________________
4G
पइदि किरिया
स्यैव कृत्यान्तरमारब्धव्यमित्याशङ्कयेतात आर अप्रतिक्रम्य कामस्य प्रतिमा कायोत्सर्गमविचाव चतुर्थवीरुष्याम पि स्वाध्यायस्य विधास्यमानत्वात् ॥ २१ ॥ २२ ॥ प्रतिखामेवा
पोति परिलेडिया, परिलेढि गोगं । गोबस्थाई पहिले ॥ २३ ॥ मुखपोतिक प्रतीनामेव प्रतिले प्रतिगोट पात्रको परिपकरणम् गोगलयंगुलियस ) प्राकृतत्वादभितो गृहीतो गोष्ठको येन सोऽयमङ्गुलिलातगोष्ठको वस्त्राणि पटतकरूपाणि प्रतिलेखयेत, प्रस्ता वात् प्रमार्जयेदित्यर्थः ॥ २३ ॥
इत्यं तथाऽवस्थितान्येव पटलाति गोच्नकेन प्रय पुन कुर्यादादउचिरं अतुरियं पुरुवं ता वत्यमेव पहिले । तोयं च पुणो एमजिला ॥ २४ ॥ ऊर्द्ध कायतो वस्त्रतश्च तत्र कायत सत्कुटुकस्वेन स्थितत्वाइतिप्रसारित उद्दि रियं पेहे जड़ चित्रितो । " स्थिरं दृढग्रहणेन, स्वरितममुतं स्तिमितं यथा भवत्येवं पूर्व प्रथमं ( ता इति ) ताबड पटलकरूपं, जातावेकवचनं, पटलकप्रक्रमेऽपि सामान्य वाचकवनिचा वर्षावादिप्रत्युपेणायामयमेव विधिरे तिर्थ ततः त्युपेक्षतेव, भारतः परतश्च निररीक्षेतैव, न तु प्रस्फोटयेत् । अथवा बिदुलोदादेवमुनाकऽऽदिप्रकारे प्रत्यु त्वम्यथेति भावः । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र संक्रमयति, तददर्शने च (तो इति) ततः प्रत्युपेक्षणादनन्त रं द्वितीयमिदं कुर्यात् यदुत परिशुद्धं सत्यस्फोटयेत, तर प्रस्फो नां कुर्यादित्यर्थः । तृतीयं च पुनरिदं कुर्यात् यदुत प्रमृज्यात्, कोऽर्थः प्रत्युपेक्ष्य प्रस्फोटय व हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥
प्र
कथं पुनः प्रस्फोटवे, अनादियं अनियंधियोस
।
पुरमा नव खोया, पाणीपाणिविसोहगां ॥ २५ ॥ अनर्तितं प्रस्फोटनं प्रमार्जनं कुर्वता वस्त्रं वपुर्वा यथा नर्तितं न भवति, अवलितं यथाऽऽत्मनो वस्त्रस्य व बलिरामिति मोटनं न भवति । (अणाधिति) अननुबन्धि अननुवन्धनेन नैरन्तर्यवशेन युक्तमनवन्धिनस्तथा का भागं यथा न भवति (मो) त्याम दिपरामर्शयद्यया न भवति। एकं हितिरिति।" तथा किमित्यादपुरम पिपूर्वक फोट रिमका क्रियाविशेषा
समयफोरमका कर्तव्या इति शेषः पाणी पा णितले, प्राणानां कुन्ध्वादिसत्वानां विशोधनं, पाठान्तरतश्च प्र माग प्रस्फोटन रित्रिक पाणिप्राणविशोधनं पाणिप्राणप्रमार्जनं वा कर्तव्यम् ॥ २५ ॥
प्रतिलेखनादोषपरिहारार्थमाद
आजका संमदा, वज्जेयब्वा य मोसली तझ्या |
(<) अनिधानराजेन्द्र
Jain Education International
त्या
पइदि किरिया
फोमणे चत्थी, विक्खित्ता बेइया बड़ी || २६ ॥ आरभटा बिपरीतकरणमुच्यते, त्वरितं वा श्रन्यान्यवनप्रढणेनासी भवति । चकं हि "वितढकरणमारभमा, तुरियं वा अन्न"म
कोष उपरि निधन
दोन फोला, निसीक तत्व संमा।" सर्व संयतेः पूरये (मोलि जि ) तिर्यमा घना तृतीया प्रस्फोटना प्रतिस्यैव स्व कटनाचतुर्थी, विशेषणं विकिता, पञ्चमीति गम्यते । रूढित्वासिर्फ हि "जिम सोकाऽऽअवस्था ।"
साप प्रत्युपेतान्यपत्यु माया वाचलंय पति वैदिक) षष्ठी । श्रत्र संप्रदाय:-" वेश्या पंचविदा पाता । तं जहा उ हरिया
तत्थ उवेश्या उवरिं जुन्नगाणं हत्थे कारुण पहिलेदेति । अहोवेश्या श्रहो जुझगाणं हत्थे काऊण पहिलेद्देश् । तिरियबेया हत्यं विष्ण परिय चाणं अंतरे दो वि जुन्ना काकण पकिले हेति । एगलो वेश्या गं वाणमंतरे काऊ प्ररिसेछेद ।" एवमेते षट् दोषाः प्रतिलेखनायां परिहर्तव्याः ॥ २६ ॥
तथा
सिढिलपलंबझोला, एगामोसा गरूणा । कुपमाथि पमार्थ, संदिपगणीवर्ग कुजः ||२७|| प्रशिथिलं नाम दोषो यद् दृढमत्वयितं वा ददं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्र कोणा नालम्बनं, लोला यहू भूमौ करे वा प्रत्युपेक माणवकास्य सोलजम् । अमीषां द्वन्द्वः । ए कामना मध्ये गृहीत्वा प्रवेशं यादुभयतो वस्त्रस्य यदेकका संघर्षमार्षदम् । उक्तं च"सिमिघणं अजरायतं च विलमगहणं च कोणे वा । भूश्री करलोलण्या करुणगहणेगश्रामोसा ॥ १ ॥ " ( ऐगअनेकरूपापासी संख्याश्यामक्रमणो युग पातो वा घूमना नामका अनेकरूपधूनना । पछयते च (गणेगत्रधूय सित न धूतं कम्पनम, अन्यत् शात् । तथा यत्करोति प्रमाणे प्रस्फ़ोटाऽऽदिसंख्यातो लक साधनं प्राप्रतिक गरानां करालास्पो दिनैकचित्र पारिमामुपग च्छत्युपयाति गणनोपगं यथा भवत्येवं गम्यमानत्वात प्रस्फोटनाssदि कुर्यात्, संत्राबने लिट् । सोऽपि दोषः । सर्वत्र पूर्वसूत्रादपर्जन किया योजनीया उर्फ "विद परे वाघ एक गणप संकि यगण करे पमादी ॥ १ ॥ " एवं चानन्तरोक्तदोषैरन्विता सदोषा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्ययेत उक्तं च ॥ २७ ॥ सामनिदर्शनारेण सारसदोषांच कि
इ
श्रगुणाइरित पडिलेहा, अविवच्चासा तहेव य । पटप पसत्य, सेसानि य अप्पसस्थाई ॥ २० ॥ (अाइसिस) हा वादतिरिक्ता योगातिरिकन तथा अनूनातिरिक्ता, प्रतिलेखना । इदच न्यूनताऽऽधिक्ये स्फोटना
For Private & Personal Use Only
www.jainelibrary.org