________________
पइदि किरिया
(ब)
अभिधानराजेन्द्रः ।
मानसचापिमला सु हादिया गया।" (अविवाससि विविधपत्या सांविपर्यासो पस्यां सा व्यत्यासा, न तथा विव्यत्यासा पुरुपोपधिविपर्यासरहिता, कर्तव्येति शेषः । अत्र च त्रिभिर्विशेषणपर भङ्गाः सूचिता भवन्ति । स्थापना बेयम्-एतेषु च कः शुरू की हत्या प्रथमं पद
रूपं प्रशस्तं निर्दोषतया लाध्यं शुद्धमिति यावत् । शेषाणि तु. प्रक्रमात्पदानि द्वितीयाऽऽदिन कामकानि प्रशस्तानि तेषु न्यूनताऽऽद्यन्यतमदोपसम्भवात् । ततः प्रथमभङ्गनुपातिन्येव प्रतिलेखनाविधेयेश्युकं भवति ।
विधामध्ये
तत्काको पदे घुमाहपहिणं कुणांतों, मिहो कहं कुणइ जणत्रयकहं वा । देह व पचवाणं, पापड़ सर्व परिच्छद वा ॥ २५ ॥ प्रतिलेखनां कुर्वन् मिथः कथां परस्पर संभाषणाऽऽटिमकां, करोति जनपदायादिकयोपलक्षणमेतत्। ददाति प्र व्यायामन्यस्मै वाचावयति स्वयं प्रति वा श्रालापका ऽऽदिकं गृह्णांति, य ति गम्यते ॥ २६ ॥ सकिमित्याह
पुत्री भाउकाए, तेऊ - बाऊ - वणस्स तसा | पोई पि चिराइओ होइ ॥ ३० ॥ "युद्धवी" इत्यादि स्प (कास) पृथिव्य काययोः प्रतिखनामिथः कथाऽऽदिन सन् चामपि स्वामेकैकाडादीनामिव पदाधिक प्रमत्तो हि कुम्भकारशालाऽऽदौ स्थितो जलभृतघटाऽऽदिकमपिलो बिवादः प्ला लवनातश्च विराध्यन्ते, यत्र चाग्निस्तत्राऽऽवश्यं वायुरिति षमरा धकत्वमेव । चक्तं हि " दओ व उपदं, विराहो जाओ राउत पुणा संपती ॥१॥" पुदी आकार, वाऊपण स्सइतसार्थं । पहिले आउत्तो, छाई संरक्खयो होइ ॥ ३१ ॥ सदन] जीवरका रवानाका च प्रमादजन करन हिंसात्मक परम्
प्रथमपकृतदनन्तरं द्वितीयपोपकरणानि धानावसरः । तश्च "बीए काणं क्रियायइ । " इति वचनेन ध्यानमुक्तम, उभयं चैतदवश्यक र्त्तव्यमतस्तृतीय पौरुषी कृत्य मध्येबम्, उत कारणे एवोत्पन्ने ?, इत्याशङ्कयाऽऽद्द
Jain Education International
तइयाए पोरिसीए, भतं पाणं गवेसए ।
छहं अन्नपराए य. कारणम्मि उवडिए ॥ ३२ ॥ "या" इत्यादि सुगमं नरमत्कमेत अन्यथा हि स्थ विरकल्पिकानां यथा काल भक्ताऽऽदेवेषणं तथा चाऽऽह "सर काले चरे भिक्खुत्ति ।" पण्णां कारणानां (अरणयरापत्ति ) अन्यतरस्मिन् कारणे समुत्थिते जातु क नेति भावः । नोजनोपलक्षणं चेह भक्तपानगवेषणम्. भक्तपा मापि तस्यावता चान्यत्र भोजन एवैतानि कारणान्युक्तानि ॥ ३२ ॥
पइदिया किरिया
तान्येव षट् कारणान्याह - पण यामध्ये इरियाए य संजमाए ।
तह पाणवत्तियाए, छद्धं पुष्य धम्मचिंताए ॥ ३३ ॥ स्याद्वेदनादस्य चोपलकत्वात् क्षुत्पिपासाजनितवेदनोपशमनाय तथा चुत्पिपासायां न गुर्वादिवैयावृत्यकरणक्षम इति वैयावृत्याय । तथा इति
समितिः, सेव निर्जरार्थिभिरथ्यमानतयाऽर्थः, तस्मै, चः समुचये । कथं नामासी भवत्विति । इतरथा हिसाम्य पीडितस्य चतुमपश्यतः कथमिवासी स्वादिति । तथा संयमार्थाय कथं नामाऽसी पालयितुं शक्यतामित्याकुलि तस्य हि ताभ्यां सचिताऽऽहारे तद्विघात एव स्यात् । तथा-(पानवतियाए सि ) प्राणप्रत्ययं जीवितनिमित्तमपि विधिना ह्यात्मनोऽपि प्राणोत्क्रमणे हिंसा स्यात् । अत एवोक्तम्- "भावि यजिणवयणाणं, समप्तरदियाण नऽस्थि हु विसेसो । अध्यायम्मि परस्मि य, तो बज्जे पीरुमुभए वि " ॥ १ ॥ षष्ठं पुनरिदं कार पं वहुत-धर्मचिन्तायै, प्रक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते,
धर्मविता-धर्मध्यान्ता धर्मचिन्ता था। इ मयरूपा अपि तदाकुलितचेतसो न स्यादा ध्यान संभवात् इह च यद्यपि वेदनोपशमाऽऽदीनां शाब्दया वृष्या तदुपलकित. भोजनफलत्वेन प्रतिनिधिसुचनादायी पृथ्या कारणत्वमेयेषामुपदर्शितं नायिका रणमेव संबन्धितम् ।
सत्कार किमवश्यं मयानगवेषणं कर्त्तव्यमुताम्यवाद
नियोचित निधी साथ करेल हें चैव । थाहिं उ इमेहिं, अणतिकमणाइ से होइ || ३४ ॥ यो यतिःतिमान् धर्मचरण प्रतिनिधी लाऽपि कुर्याद्, भक्तपानगवेषमिति प्रक्रमः । बभूभिश्चैव स्यानैः, तुः पुनरर्थे पभिरनन्तरं वक्ष्यमाणैः किमित्येवमत आह (अणमणमिति सूत्रत्वादनतिक्रमणं संयमयोगानामसङ्घनं शब्द यस्मादर्थे, यस्मात् ( से वि ) तस्य निर्व्रन्थस्य तस्या बानि भवति जायते, अन्यथा तदतिक्रमण संभवात् ॥२ पद्स्थानाम्येवाहआके उवसग्गे, तितिक्खयात्रम्भचेरगुतीसु । दिया तब सरीरबोच्छेपणडाए ।। ३५ ।। श्रातङ्को ज्वराऽऽदि रोगः, तस्मिन्, उपसर्गान् इति स्वजनाऽऽदिः कचिदुपस्तकिमार्थ करोति विम
ति )
तस्तस्मिन् सति उभयत्र तन्निवारणार्थमिति गम्यते । तथातितिका सहन तथा तु विषये ब्रह्मवर्षगुसि ता दि नान्यथा सोढुं शक्याः, तथा ( पाणिदया तब प्राणदाताजीयराये प तुरूपं स तथा शरीरस्य व्यवच्छेदः परिहार, तदर्थे च उचितकाने संलखनामनशनं वा कुर्वन् भक्तपानगकुर्यादिति सर्वत्र योत्यम् कारणत्वभावना चामीयां प्राग्वत् ॥ ३५ ॥ वेषणं
For Private & Personal Use Only
-
कुर्वन् केन विधिना कियत्वाद सेक्मा पहिलेइए।
www.jainelibrary.org