________________
पदिणकिरिया प्रभिधानराजेन्सः ।
पादिणकिरिया तत्र दिकाले वेनायाः संभव इति कासः, तस्य ग्रहणं, बन्दित्वा पोऽइमेवं तत्र विचिन्तयेत्। बर्द्धमानो दिभगवान् षण्मासं याततो गुरूं,प्रतिक्रम्य कात्रस्य कालं प्राभातिक.तुशब्दो वक्ष्यमाण- बनिरसनो विहानवान्, ततः किमहमपि निरसनः शक्नोम्येताविशेषद्योतकः(पडिलेदए ति)प्रत्युपेक्षत, प्राग्वद्, गृह्णीयात् च ।। घत्कालं स्थातुमुत नेति । एवं पञ्चमासाऽऽद्यपि यावन्नमस्कारस. वह च साक्षात्प्रत्युपेकणस्यैव पुनःपुनरनिधानं बहुतराविषयत्वात्। हितं यावत्परिजावयेत्। उक्तं हि-"चिंते चरिमेउकिं तवं छम्माअत्र च संप्रदाय "तादे गुरू उत्ता गुणति,जाब चरिमो जामो
सादेकदिणादीहाणिजा पोरिसीनामा वा।"(?) नगई स्पटम्। पत्तोति। चरिमे जामे सब्बे उद्वित्ता बेरत्तियं घेत्तुं सज्कार्य करेंति। ताहे गुरू सुवति। पत्ते पान्नाइप काले पाभाश्यकालं पेच्छेद, सो
एतमुक्तार्थानुवादतः सामाचारीशेषमाएर कामस पमिकमिडं पाभाश्यकाल गिपति, सेसा कालबेलाए पारियकाउस्सग्गो, वंदित्ताण तो गुरुं । कालस्स पक्किमंति,ततो आवस्सयं कुणति।"मध्यमप्रक्रमापेकं
तवं संपविजेज्जा, क्ररिज सिम्याण संथवं ।। ५२॥ स्त्र कालत्रयग्रहणमुक्तम, अन्यथा मत्सर्गत उत्कर्षेण चत्वारो,
"पारिय" इत्यादि प्राम्बत् । नवरं तपो यथाशक्ति चिन्तितमुपजघन्येन त्रयः कालाः,अपवादतश्चोत्कर्षेण द्वौ,जधन्येनैकोऽप्यनु
पासाऽऽदि,संप्रतिपद्याङ्गीकृत्य कुर्यात् सिकानां संस्तवं स्तुतित्र. जात एव । यत उक्तम्-"कालं चउक्क उक्को-सपण जहप्पी
यरूपं, तदनु यत्र चैत्यानि सन्ति तत्र तद्वन्दन विधेयम् । तथा तिमि होति बोधवा। बीयपयम्मि दुगं तू, मायामयविष्पमुक्का
चाऽऽह जाध्यकार:-"वंदित्त नियंती,कालं तो चश्या जइ अ. ॥१॥"अत्र च तुशब्दादेकस्याप्यनुशा। तथा च चूर्णिकार:-"पवं
स्थि । तरेवदंती कालं,जहा तुले पक्किमणं ॥१॥" इति साअमायाविणा तिमि वा अगिएदंतस्स एक्को जबति ।
त्रयोदशसूत्रार्थः। पठन्ति च"पदमपोरिसि सज्झायं, वीप जाणं झियाया।
संप्रत्यध्ययनार्थमुपसंहरनाहतयार निबमोक्खं तु, चउजाए चमत्थर ॥१॥
एसा सामायारी, समासण वियाहिया। काल तु पमित्ता , अवोहितो असंजए ।
जं चरित्ता बहूजीवा, तिमा संसारसागरं ।।एशातिबेमि ।। कुज्जा मुणी य सज्जाय, सव्व क्वविमुक्खणं ॥२॥ पोरिसीप चनभाए, से वंदिन ततो गुरू।
(पसा दसधिहा साहुसामायारी पवेश्या.जं चरित्ताण निग्गंथा पडिक्कमिसु कालस्स, कासं तु पहिलेहए ॥३॥"
तिम्मा संसारसागर तिमि) पषाऽनन्तरोक्ता सामाचारी दश. अत्रापि व्याख्या तथैव । पारद्वयेऽपि च चतुर्थप्रहर विशेषक- विधौधरूपा च पदविभागाऽऽत्मिका चेह नोक्ता,धर्मकथानुयोगस्थाभिधानप्रसन पुनः प्रहरत्रयकृत्यानिधानमिति मन्तव्यम् । स्वादस्याः नेदसूत्रान्तर्गतत्वाच । तस्याः समासेन संकेपेण,(वि. प्रागए काय वोस्सग्गे, सव्वदुक्ख विमोक्खणे ।
पाहियत्ति)व्याख्याता। अत्रैवाऽऽदरख्यापनार्थमस्याः फलमाहकाउस्सग्गं तो कुज्जा, सव्वदुक्खविमोक्खणं ॥४॥ पां सामाचारी चरित्वा पासेन्य बहवोऽनेके जीवास्तीर्णाः, सं. भागते प्राप्ते,कायव्युत्समें इति । उपचारात् कायव्युत्सर्गे समये,
लारसागरं प्राग्वदिति सूत्रार्थः । शतिः परिसमाप्तौ। ब्रीमोति सर्वदुःखानां विमोकणमात्कायोत्सर्गद्वारेण यस्मिन् स तथा
पूर्ववत् । उक्तोऽनुगमः । संप्रति नयास्तेऽपि तद्वदेव । उत्त० तस्मिन् .शेष प्राम्वत् । यह सबकुःखधिमोकणविशेषणं पुनःपुन
२६ अ०। रुच्यते तदस्यात्यन्तनिर्जराहेतुत्वव्यापनार्थम्। तथेह कायोत्सर्ग- से जयवं ! किंतं पइदिणकिरियं । गोयमा! पायच्चिग्रहणेन चारित्रदर्शने श्रुतकानविशुद्धयर्थ कायोत्सर्गत्रय गृह्यते ।
तस्स पयाई संखाश्याई। से भय ! तेमि संखाइतत्रच तृतीये रात्रिकोऽतीचारश्चिन्त्यते । यत उक्तम्-"जस्थ प. दमो चरित्ते, सणसुद्धी' बीयत्रो हो । सुयणाणस्स य
याणं पायच्छित्तपयाणं किंतं पढमं पायच्छित्तस्स एणं पयं। तो , वरं चिंते तत्थ इमं ॥९॥ तइए निसाश्यारं ।" इति। गोयमा! पइदिणकिरियं । भय ! किंतं पइदिण किरियं ।गोरात्रिको तिचारश्च यथा यद्विषयश्व चिन्तनीयः,तथाऽऽह- यमा! जमसमया अहनिसमणोवरमं० जाव अणुढेयव्वा. राइयं च अईयारं, चिंतिज्ज अणुपुचसो ।
णि संखजाणि श्रावस्सगाणि । से जयवं! केणं अटेणं नाणम्मि दमणम्मिय, चरित्तम्मि तवम्मि य ॥ ४॥
एवं वुच्चइ-जहाणं आवस्सगाणि । गोयमा ! असेसकसिरात्री भवं रात्रिकम् । चः पूरणे । अतीचारं चिन्तयेत् (अणुपुब्बा सति)मानुपूर्व्या क्रमेण,काने,दर्शने,चारित्रे,तपसि, चशब्दाद्वीय
पकम्मक्खयकारिउत्तमसम्मईसणचारित्त प्रचंतघोरवीरु-- चशेषकायोत्सर्गेषु चतुर्विशतिस्तवः प्रतीतश्चिन्त्यतया साधार.
ग्गकट्ठसुरतवमाहणघाए परूविजंति, नियमिय विभपश्चेति नोक्तः।
तु दिह परिमिएणं कालसमएणं पयंपएणाहन्निततश्चपारियकाउस्सग्गो, वंदित्ताण तो गुरुं ।
साणुसमयमाजम्मं अवस्समेव तिउराइम कीरति, अणुराइयं तु अतीचारं, आलोएज्ज जहक्कम ।। ४ए॥ द्विति, उसिजति, परूविजंति, पनविनंति सययं, पमिक्कमित्तु निस्सा , बंदिसाण तो गुरुं ।
एपणं अद्वेणं एवं बुच्चइ-गोयमा ! जहा ए श्रावस्सकानस्सग्गं तमो कुजा, सचमुक्ख विमोक्खणं ॥५०॥।
गाणि, तेसिं च पं गोयमा! जे जिक्खू कामाइक्कमेणं वेकिं तवं पमिवज्जामि, एवं तत्थ विचिंतए ।
माइक्कमेणं समयाकम्मेणं असमायमाणे अणोवउत्ते पमत्ते कानसमग्गं तु पारिता, वंदई य तो गुरुं ॥ २१ ॥ पारितेत्यादि सूत्रतयं व्याख्यातमेव । कायोत्सर्गस्थितश्च कि भावहाए अन्नास र
प्राविहीए अन्नेसिं च असद्धं जप्पायमाणो अन्नयरमावकर्यादित्याह-किमिति फिरूपं तपो नमस्कारसहिताऽऽदि प्रति. स्मगं पमाइय संतेयं वनवीरिएणं सातोहमत्ताए आलंच.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org