________________
पइदिव किरिया
अभिधानराजेन्सः।
पादिणकिरिया
धमो तह य तस्लेव ॥१॥" इत्यादि । तथा धर्माऽऽचायें बोधि
वागमः " सम्वे वि पढमजामे, दोन्नि उ चसमाण आलाभहेतुभूते गुरी, दुष्करप्रत्युपकारोऽसावित्यादिरूपश्चित्सम्या.
इमा जामा । तइओ होइ गुरुणं, चरथी हो सम्बेसो विधेयः। यथोक्तम-" सम्मत्तदायमाणं, दुप्पडियारं नवे सिं॥१॥"शयनविधिश्वायम्-"बहुपडिपुनाए पोरिसाद गु. सु बहुपसुं । सम्बगुणमलियाहि वि, उवारसहस्सकोमीहि रुसगासं गंतूण भएण-इच्छामि खमाणो ! बंदिळ जावाणि॥१॥" शब्दः समुच्चये । तथोद्यतानां प्रयत्नवत्साधूनाम, ज्जाए निसीहि आप मत्थरण बंदाभाबहुपमिपुछा पोरिसी, नद्यतो वा प्रयत्नवान् विहारो मासकल्पाऽऽदिचर्या उद्यतविदा.
अणुजाणह राक्ष्यं संथारयं । ताहे पढमं कायभूमि बात । रतत्र । यथोत्तम.." अनिएयवासो समुदा-चरिया, अनाय- ताहे जत्थ संथारतमी तत्थ वच्चंति आहे उहिम्मि उच
परिक्कया य । अप्पोबही कलहविवज्जणा य, बिहारच- ओगं करत्ता पमजिजत्ता वहीए दोरयं गडंति, ताडे संथा. रिया इसिणं पसत्था ॥१॥" आत्मगते चोद्यते विहारे यथा- रपट्टयं उत्तरपट्टयं च पडिलेहित्ता दो वि एगत्थ यायित्ता नरु"कश्या होही सो वा-सरोज गीयत्यगुरुसमीवम्मि। सम्ववि- मि व्वति। ताहे संथाराम पमज्जति । ताहे संथारयं साथरयं पब्जिय, विहरिस्सामी अहं जम्मि ॥१॥" धर्माचार्य.
रंति सउत्तरपद्य, तत्थ य लग्गाए महपोत्तियाए परिमं काविशेषणं वोद्यतविहार इति । एवं चित्तविन्यासं फलनिर्देश- यं मजंति, देहिलं रयहरणेणं, कप्प य बामपा वावीत, द्वारेण निगमयन्नाह-वमनन्तरोक्ताकारं सूदमपदार्थाऽऽदिक पुणो संधार चमित्ता भणति जेठजाईपुरतो-चिट्टनाएं अणुवस्त्वादियषामात्मप्रमादनिन्दाऽऽदीनां त एवमादयः, तेषु, चि- जाणिजह, पुणो सामाइयं तिन्नि वारे कठिऊण तु ।" तविन्यासो मनोनिकेप एवमादिचित्तभ्यासः । अथर्ववमा. सुप्तानां चायं विधि:दिरनन्तरोक्तसूक्ष्मपदार्थचित्तविन्यासप्रभृतिकः, स चासो
" अणुजाणह संथारं, बाहुवहाणेणं वामपासे चित्तन्यासश्चेत्येवमादिचित्तन्यासः । किमित्याह-संवेगः सं.
पायपसारणकुकुडि-श्रतरतो पमजए नमि ॥१॥ सारनिवेदो, मोक्षानुरागो बा, स एव रसायनममृतमजराम
सकोए सडाम, उबटुंती' कायपमिलेहा । रत्वहेतुत्वात्संगरसायनं, तहदाति प्रयच्छति । एवं हि चित
दवादी नवोगं,उस्सासनिरंभणा झोयं ॥२॥"ति सूपार्थः। विन्यास संवेग उत्पद्यत इति गाथाऽर्थः॥ ४६॥
संप्रति रात्रिनागचतुष्टयपरिज्ञानोपायमुपदर्शयन् सस्तय. ततः
तिकृत्यमाहगोसे जाणिो य विही, इय अणवरयं तु चेमाणस्स । जणे जया रत्ति, नक्खत्तं तम्मि पहचडजागे । जवावरहवीयनूओ, जाय चारित्तपरिणामो ॥ ५० ॥ संपत्ते विरमेजा, सजाय पोसकामम्मि ।। १६ ॥ (गोसे) प्रत्युपनि । भणितः,चशब्दस्यैवकारार्थवाद्भणित एव सम्मेव य नक्खत्ते, गयणे चनजागमावसेसम्मि । प्राक् प्रतिपादित एव । विधिः श्रावकानुष्ठानम् " नवकारेण
बेरसियं पि कालं, पमिञहिता मुणी कुज्जा ॥२०॥ विबोहो" इत्यादिरूपः, अतः पुनरपि नोच्यत इति वृदयम् । पवं च प्रतिपादितानुष्ठानं फाप्रदर्शनद्वारेण निगमयमाह
यद नयति प्रापयति,परिसमाप्तिमिति गम्यते । यदा रात्रि नक्षत्र, प्रति प्राक्तन प्रकारेण नमस्कार विबोधाऽऽदिना, अनवरतं सत
तस्मिनभश्चतुर्थभागे संप्राप्त विरमनिवर्तत। (सज्कायत्ति) स्था
ध्यायात प्रदोषकाने रजनीमुखसमये,प्रारब्धादिति शेषः। तस्मितम् । तुशब्दः पुनःशब्दार्थः, पवकारार्थों वा । वेष्टमानस्य प्रह
नेव नक्षत्रे प्रक्रमाप्राप्ते। क्वेत्याह-(गयण त्ति) गगने, कीशि?, झिंतानुष्ठानं विदधतः, श्राबकस्येति गम्यम्। किम?,भवविरहः संसारत्रियोगस्तस्य बीजभूतो बीजकल्पो, हेतुरित्यर्थः, ख
चतुर्भागेण गम्यते साबशपं सोद्वरितं चतुर्भागसावशेष,तस्मिन्, सारविरह पीजभूतः, जायते संपद्यते, चारित्रपरिणामः सर्व
चैरात्रिकं तृतीयम, अपिशब्दाश्रिजनिजसमये प्रादोषकाऽऽदि च विरतिपरिणतिः । एवं हि देशविरतिमन्यस्यत उपायप्रवृ.
काझं (पमिोहितु ति) प्रत्युपेत्य प्रतिजागर्य, मुनिः कुर्यात् ।
करोतेः सर्वधास्वाद् गृहीयात् । इह च काकोपलक्षणद्वारेण तेरवश्यं भवविरहबीजभूतश्चारित्रपरिणामः, तत्रास्यत्र वा प्र.
प्रथमादिषु नभश्चतुभांग संप्राप्ते नेतरि नक्षत्रे रात्रेः प्रथमादिति हृदयम् । इह च विरह इति सिताम्बरश्रोहरिजट्राऽऽचार्यस्य कृतेर इति गाथार्थः । पश्चा० १ वि० । (साधोस्तु
ऽऽदयः प्रहराऽऽदय इत्युक्तं नवताति सुत्रद्वयार्थः ॥ २० ॥ दिनचर्या पोरिसी' शब्दे वक्ष्यते)
इत्थं सामान्येन दिनरजनित्यमुपदर्य पुनर्विशेषतस्तदेव
दर्शयंस्तावदिनकृत्यमाहरति पि चनरो जागे, कुज्जा निक्खू वियरवणे ।
पुब्वियाम्मि चउम्भागे, पमिोहित्ताण भंम्यं । तत नत्सरगुणं कुज्जा, राजागेसु चनसु वि ॥ १७ ॥
गुरुं बंदिसु सन्कायं, कुज्जा भिक्खू वियक्खणे ॥२१॥ पढमपोरिम समायं, विडए काणं कियायह।
पोरिसीए चउजागे, बंदिताएं तो गुरुं । तझ्याए निदमोक्खं तु.चउत्थी जुजो वि समायं ।।१८।।
अपमिकमित्त कालस्स, भाणं तु पडिलोहए ॥२२॥ स्पष्मेत्र, नवरं रात्रिमपि, न केवलं दिननित्यपिशनार्थः । सत्राणि सप्तदश सार्धानि, नत्र सूत्रद्वयं व्याख्यातप्रायमेव, नद्वितीयां पौरुषी वायत इति ध्यानं सूदमस्त्रार्थलकल, किातय. घरं पूर्वस्मिन् चतुर्थभागे प्रथमपौरुषीलक्षणे, प्रक्रमादिनस्य; लयद्वीपसागरभवनादि वा । (फियाय ति) यायेचिन्तयेत्।
प्रत्युपेत्य भए उकं प्राम्बद बाकपाशुपधिम,अादित्योदयस. तृतीयायां निद्रामोक्षः-पूर्व निरुद्वाया मुकलना निकामोक्षा, मय इति शेषः । द्वितीयसूत्रे च पौरुष्याश्चतुर्थभागे, विशिष्य. स्वाप इत्यर्थः । तं कुर्यादिति सर्वत्र प्रक्रमाद्योज्यम् । वृष- माण इति गम्यते । ततोऽयमयः-पादोनपौरुष्यां भाजनं प्रतिभापेकं चैतत्, सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव । तथा। लेख येदिति संबन्धः । स्वाध्यायाऽपरतश्चेतू कास्य प्रतिक्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org