________________
(१०) पइदिण किरिया अन्निधानराजेन्द्रः।
पदि पाकिरिया परमद्धजोयणाओ, विहारं विहरे मुणी॥६॥ भजति अंगमंगाई। तह जिदंति सुविहिया, अविडं कम्मसंअवशेष निक्षाप्रक्रमात् पात्रनिर्योगोद्वरितं, चशब्दस्य गम्यमा
घायं ॥१॥" तत्र च स्थितो यत् कुर्यात्तदाह-(देसियं ति) नत्वात शेष चन पात्रनिर्योगमेव । यद्वा-अपगतं शेषमपशेषम् ।
प्राकृतत्वाद्वकारलोपे देवसिकम् । चः पूरणे, अतिचारमतिक्रम, कोऽर्थः?,समस्तं भाण्डकमुपकरणं (गिज्ज त्ति) गृहीत्वा, च
चिन्तयेद् ध्यायेत् । (आणुपुत्वसो ति)मानुपूर्या क्रमेण,प्रभातमुशुषा प्रत्युपेकेत, उपलकणत्वात् प्रतिलेखयेशा इह च विशेष
खबस्त्रिकाप्रत्युपेक्षणातो यावदयमेव. कायोत्सर्गः। उक्तं दिस इति गम्यते । सामान्यतो प्रत्युपेक्तिस्य ग्रहणमपि न
"गोस मुहे ऽणतगाई,पासो देसिए य अतियारे । सम्वेसमायुज्यत एव यतीनाम, उपलकणत्वाश्चास्य तदादाय परमुत्कृष्ट
णवत्ता,हियए दोसे विजाह ॥१॥"किंविषयमतीचारं चिन्तये. मईयोजनादयोजनमाश्रित्य, स्यब्लोपे पञ्चमी । परतो हि
दित्याह-काने झानविषयमेवं दर्शने चैव, चारिने तथैव च । केत्रातीतमशनाऽऽदिर्भवेत, विहरन्त्यस्मिन् प्रदेश इति विहार- पारियकाजस्सग्गो, बंदित्ताण तओ गुरुं। स्त ( विहर त्ति) विहरेद्विचरेन्मुनिः ॥ ३६ ॥
देसियं तु अतीचार, पालोएन्ज जहकमं ॥४१॥ इत्थं विहत्यापाश्रयं चाऽऽगत्य गुर्वालोचनाऽऽदि कृत्वा यत् पारितः समापितः कायोत्सों येन स तथा, बन्दित्वा कुर्याचदाह
प्रस्तावाद् द्वादशाऽऽबर्तवन्दनेन, तत इत्यतीचारचिन्तनाचनत्थीए पोरिसीए, णिक्खिविताण भायणं ।
इनन्तरं गुरुमाचार्याऽऽदि ( देसिय ति) प्राग्वदेवसिकं, तु:
पूरणे । अतीचारमालोचयेत् प्रकाशयेत् गुरुणामेव, यसज्काययं तो कुज्जा, सबजावविजावयं ।। ३७॥
थाक्रममालोचनाऽऽसेवनाऽन्यतराऽनुलोम्यक्रमानतिक्रमेण । चतुर्यो पौरुष्यां निविष्य प्रत्युपेकणापूर्वकं बध्वा भाजनं
पमिकमित्तु निस्सलो, वंदिताण तो गुरुं ।। पात्रं स्वाध्यायं ततः कुर्यात, सर्वभावा जीवाऽऽदयः, तेषां वि. भावकं प्रकाशकं सर्वभावविभावकम् । पठ्यते च-" सम्बदा
कानस्सग्गं तो कुजा, सम्वदुक्ख विमोक्खणं ॥४॥ स्त्रविमुक्खणं ति" प्राम्बत् ।
प्रतिक्रम्य प्रतीपमपराधस्थानेभ्यो निवृश्य, प्रतिक्रमणं च म. पोरिसीए चनब्जाए, वंदित्ताण तओ गुरुं।
नसा भावविशुस्तिो ,वाचा ततसूत्रपाठतः, कायनोसमाङ्गेन न.
मनाऽऽदितः,निःशल्यो मायाऽऽदिशल्यरहितः,सूचकत्वात् सूत्रपमिक्कमित्ता कालस्स, सेजं तु पडिलेहए ॥ ३०॥
स्य चन्दनकपूर्ये कमयित्वा च, वन्दित्वा द्वादशाऽऽवर्तवन्दनेन, पौरुष्याः प्रक्रमाश्चतुर्थ्याश्चतुर्भागे चतुर्थाशे,शेष इति गम्यते । तत इत्युक्तविधेरनन्तरं गुरुमाचार्याऽऽदिक,कायोत्सर्ग दर्शनचा. पन्दित्वा तत ति स्वाध्यायकरणादनन्तरं गुरुमाचार्याऽऽदि रित्रश्रुतज्ञान वाद्धिनिमित्तव्युत्सर्गत्रयलकणं, जातो चैकवचनं, प्रतिक्रम्य कालस्य शय्यां वसति, तुः पूरणे,प्रतिलेखयेत् ॥३०॥ ततो गुरुवन्दनानन्तरं कुर्यात सर्वदुःस्वविमोवणम ॥४५॥ पासवाचारमि च, पडिलहिज्ज जयं जई।
पारियकाजसग्गो, वंदित्ताण तओ गुरुं । ततश्च (पासवणुचारभूमि च ति) मिशब्दस्य प्रत्येकमभिसं । युइमंगलं च काऊण, कालं संपमिलेहए ॥ ४३॥ बन्धात् प्रश्रवणभूमिमुबारनूमिं च प्रत्येकं द्वादशस्थपिमला55. 'पारिय'इत्यादि पूर्वाद्ध व्याख्यातमेव । स्तुतिमङ्गलंच सिद्धत्मिकां चशम्दात कालभर्मि च स्थएिकलत्रयाऽऽत्मिकां प्रतिझे- सूत्ररूपं च कृत्वा । पाठान्तरं वा-" सिद्धाण संथवं किश्च सि" स्वयेत् । (जयं ति) यतमारम्भापरतं यथा भवति तथा यत. सुगमम् । कालमागमप्रतीतं (संपडिलेदय ति) संप्रत्युपेक्षेत। मानो यतिः । एवं च सप्तविंशतिस्थरिमसानां प्रत्युपेक्वणानन्तर- कोऽर्थः-प्रतिजाति, उपसकणत्वाद् गृहाति च, एततश्च मादित्योऽस्तमेति । तथा चोक्कम
विधिरागमादवसेयः ॥४३ ।। "चउभागऽबसेसाए, चरिमाएँ पडिक्कमित्त कालस्म । पढमपोरिमि सज्जायं, वितिए जाणं कियायइ । उच्चारे पासवणे, थंमिलचरवीति पेहे ॥१॥ महियासियामा अंतो, आसन्नो मजिक दरि तिन्नि नवे ।
तइयाए निमोक्खं तु, सज्जायं तु चनथिए । १४ ॥ तिनेच अणहियासिया, अंतोच बाहिरी ॥२॥
"पढम"इत्यादि प्राग्व्याख्यातमेव,नवरं पुनरभिधानमस्थ पुन: पमेव य पासवणे, बारस चउवीसरंतु पेहेत्सा।
पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थकालस्स य तिनि भवे, अह सरो अस्थमुवया ॥३॥"
म् ॥ ४ ॥ इति सार्द्धसप्तदशसूत्रार्थः।
कथं पुनश्चतुर्थपौरुष्या स्वाध्यायं कुर्यादित्याहइथं विशेषतो दिनकृत्यमभिधाय संप्रति तथैव रात्रिकर्त
पोरिसीए चउथीए,कानं तु पमिझेहिए । व्यमाह
सज्कायं तु तो कुजा, अबोहंतो असंजए ॥ ४॥
पौरुम्यां चतुर्यो, काल वैरात्रिकं,तुः पूरणे । (पमिलेहिय ति) कानस्मगं ततो कुन्जा, सव्वदुक्खविमुक्खणं ॥ ३६ ।।
प्रत्युपेक्ष्य प्रतिजागर्य, प्राग्वद् गृहीत्वा च, स्वाध्यायं ततः कुदेसियं च अईयारं, चिंतिज अणुपुबसो।
यात, अबोधयन्त्रब्युस्थापयन् असंयतान् अगारिणः, तदुत्थानाणम्मि देसणे चेक, चरित्तम्मि तहेव य ।। ४०॥ पने तत्पापस्थानेषु तेषां प्रवर्तनसंभवात् ।। ४५ ॥ सार्वानि प्रयोदश सुत्राणि कायोत्सगे,ततःप्रश्रवणादिभूमि
पोरिसीए चनब्जाए, वंदिऊण तो गुरुं । प्रतिलेखनादनन्तरं कुर्यात् सर्वस्वविमोकणं, तथावं चास्य पमिकमिनु कालस्स, कालं तु पडिलेहए ॥४६॥ कमोपत्रयाहेतुत्वात् । उक्तं च-"काउस्समो जहम-हियस्स । पारुष्याः प्रक्रमास तुश्चितुर्थनागे, अवशिप्यमाण प्रति शेषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org