________________
पड़ दिया किरिया
बिराइये पडरियजगाणं जनया
वा किंचि पे लं समज्जा से णं गोगमा ! महापायच्चिती जवेना । महा० १ ० । पदिपूयाविद्वाणप्रतिदिनपुजाविधान
अनुदिवसा
चेनकरणे, पश्चा०८ विव० । पइदिद्धंग - प्रतिदिग्धाङ्ग त्रिव । काराऽऽदिना प्रतिदिग्धश रीरे, सूत्र० १० ५० १० ।
चिंच प्रतिविम्ब०० प्रतिपनयपकुपित-गोली चलनग्गपइर्बिवं " प्रा० ४ पाद। "प्रतिबि म्यात्मको भागः, पुंसि भेदाग्रहादयम् । प्रतिविज्यमानच्छायासदृशच्छायान्तरोद्भवः ॥ १ ॥ " तादृश एव प्रतिबिम्बशब्देनोच्यते । द्वा० ११ द्वा० ।
पजय - प्रतिजय पुं० प्राणिनं प्राणिनं प्रति भयं यस्मात्स प्र तिभयः । प्रतिप्राणिनं भयप्रदे, प्रश्न० १ श्रश्र० द्वार । परभास प्रतिनास पुं० वादाविरजाऽऽदि
-
-
( १२ ) अभिधान राजेन्खः ।
यथार्थज्ञाने, सम्म० १ काएक ।
मारिया पतिमारिकाखमालिका खियाम, "य यैका नर्मदां तीर्खा, जारसङ्गता । " आव०४ अ० । ० ० । ( 'गरिहा' शब्दे तृतीयभागे ८५० पृष्ठे उदाहृता ) परिक्क - प्रतिरिक्त- त्रि । स्यादिविरहितत्वे, उस० २ श्र० । एकान्ते, मुकले, प्रचुरे, भक्तपाने, पृ० ४ ० । परिकथा प्रतिरिक्तता स्त्री
अनेकान्तखेचितायाम, ५००
-
२ ० ।
पइरिकमुहविहार- प्रतिरिक्तमुखविहार- त्रि० । प्रतिरिक्ते एका
सुखविहारोऽवस्थानयनादिरूपतरि विहारः । स्त्रीत्वं प्राकृतत्वात्। एकान्ते विहारयोध्ये, जी० ३ प्रति०४ अधि० भ० ।
परितु - प्रकीर्य्य - अव्य० । वाप्येत्यर्थे, “परितु रयिं पुणो । " नि० चू० १३० ।
बइलाइया - प्रतिलादिका - स्त्री० । भुज परिसर्पदे, प्रका०१ पद । पाच-पदिक-पुं० [चतुःपञ्चाशतमे महान " दो पा
""
Jain Education International
स्था०२ ०३ उ० ।
--
इत्र प्रतिव- पुं० | स्वनामख्याते यादवे, प्रश्न• ४ ० द्वार पापनिव्रता- पति भर्तारं यत्ति तमेवाभि
1
नामि इत्येवं नियमं करोतीति पतिव्रता । झा० १३० १६ ० आ० सू० ।
समय-प्रतिसमय- अव्य० प्रतिक्षणे, इन्या० १ अध्या० । ईणि कप--प्रतीतिनिराकृत त्रि० । प्रतीतेरेव विरुद्ध वस्तुदोषजेदे, मथाऽचन्द्रः शशी । स्था० १० aro | पद - प्रदीप पुं० । प्रदीप्यते इति प्रदीपः । " पो वः छ । १। २८ ॥ इति पस्य वः । प्रा० १ पाद दीपकलिकायाम्, पिं० । ष्ट्यादिसमुदाये, भ० ८ श०६ उ० । तैलदशानाजने, न०
SG उ० ।
पईस्स णं ते! जियायमाणस्स कि पदीवे कियाइ, झडी शिपाई, बसी जिवा, किया पीनचं जिवार,
उत्त संतसिद्धि जोग
जोई जियाइ ? | गोवमा नो पदीये जिपाइजान नो पदी बचपर जियार, जोई जियाइ ॥
(पदवत्यादि) (जयायमाणस्स त्ति) ध्यायतो ध्मायमानस्य (पदीचे) प्रदीप दीपश्यादि समुदायः ॥ (विति) ध्यायति, भायते वा ज्वलति । (बट्टी ति ) दी. यष्टिः (वसी ति ) दशा । ( दीवसंपर खि) दीपस्थगनकम् । ( जोइ सि ) अग्निः । प्र० ८०९ उ० उद्दीप्तदीपे, नि० चूक १४० ।" तस्स लोग वस्त्र" प्रकृष्टपदार्थ प्रकाशकारि स्वात्प्रदीपः । स० १ सम० । उत्स० । “पईबो दीवो । पाइο
"
ना० २४४ गाथा ।
I
प्रतीपत्र प्रत्यनीके "पचपचधियो वामा "याद० ना० १५४ गाथा ।
-
४ ४
पई हर पतिगृह १०" दीर्घस्वी मिश्र वृती" ॥१ इतिवृताधिकारस्येकाने
पद्मप्रयुतन०
चतुरशीति
स्था०| दिने, दे० ना० ६ वर्ग ५ गाथा ।
पअंग-प्रयुताङ्ग-न - न० । चतुरशीतिलकगुणिते प्रयुते, स्था०
२ वा. ४ उ० । अनु० । स्थाo |
नि० ० ३४० ।
पच्छे प्रोछत्त्र० पतंजंत - प्रयुञ्जत्त्र उच्चारयति, "हासिता साविता पापा भी
परंजिता प्रयोक्त्र०ले स्था० ५ ०२४० । अन्तर्भूतकारितार्थत्वाद् वा प्रयोजयितरि, स्था० ५ ० १ ० परिहार परिहार पुं० परिवृत्परित्या तत्रैवोत्पादे श्र० म० १ अ० । "वणस्सकायाओ पट्टपरिहारं परिहरति । " परिवृत्य परिवृत्य मृत्वा यस्तस्वेव वनस्पति शरीरस्य परिहारः परिवर्तित परिवर्तनाद इत्यर्थः । १० १५ श० ।
-
पाद
प्रयुता अनु
"
2
प-प्रकोष्ठ - पुं० कूर्परा प्रेतनभागे, भ० ११ श० ११ च० । कलाविकदेशे प्रश्न० ४ श्र० द्वार | तं०' पहुँचा ' इति लोकप्रसिके हस्तावयवे, कल्प० १ अधि० २ करा ।
,
प्रवृष्ट त्रि० ।" उत्वादौ " ॥ ८ । १ । १३१ ॥ इति ऋत उ त्वम् । कृतवर्षे, प्रा० १ पाद ।
उ- देशी-गृहे, दे० ना० ६ वर्ग ४ गाथा ।
For Private & Personal Use Only
पण गुण महतो गुणो येन म गुणो यस्य वा ऋजुतावति, दक्षे च । बाच" पणीकयं होमकुंडं । " दर्श० ३ तव ।
99
पत्त- प्रयोक्तृ-त्रि० । कर्तरि प्रयोगकर्तरि " उवयारसयबंधपडत्ताओ । तं० । प्रयुक्ताः प्रयोक्यो वा कयेः । तं । ६- न० । प्रयोगे, व्यापारे, ज्ञा० १ ० १ ० प्रयुक्तपत्त संतमिद्धिजोग - प्रयुक्तसत्सिद्धियोग- पुं० । प्रयुक्तः प्रव तितः सत्सिद्धियोगः सत्साधनव्यापारो येन स तथा । सत्सि • पो० विष
www.jainelibrary.org