिष्यः तिलकसरिशि
“दो पचमरुक्ने ।" स्था०म० ३ उ०।। ध्यगुरुः। जै• ३० । .
| पनमाया-पन्नता-श्री० । पग्रिन्याम, स० १ सम । रा.। पउमध्य-पद्मध्वज-पु०महापद्मतीर्थकरेण सह प्रव्रजिष्यमाणे, 50जी0। पनाऽऽकारलतासु,झा०१६०१०॥ ज०। औ० स्था०००।
"पसम नयाभत्तिचित्तं" भ०११ २०११ उ०। पद्यानि चल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org